615

Chapter 203: Kṛṣṇa and Satyabhāmā in the world of the gods

SS 311-312

vyāsa uvāca:

BRP203.001.1 garuḍo vāruṇaṃ chattraṃ tathaiva maṇiparvatam |
BRP203.001.2 sabhāryaṃ ca hṛṣīkeśaṃ līlayaiva vahan yayau || 1 ||
BRP203.002.1 tataḥ śaṅkham upādhmāya svargadvāraṃ gato hariḥ |
BRP203.002.2 upatasthus tato devāḥ sārghapātrā janārdanam || 2 ||
BRP203.003.1 sa devair arcitaḥ kṛṣṇo devamātur niveśanam |
BRP203.003.2 sitābhraśikharākāraṃ praviśya dadṛśe 'ditim || 3 ||
BRP203.004.1 sa tāṃ praṇamya śakreṇa sahitaḥ kuṇḍalottame |
BRP203.004.2 dadau narakanāśaṃ ca śaśaṃsāsyai janārdanaḥ || 4 ||
BRP203.005.1 tataḥ prītā jaganmātā dhātāraṃ jagatāṃ harim |
BRP203.005.2 tuṣṭāvāditir avyagraṃ kṛtvā tatpravaṇaṃ manaḥ || 5 ||

aditir uvāca:

BRP203.006.1 namas te puṇḍarīkākṣa bhaktānām abhayaṅkara |
BRP203.006.2 sanātanātman bhūtātman sarvātman bhūtabhāvana || 6 ||
BRP203.007.1 praṇetar manaso buddher indriyāṇāṃ guṇātmaka |
BRP203.007.2 sitadīrghādiniḥśeṣakalpanāparivarjita || 7 ||
BRP203.008.1 janmādibhir asaṃspṛṣṭasvapnādivārivarjitaḥ |
BRP203.008.2 sandhyā rātrir ahar bhūmir gaganaṃ vāyur ambu ca || 8 ||
BRP203.009.1 hutāśano mano buddhir bhūtādis tvaṃ tathācyuta |
BRP203.009.2 sṛṣṭisthitivināśānāṃ kartā kartṛpatir bhavān || 9 ||
BRP203.010.1 brahmaviṣṇuśivākhyābhir ātmamūrtibhir īśvaraḥ |
BRP203.010.2 māyābhir etad vyāptaṃ te jagat sthāvarajaṅgamam || 10 ||
BRP203.011.1 anātmany ātmavijñānaṃ sā te māyā janārdana |
BRP203.011.2 ahaṃ mameti bhāvo 'tra yayā samupajāyate || 11 ||
BRP203.012.1 saṃsāramadhye māyāyās tavaitan nātha ceṣṭitam |
BRP203.012.2 yaiḥ svadharmaparair nātha narair ārādhito bhavān || 12 ||
BRP203.013.1 te taranty akhilām etāṃ māyām ātmavimuktaye |
BRP203.013.2 brahmādyāḥ sakalā devā manuṣyāḥ paśavas tathā || 13 ||
BRP203.014.1 viṣṇumāyāmahāvarte mohāndhatamasāvṛtāḥ |
BRP203.014.2 ārādhya tvām abhīpsante kāmān ātmabhavakṣaye || 14 ||
BRP203.015.1 pade te puruṣā baddhā māyayā bhagavaṃs tava |
BRP203.015.2 mayā tvaṃ putrakāminyā vairipakṣakṣayāya ca || 15 ||
BRP203.016.1 ārādhito na mokṣāya māyāvilasitaṃ hi tat |
BRP203.016.2 kaupīnācchādanaprāyā vāñchā kalpadrumād api || 16 ||
BRP203.017.1 jāyate yad apuṇyānāṃ so 'parādhaḥ svadoṣajaḥ |
BRP203.017.2 tat prasīdākhilajaganmāyāmohakarāvyaya || 17 ||
BRP203.018.1 ajñānaṃ jñānasadbhāva bhūtabhūteśa nāśaya |
BRP203.018.2 namas te cakrahastāya śārṅgahastāya te namaḥ || 18 ||
BRP203.019.1 gadāhastāya te viṣṇo śaṅkhahastāya te namaḥ |
BRP203.019.2 etat paśyāmi te rūpaṃ sthūlacihnopaśobhitam |
BRP203.019.3 na jānāmi paraṃ yat te prasīda parameśvara || 19 ||
616

vyāsa uvāca:

