625
BRP207.011.1 utsrakṣyāmi ca te cakraṃ nijacihnam asaṃśayam |
BRP207.011.2 ājñāpūrvaṃ ca yad idam āgaccheti tvayoditam || 11 ||
BRP207.012.1 sampādayiṣye śvas tubhyaṃ tad apy eṣo 'vilambitam |
BRP207.012.2 śaraṇaṃ te samabhyetya kartāsmi nṛpate tathā |
BRP207.012.3 yathā tvatto bhayaṃ bhūyo naiva kiñcid bhaviṣyati || 12 ||

vyāsa uvāca:

BRP207.013.1 ity ukte 'pagate dūte saṃsmṛtyābhyāgataṃ hariḥ |
BRP207.013.2 garutmantaṃ samāruhya tvaritaṃ tatpuraṃ yayau || 13 ||
BRP207.014.1 tasyāpi keśavodyogaṃ śrutvā kāśipatis tadā |
BRP207.014.2 sarvasainyaparīvārapārṣṇigrāham upāyayau || 14 ||
BRP207.015.1 tato balena mahatā kāśirājabalena ca |
BRP207.015.2 pauṇḍrako vāsudevo 'sau keśavābhimukhaṃ yayau || 15 ||
BRP207.016.1 taṃ dadarśa harir dūrād udārasyandane sthitam |
BRP207.016.2 cakraśaṅkhagadāpāṇiṃ pāṇinā vidhṛtāmbujam || 16 ||
BRP207.017.1 sragdharaṃ dhṛtaśārṅgaṃ ca suparṇaracanādhvajam |
BRP207.017.2 vakṣasthalakṛtaṃ cāsya śrīvatsaṃ dadṛśe hariḥ || 17 ||
BRP207.018.1 kirīṭakuṇḍaladharaṃ pītavāsaḥsamanvitam |
BRP207.018.2 dṛṣṭvā taṃ bhāvagambhīraṃ jahāsa madhusūdanaḥ || 18 ||
BRP207.019.1 yuyudhe ca balenāsya hastyaśvabalinā dvijāḥ |
BRP207.019.2 nistriṃśarṣṭigadāśūlaśaktikārmukaśālinā || 19 ||
BRP207.020.1 kṣaṇena śārṅganirmuktaiḥ śarair agnividāraṇaiḥ |
BRP207.020.2 gadācakrātipātaiś ca sūdayām āsa tadbalam || 20 ||
BRP207.021.1 kāśirājabalaṃ caiva kṣayaṃ nītvā janārdanaḥ |
BRP207.021.2 uvāca pauṇḍrakaṃ mūḍham ātmacihnopalakṣaṇam || 21 ||

śrībhagavān uvāca:

BRP207.022.1 pauṇḍrakoktaṃ tvayā yat tad dūtavaktreṇa māṃ prati |
BRP207.022.2 samutsṛjeti cihnāni tat te sampādayāmy aham || 22 ||
BRP207.023.1 cakram etat samutsṛṣṭaṃ gadeyaṃ te visarjitā |
BRP207.023.2 garutmān eṣa nirdiṣṭaḥ samārohatu te dhvajam || 23 ||
BRP207.024.1 ity uccārya vimuktena cakreṇāsau vidāritaḥ |
BRP207.024.2 pothito gadayā bhagno garutmāṃś ca garutmatā || 24 ||
BRP207.025.1 tato hāhākṛte loke kāśīnām adhipas tadā |
BRP207.025.2 yuyudhe vāsudevena mitrasyāpacitau sthitaḥ || 25 ||
BRP207.026.1 tataḥ śārṅgavinirmuktaiś chittvā tasya śaraiḥ śiraḥ |
BRP207.026.2 kāśipuryāṃ sa cikṣepa kurvaṃl lokasya vismayam || 26 ||
BRP207.027.1 hatvā tu pauṇḍrakaṃ śauriḥ kāśirājaṃ ca sānugam |
BRP207.027.2 reme dvāravatīṃ prāpto 'maraḥ svargagato yathā || 27 ||
BRP207.028.1 tacchiraḥ patitaṃ tatra dṛṣṭvā kāśipateḥ pure |
BRP207.028.2 janaḥ kim etad ity āha kenety atyantavismitaḥ || 28 ||
BRP207.029.1 jñātvā taṃ vāsudevena hataṃ tasya sutas tataḥ |
BRP207.029.2 purohitena sahitas toṣayām āsa śaṅkaram || 29 ||
BRP207.030.1 avimukte mahākṣetre toṣitas tena śaṅkaraḥ |
BRP207.030.2 varaṃ vṛṇīṣveti tadā taṃ provāca nṛpātmajam || 30 ||