609
BRP199.003.1 dadau sa śiśupālāya jarāsandhapracoditaḥ |
BRP199.003.2 bhīṣmako rukmiṇā sārdhaṃ rukmiṇīm uruvikramaḥ || 3 ||
BRP199.004.1 vivāhārthaṃ tataḥ sarve jarāsandhamukhā nṛpāḥ |
BRP199.004.2 bhīṣmakasya puraṃ jagmuḥ śiśupālaś ca kuṇḍinam || 4 ||
BRP199.005.1 kṛṣṇo 'pi balabhadrādyair yadubhiḥ parivāritaḥ |
BRP199.005.2 prayayau kuṇḍinaṃ draṣṭuṃ vivāhaṃ caidyabhūpateḥ || 5 ||
BRP199.006.1 śvobhāvini vivāhe tu tāṃ kanyāṃ hṛtavān hariḥ |
BRP199.006.2 vipakṣabhāvam āsādya rāmādyeṣv eva bandhuṣu || 6 ||
BRP199.007.1 tataś ca pauṇḍrakaḥ śrīmān dantavaktro vidūrathaḥ |
BRP199.007.2 śiśupālo jarāsandhaḥ śālvādyāś ca mahībhṛtaḥ || 7 ||
BRP199.008.1 kupitās te hariṃ hantuṃ cakrur udyogam uttamam |
BRP199.008.2 nirjitāś ca samāgamya rāmādyair yadupuṅgavaiḥ || 8 ||
BRP199.009.1 kuṇḍinaṃ na pravekṣyāmi ahatvā yudhi keśavam |
BRP199.009.2 kṛtvā pratijñāṃ rukmī ca hantuṃ kṛṣṇam abhidrutaḥ || 9 ||
BRP199.010.1 hatvā balaṃ sa nāgāśvapattisyandanasaṅkulam |
BRP199.010.2 nirjitaḥ pātitaś corvyāṃ līlayaiva sa cakriṇā || 10 ||
BRP199.011.1 nirjitya rukmiṇaṃ samyag upayeme sa rukmiṇīm |
BRP199.011.2 rākṣasena vidhānena samprāpto madhusūdanaḥ || 11 ||
BRP199.012.1 tasyāṃ jajñe ca pradyumno madanāṃśaḥ sa vīryavān |
BRP199.012.2 jahāra śambaro yaṃ vai yo jaghāna ca śambaram || 12 ||

Chapter 200: Abduction of Pradyumna and his killing of Śambara

SS 308-309

munaya ūcuḥ:

BRP200.001.1 śambareṇa hṛto vīraḥ pradyumnaḥ sa kathaṃ punaḥ |
BRP200.001.2 śambaraś ca mahāvīryaḥ pradyumnena kathaṃ hataḥ || 1 ||

vyāsa uvāca:

BRP200.002.1 ṣaṣṭhe 'hni jātamātre tu pradyumnaṃ sūtikāgṛhāt |
BRP200.002.2 mamaiṣa hanteti dvijā hṛtavān kālaśambaraḥ || 2 ||
BRP200.003.1 nītvā cikṣepa caivainaṃ grāho 'gre lavaṇārṇave |
BRP200.003.2 kallolajanitāvarte sughore makarālaye || 3 ||
BRP200.004.1 patitaṃ caiva tatraiko matsyo jagrāha bālakam |
BRP200.004.2 na mamāra ca tasyāpi jaṭharānaladīpitaḥ || 4 ||
BRP200.005.1 matsyabandhaiś ca matsyo 'sau matsyair anyaiḥ saha dvijāḥ |
BRP200.005.2 ghātito 'suravaryāya śambarāya niveditaḥ || 5 ||
BRP200.006.1 tasya māyāvatī nāma patnī sarvagṛheśvarī |
BRP200.006.2 kārayām āsa sūdānām ādhipatyam aninditā || 6 ||
BRP200.007.1 dārite matsyajaṭhare dadṛśe sātiśobhanam |
BRP200.007.2 kumāraṃ manmathataror dagdhasya prathamāṅkuram || 7 ||