81
BRP020.009.1 teṣu puṇyā janapadā vīrā na mriyate janaḥ |
BRP020.009.2 nādhayo vyādhayo vāpi sarvakālasukhaṃ hi tat || 9 ||
BRP020.010.1 teṣāṃ nadyaś ca saptaiva varṣāṇāṃ tu samudragāḥ |
BRP020.010.2 nāmatas tāḥ pravakṣyāmi śrutāḥ pāpaṃ haranti yāḥ || 10 ||
BRP020.011.1 anutaptā śikhā caiva viprāśā tridivā kramuḥ |
BRP020.011.2 amṛtā sukṛtā caiva saptaitās tatra nimnagāḥ || 11 ||
BRP020.012.1 ete śailās tathā nadyaḥ pradhānāḥ kathitā dvijāḥ |
BRP020.012.2 kṣudranadyas tathā śailās tatra santi sahasraśaḥ || 12 ||
BRP020.013.1 tāḥ pibanti sadā hṛṣṭā nadīr janapadās tu te |
BRP020.013.2 avasarpiṇī nadī teṣāṃ na caivotsarpiṇī dvijāḥ || 13 ||
BRP020.014.1 na teṣv asti yugāvasthā teṣu sthāneṣu saptasu |
BRP020.014.2 tretāyugasamaḥ kālaḥ sarvadaiva dvijottamāḥ || 14 ||
BRP020.015.1 plakṣadvīpādike viprāḥ śākadvīpāntikeṣu vai |
BRP020.015.2 pañcavarṣasahasrāṇi janā jīvanty anāmayāḥ || 15 ||
BRP020.016.1 dharmaś caturvidhas teṣu varṇāśramavibhāgajaḥ |
BRP020.016.2 varṇāś ca tatra catvāras tān budhāḥ pravadāmi vaḥ || 16 ||
BRP020.017.1 āryakāḥ kuravaś caiva viviśvā bhāvinaś ca ye |
BRP020.017.2 viprakṣatriyavaiśyās te śūdrāś ca munisattamāḥ || 17 ||
BRP020.018.1 jambūvṛkṣapramāṇas tu tanmadhye sumahātaruḥ |
BRP020.018.2 plakṣas tannāmasañjño 'yaṃ plakṣadvīpo dvijottamāḥ || 18 ||
BRP020.019.1 ijyate tatra bhagavāṃs tair varṇair āryakādibhiḥ |
BRP020.019.2 somarūpī jagatsraṣṭā sarvaḥ sarveśvaro hariḥ || 19 ||
BRP020.020.1 plakṣadvīpapramāṇena plakṣadvīpaḥ samāvṛtaḥ |
BRP020.020.2 tathaivekṣurasodena pariveṣānukāriṇā || 20 ||
BRP020.021.1 ity etad vo muniśreṣṭhāḥ plakṣadvīpa udāhṛtaḥ |
BRP020.021.2 saṅkṣepeṇa mayā bhūyaḥ śālmalaṃ taṃ nibodhata || 21 ||
BRP020.022.1 śālmalasyeśvaro vīro vapuṣmāṃs tatsutā dvijāḥ |
BRP020.022.2 teṣāṃ tu nāma sañjñāni saptavarṣāṇi tāni vai || 22 ||
BRP020.023.1 śveto 'tha haritaś caiva jīmūto rohitas tathā |
BRP020.023.2 vaidyuto mānasaś caiva suprabhaś ca dvijottamāḥ || 23 ||
BRP020.024.1 śālmanaś ca samudro 'sau dvīpenekṣurasodakaḥ |
BRP020.024.2 vistārād dviguṇenātha sarvataḥ saṃvṛtaḥ sthitaḥ || 24 ||
BRP020.025.1 tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ |
BRP020.025.2 varṣābhivyañjakās te tu tathā saptaiva nimnagāḥ || 25 ||
BRP020.026.1 kumudaś connataś caiva tṛtīyas tu balāhakaḥ |
BRP020.026.2 droṇo yatra mahauṣadhyaḥ sa caturtho mahīdharaḥ || 26 ||