585
BRP189.038.1 gopīkapolasaṃśleṣam abhipadya harer bhujau |
BRP189.038.2 pulakodgamaśasyāya svedāmbughanatāṃ gatau || 38 ||
BRP189.039.1 rāsageyaṃ jagau kṛṣṇo yāvat tārataradhvaniḥ |
BRP189.039.2 sādhu kṛṣṇeti kṛṣṇeti tāvat tā dviguṇaṃ jaguḥ || 39 ||
BRP189.040.1 gate 'nugamanaṃ cakrur valane sammukhaṃ yayuḥ |
BRP189.040.2 pratilomānulomena bhejur gopāṅganā harim || 40 ||
BRP189.041.1 sa tadā saha gopībhī rarāma madhusūdanaḥ |
BRP189.041.2 sa varṣakoṭipratimaḥ kṣaṇas tena vinābhavat || 41 ||
BRP189.042.1 tā vāryamāṇāḥ pitṛbhiḥ patibhir bhrātṛbhis tathā |
BRP189.042.2 kṛṣṇaṃ gopāṅganā rātrau ramayanti ratipriyāḥ || 42 ||
BRP189.043.1 so 'pi kaiśorakavayā mānayan madhusūdanaḥ |
BRP189.043.2 reme tābhir ameyātmā kṣapāsu kṣapitāhitaḥ || 43 ||
BRP189.044.1 tadbhartṛṣu tathā tāsu sarvabhūteṣu ceśvaraḥ |
BRP189.044.2 ātmasvarūparūpo 'sau vyāpya sarvam avasthitaḥ || 44 ||
BRP189.045.1 yathā samastabhūteṣu nabho 'gniḥ pṛthivī jalam |
BRP189.045.2 vāyuś cātmā tathaivāsau vyāpya sarvam avasthitaḥ || 45 ||

vyāsa uvāca:

BRP189.046.1 pradoṣārdhe kadācit tu rāsāsakte janārdane |
BRP189.046.2 trāsayan samado goṣṭhān ariṣṭaḥ samupāgataḥ || 46 ||
BRP189.047.1 satoyatoyadākāras tīkṣṇaśṛṅgo 'rkalocanaḥ |
BRP189.047.2 khurāgrapātair atyarthaṃ dārayan dharaṇītalam || 47 ||
BRP189.048.1 lelihānaḥ saniṣpeṣaṃ jihvayauṣṭhau punaḥ punaḥ |
BRP189.048.2 saṃrambhākṣiptalāṅgūlaḥ kaṭhinaskandhabandhanaḥ || 48 ||
BRP189.049.1 udagrakakudābhogaḥ pramāṇād duratikramaḥ |
BRP189.049.2 viṇmūtrāliptapṛṣṭhāṅgo gavām udvegakārakaḥ || 49 ||
BRP189.050.1 pralambakaṇṭho 'bhimukhas tarughātāṅkitānanaḥ |
BRP189.050.2 pātayan sa gavāṃ garbhān daityo vṛṣabharūpadhṛk || 50 ||
BRP189.051.1 sūdayaṃs tarasā sarvān vanāny aṭati yaḥ sadā |
BRP189.051.2 tatas tam atighorākṣam avekṣyātibhayāturāḥ || 51 ||
BRP189.052.1 gopā gopastriyaś caiva kṛṣṇa kṛṣṇeti cukruśuḥ |
BRP189.052.2 siṃhanādaṃ tataś cakre talaśabdaṃ ca keśavaḥ || 52 ||
BRP189.053.1 tacchabdaśravaṇāc cāsau dāmodaramukhaṃ yayau |
BRP189.053.2 agranyastaviṣāṇāgraḥ kṛṣṇakukṣikṛtekṣaṇaḥ || 53 ||
BRP189.054.1 abhyadhāvata duṣṭātmā daityo vṛṣabharūpadhṛk |
BRP189.054.2 āyāntaṃ daityavṛṣabhaṃ dṛṣṭvā kṛṣṇo mahābalam || 54 ||
BRP189.055.1 na cacāla tataḥ sthānād avajñāsmitalīlayā |
BRP189.055.2 āsannaṃ caiva jagrāha grāhavan madhusūdanaḥ || 55 ||
BRP189.056.1 jaghāna jānunā kukṣau viṣāṇagrahaṇācalam |
BRP189.056.2 tasya darpabalaṃ hatvā gṛhītasya viṣāṇayoḥ || 56 ||
BRP189.057.1 āpīḍayad ariṣṭasya kaṇṭhaṃ klinnam ivāmbaram |
BRP189.057.2 utpāṭya śṛṅgam ekaṃ ca tenaivātāḍayat tataḥ || 57 ||