BRP203.020.1 adityaivaṃ stuto viṣṇuḥ prahasyāha surāraṇim || 20 ||

śrīkṛṣṇa uvāca:

BRP203.021.1 mātā devi tvam asmākaṃ prasīda varadā bhava || 21 ||

aditir uvāca:

BRP203.022.1 evam astu yathecchā te tvam aśeṣasurāsuraiḥ |
BRP203.022.2 ajeyaḥ puruṣavyāghra martyaloke bhaviṣyasi || 22 ||

vyāsa uvāca:

BRP203.023.1 tato 'nantaram evāsya śakrāṇīsahitāṃ ditim |
BRP203.023.2 satyabhāmā praṇamyāha prasīdeti punaḥ punaḥ || 23 ||

aditir uvāca:

BRP203.024.1 matprasādān na te subhru jarā vairūpyam eva ca |
BRP203.024.2 bhaviṣyaty anavadyāṅgi sarvakāmā bhaviṣyasi || 24 ||

vyāsa uvāca:

BRP203.025.1 adityā tu kṛtānujño devarājo janārdanam |
BRP203.025.2 yathāvat pūjayām āsa bahumānapuraḥsaram || 25 ||
BRP203.026.1 tato dadarśa kṛṣṇo 'pi satyabhāmāsahāyavān |
BRP203.026.2 devodyānāni sarvāṇi nandanādīni sattamāḥ || 26 ||
BRP203.027.1 dadarśa ca sugandhāḍhyaṃ mañjarīpuñjadhāriṇam |
BRP203.027.2 śaityāhlādakaraṃ divyaṃ tāmrapallavaśobhitam || 27 ||
BRP203.028.1 mathyamāne 'mṛte jātaṃ jātarūpasamaprabham |
BRP203.028.2 pārijātaṃ jagannāthaḥ keśavaḥ keśisūdanaḥ |
BRP203.028.3 taṃ dṛṣṭvā prāha govindaṃ satyabhāmā dvijottamāḥ || 28 ||

satyabhāmovāca:

BRP203.029.1 kasmān na dvārakām eṣa nīyate kṛṣṇa pādapaḥ |
BRP203.029.2 yadi te tad vacaḥ satyaṃ satyātyarthaṃ priyeti me || 29 ||
BRP203.030.1 madgṛhe niṣkuṭārthāya tad ayaṃ nīyatāṃ taruḥ |
BRP203.030.2 na me jāmbavatī tādṛg abhīṣṭā na ca rukmiṇī || 30 ||
BRP203.031.1 satye yathā tvam ity uktaṃ tvayā kṛṣṇāsakṛt priyam |
BRP203.031.2 satyaṃ tad yadi govinda nopacārakṛtaṃ vacaḥ || 31 ||
BRP203.032.1 tad astu pārijāto 'yaṃ mama gehavibhūṣaṇam |
BRP203.032.2 bibhratī pārijātasya keśapāśena mañjarīm |
BRP203.032.3 sapatnīnām ahaṃ madhye śobheyam iti kāmaye || 32 ||

vyāsa uvāca:

BRP203.033.1 ity uktaḥ sa prahasyainaṃ pārijātaṃ garutmati |
BRP203.033.2 āropayām āsa haris tam ūcur vanarakṣiṇaḥ || 33 ||

vanapālā ūcuḥ:

BRP203.034.1 bhoḥ śacī devarājasya mahiṣī tatparigraham |
BRP203.034.2 pārijātaṃ na govinda hartum arhasi pādapam || 34 ||
BRP203.035.1 śacīvibhūṣaṇārthāya devair amṛtamanthane |
BRP203.035.2 utpādito 'yaṃ na kṣemī gṛhītvainaṃ gamiṣyasi || 35 ||
BRP203.036.1 mauḍhyāt prārthayase kṣemī gṛhītvainaṃ ca ko vrajet |
BRP203.036.2 avaśyam asya devendro vikṛtiṃ kṛṣṇa yāsyati || 36 ||
617
BRP203.037.1 vajrodyatakaraṃ śakram anuyāsyanti cāmarāḥ |
BRP203.037.2 tad alaṃ sakalair devair vigraheṇa tavācyuta |
BRP203.037.3 vipākakaṭu yat karma na tac chaṃsanti paṇḍitāḥ || 37 ||

vyāsa uvāca:

