5
BRP002.015.1 ripuṃ ripuñjayaṃ vīraṃ vṛkalaṃ vṛkatejasam |
BRP002.015.2 ripor ādhatta bṛhatī cakṣuṣaṃ sarvatejasam || 15 ||
BRP002.016.1 ajījanat puṣkariṇyāṃ vairiṇyāṃ cākṣuṣaṃ manum |
BRP002.016.2 prajāpater ātmajāyāṃ vīraṇyasya mahātmanaḥ || 16 ||
BRP002.017.1 manor ajāyanta daśa naḍvalāyāṃ mahaujasaḥ |
BRP002.017.2 kanyāyāṃ muniśārdūlā vairājasya prajāpateḥ || 17 ||
BRP002.018.1 kutsaḥ puruḥ śatadyumnas tapasvī satyavāk kaviḥ |
BRP002.018.2 agniṣṭud atirātraś ca sudyumnaś ceti te nava || 18 ||
BRP002.019.1 abhimanyuś ca daśamo naḍvalāyāṃ mahaujasaḥ |
BRP002.019.2 puror ajanayat putrān ṣaḍ āgneyī mahāprabhān || 19 ||
BRP002.020.1 aṅgaṃ sumanasaṃ svātiṃ kratum aṅgirasaṃ mayam |
BRP002.020.2 aṅgāt sunīthāpatyaṃ vai veṇam ekaṃ vyajāyata || 20 ||
BRP002.021.1 apacāreṇa veṇasya prakopaḥ sumahān abhūt |
BRP002.021.2 prajārtham ṛṣayo yasya mamanthur dakṣiṇaṃ karam || 21 ||
BRP002.022.1 veṇasya mathite pāṇau sambabhūva mahān nṛpaḥ |
BRP002.022.2 taṃ dṛṣṭvā munayaḥ prāhur eṣa vai muditāḥ prajāḥ || 22 ||
BRP002.023.1 kariṣyati mahātejā yaśaś ca prāpsyate mahat |
BRP002.023.2 sa dhanvī kavacī jāto jvalajjvalanasannibhaḥ || 23 ||
BRP002.024.1 pṛthur vaiṇyas tathā cemāṃ rarakṣa kṣatrapūrvajaḥ |
BRP002.024.2 rājasūyābhiṣiktānām ādyaḥ sa vasudhāpatiḥ || 24 ||
BRP002.025.1 tasmāc caiva samutpannau nipuṇau sūtamāgadhau |
BRP002.025.2 teneyaṃ gaur muniśreṣṭhā dugdhā sasyāni bhūbhṛtā || 25 ||
BRP002.026.1 prajānāṃ vṛttikāmena devaiḥ sarṣigaṇaiḥ saha |
BRP002.026.2 pitṛbhir dānavaiś caiva gandharvair apsarogaṇaiḥ || 26 ||
BRP002.027.1 sarpaiḥ puṇyajanaiś caiva vīrudbhiḥ parvatais tathā |
BRP002.027.2 teṣu teṣu ca pātreṣu duhyamānā vasundharā || 27 ||
BRP002.028.1 prādād yathepsitaṃ kṣīraṃ tena prāṇān adhārayan |
BRP002.028.2 pṛthos tu putrau dharmajñau yajñānte 'ntardhipātinau || 28 ||
BRP002.029.1 śikhaṇḍinī havirdhānam antardhānād vyajāyata |
BRP002.029.2 havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān || 29 ||
BRP002.030.1 prācīnabarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vrajājinau |
BRP002.030.2 prācīnabarhir bhagavān mahān āsīt prajāpatiḥ || 30 ||
BRP002.031.1 havirdhānān muniśreṣṭhā yena saṃvardhitāḥ prajāḥ |
BRP002.031.2 prācīnabarhir bhagavān pṛthivītalacāriṇīḥ || 31 ||