Chapter 213: Manifestations of Viṣṇu

SS 320-324

munaya ūcuḥ:

BRP213.001.1 aho kṛṣṇasya māhātmyam adbhutaṃ cātimānuṣam |
BRP213.001.2 rāmasya ca muniśreṣṭha tvayoktaṃ bhuvi durlabham || 1 ||
BRP213.002.1 na tṛptim adhigacchāmaḥ śṛṇvanto bhagavatkathām |
BRP213.002.2 tasmād brūhi mahābhāga bhūyo devasya ceṣṭitam || 2 ||
BRP213.003.1 prādurbhāvaḥ purāṇeṣu viṣṇor amitatejasaḥ |
BRP213.003.2 satāṃ kathayatām eva varāha iti naḥ śrutam || 3 ||
BRP213.004.1 na jānīmo 'sya caritaṃ na vidhiṃ na ca vistaram |
BRP213.004.2 na karmaguṇasadbhāvaṃ na hetutvamanīṣitam || 4 ||
BRP213.005.1 kimātmako varāho 'sau kā mūrtiḥ kā ca devatā |
BRP213.005.2 kimācāraprabhāvo vā kiṃ vā tena tadā kṛtam || 5 ||
BRP213.006.1 yajñārthe samavetānāṃ miṣatāṃ ca dvijanmanām |
BRP213.006.2 mahāvarāhacaritaṃ sarvalokasukhāvaham || 6 ||
BRP213.007.1 yathā nārāyaṇo brahman vārāhaṃ rūpam āsthitaḥ |
BRP213.007.2 daṃṣṭrayā gāṃ samudrasthām ujjahārārimardanaḥ || 7 ||
BRP213.008.1 vistareṇaiva karmāṇi sarvāṇi ripughātinaḥ |
BRP213.008.2 śrotuṃ no vartate buddhir hareḥ kṛṣṇasya dhīmataḥ || 8 ||
640
BRP213.009.1 karmaṇām ānupūrvyā ca prādurbhāvāś ca ye vibho |
BRP213.009.2 yā vāsya prakṛtir brahmaṃs tāś cākhyātuṃ tvam arhasi || 9 ||

vyāsa uvāca:

