590
BRP191.023.1 haṃsendukundadhavalaṃ nīlāmbaradharaṃ dvijāḥ |
BRP191.023.2 tasyānu balabhadraṃ ca dadarśa yadunandanam || 23 ||
BRP191.024.1 prāṃśum uttuṅgabāhuṃ ca vikāśimukhapaṅkajam |
BRP191.024.2 meghamālāparivṛtaṃ kailāsādrim ivāparam || 24 ||
BRP191.025.1 tau dṛṣṭvā vikasadvaktrasarojaḥ sa mahāmatiḥ |
BRP191.025.2 pulakāñcitasarvāṅgas tadākrūro 'bhavad dvijāḥ || 25 ||
BRP191.026.1 ya etat paramaṃ dhāma etat tat paramaṃ padam |
BRP191.026.2 abhavad vāsudevo 'sau dvidhā yo 'yaṃ vyavasthitaḥ || 26 ||
BRP191.027.1 sāphalyam akṣṇor yugapan mamāstu |
BRP191.027.2 dṛṣṭe jagaddhātari hāsam uccaiḥ |
BRP191.027.3 apy aṅgam etad bhagavatprasādād |
BRP191.027.4 dattāṅgasaṅge phalavartma tat syāt || 27 ||
BRP191.028.1 adyaiva spṛṣṭvā mama hastapadmaṃ |
BRP191.028.2 kariṣyati śrīmadanantamūrtiḥ |
BRP191.028.3 yasyāṅgulisparśahatākhilāghair |
BRP191.028.4 avāpyate siddhir anuttamā naraiḥ || 28 ||
BRP191.029.1 tathāśvirudrendravasupraṇītā |
BRP191.029.2 devāḥ prayacchanti varaṃ prahṛṣṭāḥ |
BRP191.029.3 cakraṃ ghnatā daityapater hṛtāni |
BRP191.029.4 daityāṅganānāṃ nayanāntarāṇi || 29 ||
BRP191.030.1 yatrāmbu vinyasya balir manobhyām |
BRP191.030.2 avāpa bhogān vasudhātalasthaḥ |
BRP191.030.3 tathāmareśas tridaśādhipatyaṃ |
BRP191.030.4 manvantaraṃ pūrṇam avāpa śakraḥ || 30 ||
BRP191.031.1 atheśa māṃ kaṃsaparigraheṇa |
BRP191.031.2 doṣāspadībhūtam adoṣayuktam |
BRP191.031.3 kartā na mānopahitaṃ dhig astu |
BRP191.031.4 yasmān manaḥ sādhubahiṣkṛto yaḥ || 31 ||