Chapter 211: Kṛṣṇa's death

SS 318

vyāsa uvāca:

BRP211.001.1 ity ukto dārukaḥ kṛṣṇaṃ praṇipatya punaḥ punaḥ |
BRP211.001.2 pradakṣiṇaṃ ca bahuśaḥ kṛtvā prāyād yathoditam || 1 ||
BRP211.002.1 sa ca gatvā tathā cakre dvārakāyāṃ tathārjunam |
BRP211.002.2 ānināya mahābuddhiṃ vajraṃ cakre tathā nṛpam || 2 ||
BRP211.003.1 bhagavān api govindo vāsudevātmakaṃ param |
BRP211.003.2 brahmātmani samāropya sarvabhūteṣv adhārayat || 3 ||
BRP211.004.1 sa mānayan dvijavaco durvāsā yad uvāca ha |
BRP211.004.2 yogayukto 'bhavat pādaṃ kṛtvā jānuni sattamāḥ || 4 ||
BRP211.005.1 samprāpto vai jarā nāma tadā tatra sa lubdhakaḥ |
BRP211.005.2 muśalaśeṣalohasya sāyakaṃ dhārayan param || 5 ||
BRP211.006.1 sa tatpādaṃ mṛgākāraṃ samavekṣya vyavasthitaḥ |
BRP211.006.2 tato vivyādha tenaiva tomareṇa dvijottamāḥ || 6 ||
634
BRP211.007.1 gataś ca dadṛśe tatra caturbāhudharaṃ naram |
BRP211.007.2 praṇipatyāha caivainaṃ prasīdeti punaḥ punaḥ || 7 ||
BRP211.008.1 ajānatā kṛtam idaṃ mayā hariṇaśaṅkayā |
BRP211.008.2 kṣamyatām ātmapāpena dagdhaṃ mā dagdhum arhasi || 8 ||

vyāsa uvāca:

BRP211.009.1 tatas taṃ bhagavān āha nāsti te bhayam aṇv api |
BRP211.009.2 gaccha tvaṃ matprasādena lubdha svargeśvarāspadam || 9 ||

vyāsa uvāca:

BRP211.010.1 vimānam āgataṃ sadyas tadvākyasamanantaram |
BRP211.010.2 āruhya prayayau svargaṃ lubdhakas tatprasādataḥ || 10 ||
BRP211.011.1 gate tasmin sa bhagavān saṃyojyātmānam ātmani |
BRP211.011.2 brahmabhūte 'vyaye 'cintye vāsudevamaye 'male || 11 ||
BRP211.012.1 ajanmany ajare 'nāśiny aprameye 'khilātmani |
BRP211.012.2 tyaktvā sa mānuṣaṃ deham avāpa trividhāṃ gatim || 12 ||