BRP213.010.1 praśnabhāro mahān eṣa bhavadbhiḥ samudāhṛtaḥ |
BRP213.010.2 yathāśaktyā tu vakṣyāmi śrūyatāṃ vaiṣṇavaṃ yaśaḥ || 10 ||
BRP213.011.1 viṣṇoḥ prabhāvaśravaṇe diṣṭyā vo matir utthitā |
BRP213.011.2 tasmād viṣṇoḥ samastā vai śṛṇudhvaṃ yāḥ pravṛttayaḥ || 11 ||
BRP213.012.1 sahasrāsyaṃ sahasrākṣaṃ sahasracaraṇaṃ ca yam |
BRP213.012.2 sahasraśirasaṃ devaṃ sahasrakaram avyayam || 12 ||
BRP213.013.1 sahasrajihvaṃ bhāsvantaṃ sahasramukuṭaṃ prabhum |
BRP213.013.2 sahasradaṃ sahasrādiṃ sahasrabhujam avyayam || 13 ||
BRP213.014.1 havanaṃ savanaṃ caiva hotāraṃ havyam eva ca |
BRP213.014.2 pātrāṇi ca pavitrāṇi vediṃ dīkṣāṃ samit sruvam || 14 ||
BRP213.015.1 sruksomasūryamuśalaṃ prokṣaṇīṃ dakṣiṇāyanam |
BRP213.015.2 adhvaryuṃ sāmagaṃ vipraṃ sadasyaṃ sadanaṃ sadaḥ || 15 ||
BRP213.016.1 yūpaṃ cakraṃ dhruvāṃ darvīṃ carūṃś colūkhalāni ca |
BRP213.016.2 prāgvaṃśaṃ yajñabhūmiṃ ca hotāraṃ ca paraṃ ca yat || 16 ||
BRP213.017.1 hrasvāṇy atipramāṇāni sthāvarāṇi carāṇi ca |
BRP213.017.2 prāyaścittāni vārghyaṃ ca sthaṇḍilāni kuśās tathā || 17 ||
BRP213.018.1 mantrayajñavahaṃ vahniṃ bhāgaṃ bhāgavahaṃ ca yat |
BRP213.018.2 agrāsinaṃ somabhujaṃ hutārciṣam udāyudham || 18 ||
BRP213.019.1 āhur vedavido viprā yaṃ yajñe śāśvataṃ prabhum |
BRP213.019.2 tasya viṣṇoḥ sureśasya śrīvatsāṅkasya dhīmataḥ || 19 ||
BRP213.020.1 prādurbhāvasahasrāṇi samatītāny anekaśaḥ |
BRP213.020.2 bhūyaś caiva bhaviṣyanti hy evam āha pitāmahaḥ || 20 ||
BRP213.021.1 yat pṛcchadhvaṃ mahābhāgā divyāṃ puṇyām imāṃ kathām |
BRP213.021.2 prādurbhāvāśritāṃ viṣṇoḥ sarvapāpaharāṃ śivām || 21 ||
BRP213.022.1 śṛṇudhvaṃ tāṃ mahābhāgās tadgatenāntarātmanā |
BRP213.022.2 pravakṣyāmy ānupūrvyeṇa yat pṛcchadhvaṃ mamānaghāḥ || 22 ||
BRP213.023.1 vāsudevasya māhātmyaṃ caritaṃ ca mahāmateḥ |
BRP213.023.2 hitārthaṃ suramartyānāṃ lokānāṃ prabhavāya ca || 23 ||
BRP213.024.1 bahuśaḥ sarvabhūtātmā prādurbhavati vīryavān |
BRP213.024.2 prādurbhāvāṃś ca vakṣyāmi puṇyān divyān guṇānvitān || 24 ||
BRP213.025.1 supto yugasahasraṃ yaḥ prādurbhavati kāryataḥ |
BRP213.025.2 pūrṇe yugasahasre 'tha devadevo jagatpatiḥ || 25 ||
BRP213.026.1 brahmā ca kapilaś caiva tryambakas tridaśās tathā |
BRP213.026.2 devāḥ saptarṣayaś caiva nāgāś cāpsarasas tathā || 26 ||
BRP213.027.1 sanatkumāraś ca mahānubhāvo |
BRP213.027.2 manur mahātmā bhagavān prajākaraḥ |
BRP213.027.3 purāṇadevo 'tha purāṇi cakre |
BRP213.027.4 pradīptavaiśvānaratulyatejāḥ || 27 ||
641
BRP213.028.1 yo 'sau cārṇavamadhyastho naṣṭe sthāvarajaṅgame |
BRP213.028.2 naṣṭe devāsuranare pranaṣṭoragarākṣase || 28 ||
BRP213.029.1 yoddhukāmau durādharṣau tāv ubhau madhukaiṭabhau |
BRP213.029.2 hatau bhagavatā tena tayor dattvāmitaṃ varam || 29 ||
BRP213.030.1 purā kamalanābhasya svapataḥ sāgarāmbhasi |