BRP203.038.1 ity ukte tair uvācaitān satyabhāmātikopinī || 38 ||

satyabhāmovāca:

BRP203.039.1 kā śacī pārijātasya ko vā śakraḥ surādhipaḥ |
BRP203.039.2 sāmānyaḥ sarvalokānāṃ yady eṣo 'mṛtamanthane || 39 ||
BRP203.040.1 samutpannaḥ purā kasmād eko gṛhṇāti vāsavaḥ |
BRP203.040.2 yathā surā yathā cendur yathā śrīr vanarakṣiṇaḥ || 40 ||
BRP203.041.1 sāmānyaḥ sarvalokasya pārijātas tathā drumaḥ |
BRP203.041.2 bhartṛbāhumahāgarvād ruṇaddhy enam atho śacī || 41 ||
BRP203.042.1 tat kathyatāṃ drutaṃ gatvā paulomyā vacanaṃ mama |
BRP203.042.2 satyabhāmā vadaty evaṃ bhartṛgarvoddhatākṣaram || 42 ||
BRP203.043.1 yadi tvaṃ dayitā bhartur yadi tasya priyā hy asi |
BRP203.043.2 madbhartur harato vṛkṣaṃ tat kāraya nivāraṇam || 43 ||
BRP203.044.1 jānāmi te patiṃ śakraṃ jānāmi tridaśeśvaram |
BRP203.044.2 pārijātaṃ tathāpy enaṃ mānuṣī hārayāmi te || 44 ||

vyāsa uvāca:

BRP203.045.1 ity uktā rakṣiṇo gatvā proccaiḥ procur yathoditam |
BRP203.045.2 śacī cotsāhayām āsa tridaśādhipatiṃ patim || 45 ||
BRP203.046.1 tataḥ samastadevānāṃ sainyaiḥ parivṛto harim |
BRP203.046.2 pravṛktaḥ pārijātārtham indro yodhayituṃ dvijāḥ || 46 ||
BRP203.047.1 tataḥ parighanistriṃśagadāśūladharāyudhāḥ |
BRP203.047.2 babhūvus tridaśāḥ sajjāḥ śakre vajrakare sthite || 47 ||
BRP203.048.1 tato nirīkṣya govindo nāgarājopari sthitam |
BRP203.048.2 śakraṃ devaparīvāraṃ yuddhāya samupasthitam || 48 ||
BRP203.049.1 cakāra śaṅkhanirghoṣaṃ diśaḥ śabdena pūrayan |
BRP203.049.2 mumoca ca śaravrātaṃ sahasrāyutasammitam || 49 ||
BRP203.050.1 tato diśo nabhaś caiva dṛṣṭvā śaraśatācitam |
BRP203.050.2 mumucus tridaśāḥ sarve śastrāṇy astrāṇy anekaśaḥ || 50 ||
BRP203.051.1 ekaikam astraṃ śastraṃ ca devair muktaṃ sahasradhā |
BRP203.051.2 ciccheda līlayaiveśo jagatāṃ madhusūdanaḥ || 51 ||
BRP203.052.1 pāśaṃ salilarājasya samākṛṣyoragāśanaḥ |
BRP203.052.2 cacāla khaṇḍaśaḥ kṛttvā bālapannagadehavat || 52 ||
BRP203.053.1 yamena prahitaṃ daṇḍaṃ gadāprakṣepakhaṇḍitam |
BRP203.053.2 pṛthivyāṃ pātayām āsa bhagavān devakīsutaḥ || 53 ||
BRP203.054.1 śibikāṃ ca dhaneśasya cakreṇa tilaśo vibhuḥ |
BRP203.054.2 cakāra śaurir arkendū dṛṣṭipātahataujasau || 54 ||
BRP203.055.1 nīto 'gniḥ śataśo bāṇair drāvitā vasavo diśaḥ |
BRP203.055.2 cakravicchinnaśūlāgrā rudrā bhuvi nipātitāḥ || 55 ||
618
BRP203.056.1 sādhyā viśve ca maruto gandharvāś caiva sāyakaiḥ |
BRP203.056.2 śārṅgiṇā preritāḥ sarve vyomni śālmalitūlavat || 56 ||
BRP203.057.1 garuḍaś cāpi vaktreṇa pakṣābhyāṃ ca nakhāṅkuraiḥ |
BRP203.057.2 bhakṣayann ahanad devān dānavāṃś ca sadā khagaḥ || 57 ||
BRP203.058.1 tataḥ śarasahasreṇa devendramadhusūdanau |
BRP203.058.2 parasparaṃ vavarṣāte dhārābhir iva toyadau || 58 ||
BRP203.059.1 airāvatena garuḍo yuyudhe tatra saṅkule |
BRP203.059.2 devaiḥ sametair yuyudhe śakreṇa ca janārdanaḥ || 59 ||
BRP203.060.1 chinneṣu śīryamāṇeṣu śastreṣv astreṣu satvaram |
BRP203.060.2 jagrāha vāsavo vajraṃ kṛṣṇaś cakraṃ sudarśanam || 60 ||
BRP203.061.1 tato hāhākṛtaṃ sarvaṃ trailokyaṃ sacarācaram |
BRP203.061.2 vajracakradharau dṛṣṭvā devarājajanārdanau || 61 ||
BRP203.062.1 kṣiptaṃ vajram athendreṇa jagrāha bhagavān hariḥ |
BRP203.062.2 na mumoca tadā cakraṃ tiṣṭha tiṣṭheti cābravīt || 62 ||
BRP203.063.1 pranaṣṭavajraṃ devendraṃ garuḍakṣatavāhanam |
BRP203.063.2 satyabhāmābravīd vākyaṃ palāyanaparāyaṇam || 63 ||

