623
BRP206.025.1 jṛmbhābhibhūtaś ca haro rathopastham upāviśat |
BRP206.025.2 na śaśāka tadā yoddhuṃ kṛṣṇenākliṣṭakarmaṇā || 25 ||
BRP206.026.1 garuḍakṣatabāhuś ca pradyumnāstreṇa pīḍitaḥ |
BRP206.026.2 kṛṣṇahuṅkāranirdhūtaśaktiś cāpayayau guhaḥ || 26 ||
BRP206.027.1 jṛmbhite śaṅkare naṣṭe daityasainye guhe jite |
BRP206.027.2 nīte pramathasainye ca saṅkṣayaṃ śārṅgadhanvanā || 27 ||
BRP206.028.1 nandīśasaṅgṛhītāśvam adhirūḍho mahāratham |
BRP206.028.2 bāṇas tatrāyayau yoddhuṃ kṛṣṇakārṣṇibalaiḥ saha || 28 ||
BRP206.029.1 balabhadro mahāvīryo bāṇasainyam anekadhā |
BRP206.029.2 vivyādha bāṇaiḥ pradyumno dharmataś cāpalāyataḥ || 29 ||
BRP206.030.1 ākṛṣya lāṅgalāgreṇa muśalena ca pothitam |
BRP206.030.2 balaṃ balena dadṛśe bāṇo bāṇaiś ca cakriṇaḥ || 30 ||
BRP206.031.1 tataḥ kṛṣṇasya bāṇena yuddham āsīt samāsataḥ |
BRP206.031.2 parasparaṃ tu sandīptān kāyatrāṇavibhedinaḥ || 31 ||
BRP206.032.1 kṛṣṇaś ciccheda bāṇāṃs tān bāṇena prahitāñ śaraiḥ |
BRP206.032.2 bibheda keśavaṃ bāṇo bāṇaṃ vivyādha cakradhṛk || 32 ||
BRP206.033.1 mumucāte tathāstrāṇi bāṇakṛṣṇau jigīṣayā |
BRP206.033.2 parasparakṣatiparau parighāṃś ca tato dvijāḥ || 33 ||
BRP206.034.1 chidyamāneṣv aśeṣeṣu śastreṣv astre ca sīdati |
BRP206.034.2 prācuryeṇa harir bāṇaṃ hantuṃ cakre tato manaḥ || 34 ||
BRP206.035.1 tato 'rkaśatasambhūtatejasā sadṛśadyuti |
BRP206.035.2 jagrāha daityacakrārir hariś cakraṃ sudarśanam || 35 ||
BRP206.036.1 muñcato bāṇanāśāya tac cakraṃ madhuvidviṣaḥ |
BRP206.036.2 nagnā daiteyavidyābhūt koṭarī purato hareḥ || 36 ||
BRP206.037.1 tām agrato harir dṛṣṭvā mīlitākṣaḥ sudarśanam |
BRP206.037.2 mumoca bāṇam uddiśya chettuṃ bāhuvanaṃ ripoḥ || 37 ||
BRP206.038.1 krameṇāsya tu bāhūnāṃ bāṇasyācyutacoditam |
BRP206.038.2 chedaṃ cakre 'surasyāśu śastrāstrakṣepaṇād drutam || 38 ||
BRP206.039.1 chinne bāhuvane tat tu karasthaṃ madhusūdanaḥ |
BRP206.039.2 mumukṣur bāṇanāśāya vijñātas tripuradviṣā || 39 ||
BRP206.040.1 sa utpatyāha govindaṃ sāmapūrvam umāpatiḥ |
BRP206.040.2 vilokya bāṇaṃ dordaṇḍacchedāsṛksrāvavarṣiṇam || 40 ||

rudra uvāca:

BRP206.041.1 kṛṣṇa kṛṣṇa jagannātha jāne tvāṃ puruṣottamam |
BRP206.041.2 pareśaṃ paramātmānam anādinidhanaṃ param || 41 ||
BRP206.042.1 devatiryaṅmanuṣyeṣu śarīragrahaṇātmikā |
BRP206.042.2 līleyaṃ tava ceṣṭā hi daityānāṃ vadhalakṣaṇā || 42 ||
BRP206.043.1 tat prasīdābhayaṃ dattaṃ bāṇasyāsya mayā prabho |
BRP206.043.2 tat tvayā nānṛtaṃ kāryaṃ yan mayā vyāhṛtaṃ vacaḥ || 43 ||
BRP206.044.1 asmatsaṃśrayavṛddho 'yaṃ nāparādhas tavāvyaya |
BRP206.044.2 mayā dattavaro daityas tatas tvāṃ kṣamayāmy aham || 44 ||

vyāsa uvāca:

BRP206.045.1 ity uktaḥ prāha govindaḥ śūlapāṇim umāpatim |
BRP206.045.2 prasannavadano bhūtvā gatāmarṣo 'suraṃ prati || 45 ||