BRP213.030.2 puṣkare tatra sambhūtā devāḥ sarṣigaṇās tathā || 30 ||
BRP213.031.1 eṣa pauṣkarako nāma prādurbhāvo mahātmanaḥ |
BRP213.031.2 purāṇaṃ kathyate yatra devaśrutisamāhitam || 31 ||
BRP213.032.1 vārāhas tu śrutimukhaḥ prādurbhāvo mahātmanaḥ |
BRP213.032.2 yatra viṣṇuḥ suraśreṣṭho vārāhaṃ rūpam āsthitaḥ || 32 ||
BRP213.033.1 vedapādo yūpadaṃṣṭraḥ kratudantaś citīmukhaḥ |
BRP213.033.2 agnijihvo darbharomā brahmaśīrṣo mahātapāḥ || 33 ||
BRP213.034.1 ahorātrekṣaṇo divyo vedāṅgaḥ śrutibhūṣaṇaḥ |
BRP213.034.2 ājyanāsaḥ sruvatuṇḍaḥ sāmaghoṣasvaro mahān || 34 ||
BRP213.035.1 satyadharmamayaḥ śrīmān kramavikramasatkṛtaḥ |
BRP213.035.2 prāyaścittanakho ghoraḥ paśujānur mukhākṛtiḥ || 35 ||
BRP213.036.1 udgatāntro homaliṅgo bījauṣadhimahāphalaḥ |
BRP213.036.2 vādyantarātmā mantrasphig vikṛtaḥ somaśoṇitaḥ || 36 ||
BRP213.037.1 vediskandho havirgandho havyakavyātivegavān |
BRP213.037.2 prāgvaṃśakāyo dyutimān nānādīkṣābhir anvitaḥ || 37 ||
BRP213.038.1 dakṣiṇāhṛdayo yogī mahāsattramayo mahān |
BRP213.038.2 upākarmāṣṭarucakaḥ pravargāvartabhūṣaṇaḥ || 38 ||
BRP213.039.1 nānācchandogatipatho guhyopaniṣadāsanaḥ |
BRP213.039.2 chāyāpatnīsahāyo 'sau maṇiśṛṅga ivotthitaḥ || 39 ||
BRP213.040.1 mahīṃ sāgaraparyantāṃ saśailavanakānanām |
BRP213.040.2 ekārṇavajalabhraṣṭām ekārṇavagataḥ prabhuḥ || 40 ||
BRP213.041.1 daṃṣṭrayā yaḥ samuddhṛtya lokānāṃ hitakāmyayā |
BRP213.041.2 sahasraśīrṣo lokādiś cakāra jagatīṃ punaḥ || 41 ||
BRP213.042.1 evaṃ yajñavarāheṇa bhūtvā bhūtahitārthinā |
BRP213.042.2 uddhṛtā pṛthivī devī sāgarāmbudharā purā || 42 ||
BRP213.043.1 vārāha eṣa kathito nārasiṃhas tato dvijāḥ |
BRP213.043.2 yatra bhūtvā mṛgendreṇa hiraṇyakaśipur hataḥ || 43 ||
BRP213.044.1 purā kṛtayuge nāma surārir baladarpitaḥ |
BRP213.044.2 daityānām ādipuruṣaś cakāra sumahat tapaḥ || 44 ||
BRP213.045.1 daśa varṣasahasrāṇi śatāni daśa pañca ca |
BRP213.045.2 japopavāsaniratas tasthau maunavratasthitaḥ || 45 ||
BRP213.046.1 tataḥ śamadamābhyāṃ ca brahmacaryeṇa caiva hi |
BRP213.046.2 prīto 'bhavat tatas tasya tapasā niyamena ca || 46 ||
642
BRP213.047.1 taṃ vai svayambhūr bhagavān svayam āgamya bho dvijāḥ |
BRP213.047.2 vimānenārkavarṇena haṃsayuktena bhāsvatā || 47 ||
BRP213.048.1 ādityair vasubhiḥ sārdhaṃ marudbhir daivatais tathā |
BRP213.048.2 rudrair viśvasahāyaiś ca yakṣarākṣasakinnaraiḥ || 48 ||
BRP213.049.1 diśābhiḥ pradiśābhiś ca nadībhiḥ sāgarais tathā |
BRP213.049.2 nakṣatraiś ca muhūrtaiś ca khecaraiś ca mahāgrahaiḥ || 49 ||
BRP213.050.1 devarṣibhis tapovṛddhaiḥ siddhair vidvadbhir eva ca |
BRP213.050.2 rājarṣibhiḥ puṇyatamair gandharvair apsarogaṇaiḥ || 50 ||
BRP213.051.1 carācaraguruḥ śrīmān vṛtaḥ sarvaiḥ surais tathā |
BRP213.051.2 brahmā brahmavidāṃ śreṣṭho daityaṃ vacanam abravīt || 51 ||

