Chapter 200: Abduction of Pradyumna and his killing of Śambara

SS 308-309

munaya ūcuḥ:

BRP200.001.1 śambareṇa hṛto vīraḥ pradyumnaḥ sa kathaṃ punaḥ |
BRP200.001.2 śambaraś ca mahāvīryaḥ pradyumnena kathaṃ hataḥ || 1 ||

vyāsa uvāca:

BRP200.002.1 ṣaṣṭhe 'hni jātamātre tu pradyumnaṃ sūtikāgṛhāt |
BRP200.002.2 mamaiṣa hanteti dvijā hṛtavān kālaśambaraḥ || 2 ||
BRP200.003.1 nītvā cikṣepa caivainaṃ grāho 'gre lavaṇārṇave |
BRP200.003.2 kallolajanitāvarte sughore makarālaye || 3 ||
BRP200.004.1 patitaṃ caiva tatraiko matsyo jagrāha bālakam |
BRP200.004.2 na mamāra ca tasyāpi jaṭharānaladīpitaḥ || 4 ||
BRP200.005.1 matsyabandhaiś ca matsyo 'sau matsyair anyaiḥ saha dvijāḥ |
BRP200.005.2 ghātito 'suravaryāya śambarāya niveditaḥ || 5 ||
BRP200.006.1 tasya māyāvatī nāma patnī sarvagṛheśvarī |
BRP200.006.2 kārayām āsa sūdānām ādhipatyam aninditā || 6 ||
BRP200.007.1 dārite matsyajaṭhare dadṛśe sātiśobhanam |
BRP200.007.2 kumāraṃ manmathataror dagdhasya prathamāṅkuram || 7 ||
610
BRP200.008.1 ko 'yaṃ katham ayaṃ matsyajaṭhare samupāgataḥ |
BRP200.008.2 ity evaṃ kautukāviṣṭāṃ tāṃ tanvīṃ prāha nāradaḥ || 8 ||

nārada uvāca:

BRP200.009.1 ayaṃ samastajagatāṃ sṛṣṭisaṃhārakāriṇā |
BRP200.009.2 śambareṇa hṛtaḥ kṛṣṇatanayaḥ sūtikāgṛhāt || 9 ||
BRP200.010.1 kṣiptaḥ samudre matsyena nigīrṇas te vaśaṃ gataḥ |
BRP200.010.2 nararatnam idaṃ subhru viśrabdhā paripālaya || 10 ||

vyāsa uvāca:

BRP200.011.1 nāradenaivam uktā sā pālayām āsa taṃ śiśum |
BRP200.011.2 bālyād evātirāgeṇa rūpātiśayamohitā || 11 ||
BRP200.012.1 sa yadā yauvanābhogabhūṣito 'bhūd dvijottamāḥ |
BRP200.012.2 sābhilāṣā tadā sā tu babhūva gajagāminī || 12 ||
BRP200.013.1 māyāvatī dadau cāsmai māyā sarvā mahātmane |
BRP200.013.2 pradyumnāyātmabhūtāya tannyastahṛdayekṣaṇā |
BRP200.013.3 prasajjantīṃ tu tām āha sa kārṣṇiḥ kamalalocanaḥ || 13 ||

pradyumna uvāca:

BRP200.014.1 mātṛbhāvaṃ vihāyaiva kimarthaṃ vartase 'nyathā || 14 ||

vyāsa uvāca:

BRP200.015.1 sā cāsmai kathayām āsa na putras tvaṃ mameti vai |
BRP200.015.2 tanayaṃ tvām ayaṃ viṣṇor hṛtavān kālaśambaraḥ || 15 ||
BRP200.016.1 kṣiptaḥ samudre matsyasya samprāpto jaṭharān mayā |
BRP200.016.2 sā tu roditi te mātā kāntādyāpy ativatsalā || 16 ||

vyāsa uvāca:

BRP200.017.1 ity uktaḥ śambaraṃ yuddhe pradyumnaḥ sa samāhvayat |
BRP200.017.2 krodhākulīkṛtamanā yuyudhe ca mahābalaḥ || 17 ||
BRP200.018.1 hatvā sainyam aśeṣaṃ tu tasya daityasya mādhaviḥ |
BRP200.018.2 sapta māyā vyatikramya māyāṃ saṃyuyuje 'ṣṭamīm || 18 ||
BRP200.019.1 tayā jaghāna taṃ daityaṃ māyayā kālaśambaram |
BRP200.019.2 utpatya ca tayā sārdham ājagāma pituḥ puram || 19 ||
BRP200.020.1 antaḥpure ca patitaṃ māyāvatyā samanvitam |
BRP200.020.2 taṃ dṛṣṭvā hṛṣṭasaṅkalpā babhūvuḥ kṛṣṇayoṣitaḥ |
BRP200.020.3 rukmiṇī cābravīt premṇā āsaktadṛṣṭir aninditā || 20 ||

rukmiṇy uvāca:

BRP200.021.1 dhanyāyāḥ khalv ayaṃ putro vartate navayauvane |
BRP200.021.2 asmin vayasi putro me pradyumno yadi jīvati || 21 ||
BRP200.022.1 sabhāgyā jananī vatsa tvayā kāpi vibhūṣitā |
BRP200.022.2 athavā yādṛśaḥ sneho mama yādṛg vapuś ca te |
BRP200.022.3 harer apatyaṃ suvyaktaṃ bhavān vatsa bhaviṣyati || 22 ||

vyāsa uvāca:

BRP200.023.1 etasminn antare prāptaḥ saha kṛṣṇena nāradaḥ |
BRP200.023.2 antaḥpuravarāṃ devīṃ rukmiṇīṃ prāha harṣitaḥ || 23 ||
611

śrīkṛṣṇa uvāca:

BRP200.024.1 eṣa te tanayaḥ subhru hatvā śambaram āgataḥ |
BRP200.024.2 hṛto yenābhavat pūrvaṃ putras te sūtikāgṛhāt || 24 ||
BRP200.025.1 iyaṃ māyāvatī bhāryā tanayasyāsya te satī |
BRP200.025.2 śambarasya na bhāryeyaṃ śrūyatām atra kāraṇam || 25 ||
BRP200.026.1 manmathe tu gate nāśaṃ tadudbhavaparāyaṇā |
BRP200.026.2 śambaraṃ mohayām āsa māyārūpeṇa rukmiṇi || 26 ||
BRP200.027.1 vivāhādyupabhogeṣu rūpaṃ māyāmayaṃ śubham |
BRP200.027.2 darśayām āsa daityasya tasyeyaṃ madirekṣaṇā || 27 ||
BRP200.028.1 kāmo 'vatīrṇaḥ putras te tasyeyaṃ dayitā ratiḥ |
BRP200.028.2 viśaṅkā nātra kartavyā snuṣeyaṃ tava śobhanā || 28 ||

vyāsa uvāca:

BRP200.029.1 tato harṣasamāviṣṭau rukmiṇīkeśavau tadā |
BRP200.029.2 nagarī ca samastā sā sādhu sādhv ity abhāṣata || 29 ||
BRP200.030.1 ciraṃ naṣṭena putreṇa saṅgatāṃ prekṣya rukmiṇīm |
BRP200.030.2 avāpa vismayaṃ sarvo dvāravatyāṃ janas tadā || 30 ||