satyabhāmovāca:

BRP203.064.1 trailokyeśvara no yuktaṃ śacībhartuḥ palāyanam |
BRP203.064.2 pārijātasragābhogāt tvām upasthāsyate śacī || 64 ||
BRP203.065.1 kīdṛśaṃ deva rājyaṃ te pārijātasragujjvalām |
BRP203.065.2 apaśyato yathāpūrvaṃ praṇayābhyāgatāṃ śacīm || 65 ||
BRP203.066.1 alaṃ śakra prayāsena na vrīḍāṃ yātum arhasi |
BRP203.066.2 nīyatāṃ pārijāto 'yaṃ devāḥ santu gatavyathāḥ || 66 ||
BRP203.067.1 patigarvāvalepena bahumānapuraḥsaram |
BRP203.067.2 na dadarśa gṛhāyātām upacāreṇa māṃ śacī || 67 ||
BRP203.068.1 strītvād agurucittāhaṃ svabhartuḥ ślāghanāparā |
BRP203.068.2 tataḥ kṛtavatī śakra bhavatā saha vigraham || 68 ||
BRP203.069.1 tad alaṃ pārijātena parasvena hṛtena vā |
BRP203.069.2 rūpeṇa yaśasā caiva bhavet strī kā na garvitā || 69 ||

vyāsa uvāca:

BRP203.070.1 ity ukte vai nivavṛte devarājas tayā dvijāḥ |
BRP203.070.2 prāha cainām alaṃ caṇḍi sakhi khedātivistaraiḥ || 70 ||
BRP203.071.1 na cāpi sargasaṃhārasthitikartākhilasya yaḥ |
BRP203.071.2 jitasya tena me vrīḍā jāyate viśvarūpiṇā || 71 ||
BRP203.072.1 yasmiñ jagat sakalam etad anādimadhye |
BRP203.072.2 yasmād yataś ca na bhaviṣyati sarvabhūtāt |
BRP203.072.3 tenodbhavapralayapālanakāraṇena |
BRP203.072.4 vrīḍā kathaṃ bhavati devi nirākṛtasya || 72 ||
BRP203.073.1 sakalabhuvanamūrtir alpā susūkṣmā |
BRP203.073.2 viditasakalavedair jñāyate yasya nānyaiḥ |
619
BRP203.073.3 tam ajam akṛtam īśaṃ śāśvataṃ svecchayainaṃ |
BRP203.073.4 jagadupakṛtim ādyaṃ ko vijetuṃ samarthaḥ || 73 ||