595

vyāsa uvāca:

BRP192.069.1 ity uktvā praviveśāsāv akrūro mathurāṃ purīm |
BRP192.069.2 praviṣṭau rāmakṛṣṇau ca rājamārgam upāgatau || 69 ||
BRP192.070.1 strībhir naraiś ca sānandalocanair abhivikṣitau |
BRP192.070.2 jagmatur līlayā vīrau prāptau bālagajāv iva || 70 ||
BRP192.071.1 bhramamāṇau tu tau dṛṣṭvā rajakaṃ raṅgakārakam |
BRP192.071.2 ayācetāṃ svarūpāṇi vāsāṃsi rucirāṇi tau || 71 ||
BRP192.072.1 kaṃsasya rajakaḥ so 'tha prasādārūḍhavismayaḥ |
BRP192.072.2 bahūny ākṣepavākyāni prāhoccai rāmakeśavau || 72 ||
BRP192.073.1 tatas talaprahāreṇa kṛṣṇas tasya durātmanaḥ |
BRP192.073.2 pātayām āsa kopena rajakasya śiro bhuvi || 73 ||
BRP192.074.1 hatvādāya ca vastrāṇi pītanīlāmbarau tataḥ |
BRP192.074.2 kṛṣṇarāmau mudāyuktau mālākāragṛhaṃ gatau || 74 ||
BRP192.075.1 vikāsinetrayugalo mālākāro 'tivismitaḥ |
BRP192.075.2 etau kasya kuto yātau manasācintayat tataḥ || 75 ||
BRP192.076.1 pītanīlāmbaradharau dṛṣṭvātisumanoharau |
BRP192.076.2 sa tarkayām āsa tadā bhuvaṃ devāv upāgatau || 76 ||
BRP192.077.1 vikāśimukhapadmābhyāṃ tābhyāṃ puṣpāṇi yācitaḥ |
BRP192.077.2 bhuvaṃ viṣṭabhya hastābhyāṃ pasparśa śirasā mahīm || 77 ||
BRP192.078.1 prasādasumukhau nāthau mama geham upāgatau |
BRP192.078.2 dhanyo 'ham arcayiṣyāmīty āha tau mālyajīvikaḥ || 78 ||
BRP192.079.1 tataḥ prahṛṣṭavadanas tayoḥ puṣpāṇi kāmataḥ |
BRP192.079.2 cārūṇy etāni caitāni pradadau sa vilobhayan || 79 ||
BRP192.080.1 punaḥ punaḥ praṇamyāsau mālākārottamo dadau |
BRP192.080.2 puṣpāṇi tābhyāṃ cārūṇi gandhavanty amalāni ca || 80 ||
BRP192.081.1 mālākārāya kṛṣṇo 'pi prasannaḥ pradadau varam |
BRP192.081.2 śrīs tvāṃ matsaṃśrayā bhadra na kadācit tyajiṣyati || 81 ||
BRP192.082.1 balahānir na te saumya dhanahānir athāpi vā |
BRP192.082.2 yāvad dharaṇisūryau ca santatiḥ putrapautrikī || 82 ||
BRP192.083.1 bhuktvā ca vipulān bhogāṃs tvam ante matprasādataḥ |
BRP192.083.2 mamānusmaraṇaṃ prāpya divyalokam avāpsyasi || 83 ||
BRP192.084.1 dharme manaś ca te bhadra sarvakālaṃ bhaviṣyati |
BRP192.084.2 yuṣmatsantatijātānāṃ dīrgham āyur bhaviṣyati || 84 ||
BRP192.085.1 nopasargādikaṃ doṣaṃ yuṣmatsantatisambhavaḥ |
BRP192.085.2 avāpsyati mahābhāga yāvat sūryo bhaviṣyati || 85 ||

vyāsa uvāca:

BRP192.086.1 ity uktvā tadgṛhāt kṛṣṇo baladevasahāyavān |
BRP192.086.2 nirjagāma muniśreṣṭhā mālākāreṇa pūjitaḥ || 86 ||