brahmovāca:

BRP213.052.1 prīto 'smi tava bhaktasya tapasānena suvrata |
BRP213.052.2 varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmam āpnuhi || 52 ||

hiraṇyakaśipur uvāca:

BRP213.053.1 na devāsuragandharvā na yakṣoragarākṣasāḥ |
BRP213.053.2 ṛṣayo vātha māṃ śāpaiḥ kruddhā lokapitāmaha || 53 ||
BRP213.054.1 śapeyus tapasā yuktā vara eṣa vṛto mayā |
BRP213.054.2 na śastreṇa na vāstreṇa giriṇā pādapena vā || 54 ||
BRP213.055.1 na śuṣkeṇa na cārdreṇa na caivordhvaṃ na cāpy adhaḥ |
BRP213.055.2 pāṇiprahāreṇaikena sabhṛtyabalavāhanam || 55 ||
BRP213.056.1 yo māṃ nāśayituṃ śaktaḥ sa me mṛtyur bhaviṣyati |
BRP213.056.2 bhaveyam aham evārkaḥ somo vāyur hutāśanaḥ || 56 ||
BRP213.057.1 salilaṃ cāntarikṣaṃ ca ākāśaṃ caiva sarvaśaḥ |
BRP213.057.2 ahaṃ krodhaś ca kāmaś ca varuṇo vāsavo yamaḥ |
BRP213.057.3 dhanadaś ca dhanādhyakṣo yakṣaḥ kimpuruṣādhipaḥ || 57 ||

brahmovāca:

BRP213.058.1 ete divyā varās tāta mayā dattās tavādbhutāḥ |
BRP213.058.2 sarvān kāmān imāṃs tāta prāpsyasi tvaṃ na saṃśayaḥ || 58 ||

vyāsa uvāca:

BRP213.059.1 evam uktvā tu bhagavāñ jagāmāśu pitāmahaḥ |
BRP213.059.2 vairājaṃ brahmasadanaṃ brahmarṣigaṇasevitam || 59 ||
BRP213.060.1 tato devāś ca nāgāś ca gandharvā munayas tathā |
BRP213.060.2 varapradānaṃ śrutvaiva pitāmaham upasthitāḥ || 60 ||

devā ūcuḥ:

BRP213.061.1 vareṇānena bhagavan bādhiṣyati sa no 'suraḥ |
BRP213.061.2 tat prasīdāśu bhagavan vadho 'py asya vicintyatām || 61 ||
BRP213.062.1 bhagavan sarvabhūtānāṃ svayambhūr ādikṛt prabhuḥ |
BRP213.062.2 sraṣṭā ca havyakavyānām avyaktaṃ prakṛtir dhruvam || 62 ||

vyāsa uvāca:

BRP213.063.1 tato lokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ |
BRP213.063.2 provāca bhagavān vākyaṃ sarvadevagaṇāṃs tathā || 63 ||

brahmovāca:

BRP213.064.1 avaśyaṃ tridaśās tena prāptavyaṃ tapasaḥ phalam |
BRP213.064.2 tapaso 'nte ca bhagavān vadhaṃ viṣṇuḥ kariṣyati || 64 ||
643

vyāsa uvāca:

