584
BRP189.019.1 kācit kṛṣṇeti kṛṣṇeti coktvā lajjām upāyayau |
BRP189.019.2 yayau ca kācit premāndhā tatpārśvam avilajjitā || 19 ||
BRP189.020.1 kācid āvasathasyāntaḥ sthitvā dṛṣṭvā bahir gurum |
BRP189.020.2 tanmayatvena govindaṃ dadhyau mīlitalocanā || 20 ||
BRP189.021.1 gopīparivṛto rātriṃ śaraccandramanoramām |
BRP189.021.2 mānayām āsa govindo rāsārambharasotsukaḥ || 21 ||
BRP189.022.1 gopyaś ca vṛndaśaḥ kṛṣṇaceṣṭābhyāyattamūrtayaḥ |
BRP189.022.2 anyadeśagate kṛṣṇe cerur vṛndāvanāntaram || 22 ||
BRP189.023.1 babhramus tās tato gopyaḥ kṛṣṇadarśanalālasāḥ |
BRP189.023.2 kṛṣṇasya caraṇaṃ rātrau dṛṣṭvā vṛndāvane dvijāḥ || 23 ||
BRP189.024.1 evaṃ nānāprakārāsu kṛṣṇaceṣṭāsu tāsu ca |
BRP189.024.2 gopyo vyagrāḥ samaṃ cerū ramyaṃ vṛndāvanaṃ vanam || 24 ||
BRP189.025.1 nivṛttās tās tato gopyo nirāśāḥ kṛṣṇadarśane |
BRP189.025.2 yamunātīram āgamya jagus taccaritaṃ dvijāḥ || 25 ||
BRP189.026.1 tato dadṛśur āyāntaṃ vikāśimukhapaṅkajam |
BRP189.026.2 gopyas trailokyagoptāraṃ kṛṣṇam akliṣṭakāriṇam || 26 ||
BRP189.027.1 kācid ālokya govindam āyāntam atiharṣitā |
BRP189.027.2 kṛṣṇa kṛṣṇeti kṛṣṇeti prāhotphullavilocanā || 27 ||
BRP189.028.1 kācid bhrūbhaṅguraṃ kṛtvā lalāṭaphalakaṃ harim |
BRP189.028.2 vilokya netrabhṛṅgābhyāṃ papau tanmukhapaṅkajam || 28 ||
BRP189.029.1 kācid ālokya govindaṃ nimīlitavilocanā |
BRP189.029.2 tasyaiva rūpaṃ dhyāyantī yogārūḍheva sā babhau || 29 ||
BRP189.030.1 tataḥ kāñcit priyālāpaiḥ kāñcid bhrūbhaṅgavīkṣitaiḥ |
BRP189.030.2 ninye 'nunayam anyāś ca karasparśena mādhavaḥ || 30 ||
BRP189.031.1 tābhiḥ prasannacittābhir gopībhiḥ saha sādaram |
BRP189.031.2 rarāma rāsagoṣṭhībhir udāracarito hariḥ || 31 ||
BRP189.032.1 rāsamaṇḍalabaddho 'pi kṛṣṇapārśvam anūdgatā |
BRP189.032.2 gopījano na caivābhūd ekasthānasthirātmanā || 32 ||
BRP189.033.1 haste pragṛhya caikaikāṃ gopikāṃ rāsamaṇḍalam |
BRP189.033.2 cakāra ca karasparśanimīlitadṛśaṃ hariḥ || 33 ||
BRP189.034.1 tataḥ pravavṛte ramyā caladvalayanisvanaiḥ |
BRP189.034.2 anuyātaśaratkāvyageyagītir anukramām || 34 ||
BRP189.035.1 kṛṣṇaḥ śaraccandramasaṃ kaumudīkumudākaram |
BRP189.035.2 jagau gopījanas tv ekaṃ kṛṣṇanāma punaḥ punaḥ || 35 ||
BRP189.036.1 parivṛttā śrameṇaikā caladvalayatāpinī |
BRP189.036.2 dadau bāhulatāṃ skandhe gopī madhuvighātinaḥ || 36 ||
BRP189.037.1 kācit pravilasadbāhuḥ parirabhya cucumba tam |
BRP189.037.2 gopī gītastutivyājanipuṇā madhusūdanam || 37 ||