Chapter 198: Balarāma forcing Yamunā to change her course

SS 308

vyāsa uvāca:

BRP198.001.1 vane viharatas tasya saha gopair mahātmanaḥ |
BRP198.001.2 mānuṣacchadmarūpasya śeṣasya dharaṇībhṛtaḥ || 1 ||
BRP198.002.1 niṣpāditorukāryasya kāryeṇaivāvatāriṇaḥ |
BRP198.002.2 upabhogārtham atyarthaṃ varuṇaḥ prāha vāruṇīm || 2 ||

varuṇa uvāca:

BRP198.003.1 abhīṣṭāṃ sarvadā hy asya madire tvaṃ mahaujasaḥ |
BRP198.003.2 anantasyopabhogāya tasya gaccha mude śubhe || 3 ||

vyāsa uvāca:

BRP198.004.1 ity uktā vāruṇī tena sannidhānam athākarot |
BRP198.004.2 vṛndāvanataṭotpannakadambatarukoṭare || 4 ||
608
BRP198.005.1 vicaran baladevo 'pi madirāgandham uddhatam |
BRP198.005.2 āghrāya madirāharṣam avāpātha purātanam || 5 ||
BRP198.006.1 tataḥ kadambāt sahasā madyadhārāṃ sa lāṅgalī |
BRP198.006.2 patantīṃ vīkṣya munayaḥ prayayau paramāṃ mudam || 6 ||
BRP198.007.1 papau ca gopagopībhiḥ samaveto mudānvitaḥ |
BRP198.007.2 upagīyamāno lalitaṃ gītavādyaviśāradaiḥ || 7 ||
BRP198.008.1 śramato 'tyantagharmāmbhaḥkaṇikāmauktikojjvalaḥ |
BRP198.008.2 āgaccha yamune snātum icchāmīty āha vihvalaḥ || 8 ||
BRP198.009.1 tasya vācaṃ nadī sā tu mattoktām avamanya vai |
BRP198.009.2 nājagāma tataḥ kruddho halaṃ jagrāha lāṅgalī || 9 ||
BRP198.010.1 gṛhītvā tāṃ taṭenaiva cakarṣa madavihvalaḥ |
BRP198.010.2 pāpe nāyāsi nāyāsi gamyatām icchayānyataḥ || 10 ||
BRP198.011.1 sā kṛṣṭā tena sahasā mārgaṃ santyajya nimnagā |
BRP198.011.2 yatrāste baladevo 'sau plāvayām āsa tad vanam || 11 ||
BRP198.012.1 śarīriṇī tathopetya trāsavihvalalocanā |
BRP198.012.2 prasīdety abravīd rāmaṃ muñca māṃ muśalāyudha || 12 ||
BRP198.013.1 so 'bravīd avajānāsi mama śauryabalaṃ yadi |
BRP198.013.2 so 'haṃ tvāṃ halapātena nayiṣyāmi sahasradhā || 13 ||

vyāsa uvāca:

BRP198.014.1 ity uktayātisantrastas tayā nadyā prasāditaḥ |
BRP198.014.2 bhūbhāge plāvite tatra mumoca yamunāṃ balaḥ || 14 ||
BRP198.015.1 tataḥ snātasya vai kāntir ājagāma mahāvane |
BRP198.015.2 avataṃsotpalaṃ cāru gṛhītvaikaṃ ca kuṇḍalam || 15 ||
BRP198.016.1 varuṇaprahitāṃ cāsmai mālām amlānapaṅkajām |
BRP198.016.2 samudrārhe tathā vastre nīle lakṣmīr ayacchata || 16 ||
BRP198.017.1 kṛtāvataṃsaḥ sa tadā cārukuṇḍalabhūṣitaḥ |
BRP198.017.2 nīlāmbaradharaḥ sragvī śuśubhe kāntisaṃyutaḥ || 17 ||
BRP198.018.1 itthaṃ vibhūṣito reme tatra rāmas tadā vraje |
BRP198.018.2 māsadvayena yātaś ca punaḥ sa mathurāṃ purīm || 18 ||
BRP198.019.1 revatīṃ caiva tanayāṃ raivatasya mahīpateḥ |
BRP198.019.2 upayeme balas tasyāṃ jajñāte niśaṭholmukau || 19 ||