617
BRP203.037.1 vajrodyatakaraṃ śakram anuyāsyanti cāmarāḥ |
BRP203.037.2 tad alaṃ sakalair devair vigraheṇa tavācyuta |
BRP203.037.3 vipākakaṭu yat karma na tac chaṃsanti paṇḍitāḥ || 37 ||

vyāsa uvāca:

BRP203.038.1 ity ukte tair uvācaitān satyabhāmātikopinī || 38 ||

satyabhāmovāca:

BRP203.039.1 kā śacī pārijātasya ko vā śakraḥ surādhipaḥ |
BRP203.039.2 sāmānyaḥ sarvalokānāṃ yady eṣo 'mṛtamanthane || 39 ||
BRP203.040.1 samutpannaḥ purā kasmād eko gṛhṇāti vāsavaḥ |
BRP203.040.2 yathā surā yathā cendur yathā śrīr vanarakṣiṇaḥ || 40 ||
BRP203.041.1 sāmānyaḥ sarvalokasya pārijātas tathā drumaḥ |
BRP203.041.2 bhartṛbāhumahāgarvād ruṇaddhy enam atho śacī || 41 ||
BRP203.042.1 tat kathyatāṃ drutaṃ gatvā paulomyā vacanaṃ mama |
BRP203.042.2 satyabhāmā vadaty evaṃ bhartṛgarvoddhatākṣaram || 42 ||
BRP203.043.1 yadi tvaṃ dayitā bhartur yadi tasya priyā hy asi |
BRP203.043.2 madbhartur harato vṛkṣaṃ tat kāraya nivāraṇam || 43 ||
BRP203.044.1 jānāmi te patiṃ śakraṃ jānāmi tridaśeśvaram |
BRP203.044.2 pārijātaṃ tathāpy enaṃ mānuṣī hārayāmi te || 44 ||

vyāsa uvāca:

BRP203.045.1 ity uktā rakṣiṇo gatvā proccaiḥ procur yathoditam |
BRP203.045.2 śacī cotsāhayām āsa tridaśādhipatiṃ patim || 45 ||
BRP203.046.1 tataḥ samastadevānāṃ sainyaiḥ parivṛto harim |
BRP203.046.2 pravṛktaḥ pārijātārtham indro yodhayituṃ dvijāḥ || 46 ||
BRP203.047.1 tataḥ parighanistriṃśagadāśūladharāyudhāḥ |
BRP203.047.2 babhūvus tridaśāḥ sajjāḥ śakre vajrakare sthite || 47 ||
BRP203.048.1 tato nirīkṣya govindo nāgarājopari sthitam |
BRP203.048.2 śakraṃ devaparīvāraṃ yuddhāya samupasthitam || 48 ||
BRP203.049.1 cakāra śaṅkhanirghoṣaṃ diśaḥ śabdena pūrayan |
BRP203.049.2 mumoca ca śaravrātaṃ sahasrāyutasammitam || 49 ||
BRP203.050.1 tato diśo nabhaś caiva dṛṣṭvā śaraśatācitam |
BRP203.050.2 mumucus tridaśāḥ sarve śastrāṇy astrāṇy anekaśaḥ || 50 ||
BRP203.051.1 ekaikam astraṃ śastraṃ ca devair muktaṃ sahasradhā |
BRP203.051.2 ciccheda līlayaiveśo jagatāṃ madhusūdanaḥ || 51 ||
BRP203.052.1 pāśaṃ salilarājasya samākṛṣyoragāśanaḥ |
BRP203.052.2 cacāla khaṇḍaśaḥ kṛttvā bālapannagadehavat || 52 ||
BRP203.053.1 yamena prahitaṃ daṇḍaṃ gadāprakṣepakhaṇḍitam |
BRP203.053.2 pṛthivyāṃ pātayām āsa bhagavān devakīsutaḥ || 53 ||
BRP203.054.1 śibikāṃ ca dhaneśasya cakreṇa tilaśo vibhuḥ |
BRP203.054.2 cakāra śaurir arkendū dṛṣṭipātahataujasau || 54 ||
BRP203.055.1 nīto 'gniḥ śataśo bāṇair drāvitā vasavo diśaḥ |
BRP203.055.2 cakravicchinnaśūlāgrā rudrā bhuvi nipātitāḥ || 55 ||