BRP213.065.1 etac chrutvā surāḥ sarve vākyaṃ paṅkajajanmanaḥ |
BRP213.065.2 svāni sthānāni divyāni jagmus te vai mudānvitāḥ || 65 ||
BRP213.066.1 labdhamātre vare cāpi sarvāḥ so 'bādhata prajāḥ |
BRP213.066.2 hiraṇyakaśipur daityo varadānena darpitaḥ || 66 ||
BRP213.067.1 āśrameṣu mahābhāgān munīn vai saṃśitavratān |
BRP213.067.2 satyadharmaratān dāntāṃs tadā dharṣitavāṃs tathā || 67 ||
BRP213.068.1 tridivasthāṃs tathā devān parājitya mahābalaḥ |
BRP213.068.2 trailokyaṃ vaśam ānīya svarge vasati so 'suraḥ || 68 ||
BRP213.069.1 yadā varamadonmatto vicaran dānavo bhuvi |
BRP213.069.2 yajñīyān akarod daityān ayajñīyāś ca devatāḥ || 69 ||
BRP213.070.1 ādityā vasavaḥ sādhyā viśve ca marutas tathā |
BRP213.070.2 śaraṇyaṃ śaraṇaṃ viṣṇum upatasthur mahābalam || 70 ||
BRP213.071.1 devabrahmamayaṃ yajñaṃ brahmadevaṃ sanātanam |
BRP213.071.2 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca prabhuṃ lokanamaskṛtam |
BRP213.071.3 nārāyaṇaṃ vibhuṃ devaṃ śaraṇyaṃ śaraṇaṃ gatāḥ || 71 ||

devā ūcuḥ:

BRP213.072.1 trāyasva no 'dya deveśa hiraṇyakaśipor bhayāt |
BRP213.072.2 tvaṃ hi naḥ paramo devas tvaṃ hi naḥ paramo guruḥ || 72 ||
BRP213.073.1 tvaṃ hi naḥ paramo dhātā brahmādīnāṃ surottama |
BRP213.073.2 utphullāmalapattrākṣa śatrupakṣakṣayaṅkara |
BRP213.073.3 kṣayāya ditivaṃśasya śaraṇaṃ tvaṃ bhavasva naḥ || 73 ||

vāsudeva uvāca:

BRP213.074.1 bhayaṃ tyajadhvam amarā abhayaṃ vo dadāmy aham |
BRP213.074.2 tathaiva tridivaṃ devāḥ pratilapsyatha mā ciram || 74 ||
BRP213.075.1 eṣo 'haṃ sagaṇaṃ daityaṃ varadānena darpitam |
BRP213.075.2 avadhyam amarendrāṇāṃ dānavendraṃ nihanmi tam || 75 ||

vyāsa uvāca:

BRP213.076.1 evam uktvā tu bhagavān visṛjya tridaśeśvarān |
BRP213.076.2 hiraṇyakaśipoḥ sthānam ājagāma mahābalaḥ || 76 ||
BRP213.077.1 narasyārdhatanuṃ kṛtvā siṃhasyārdhatanuṃ prabhuḥ |
BRP213.077.2 nārasiṃhena vapuṣā pāṇiṃ saṃspṛśya pāṇinā || 77 ||
BRP213.078.1 ghanajīmūtasaṅkāśo ghanajīmūtanisvanaḥ |
BRP213.078.2 ghanajīmūtadīptaujā jīmūta iva vegavān || 78 ||
BRP213.079.1 daityaṃ so 'tibalaṃ dṛṣṭvā dṛptaśārdūlavikramaḥ |
BRP213.079.2 dṛptair daityagaṇair guptaṃ hatavān ekapāṇinā || 79 ||
BRP213.080.1 nṛsiṃha eṣa kathito bhūyo 'yaṃ vāmanaḥ paraḥ |
BRP213.080.2 yatra vāmanam āsthāya rūpaṃ daityavināśanam || 80 ||
BRP213.081.1 baler balavato yajñe balinā viṣṇunā purā |
BRP213.081.2 vikramais tribhir akṣobhyāḥ kṣobhitās te mahāsurāḥ || 81 ||
644
BRP213.082.1 vipracittiḥ śivaḥ śaṅkur ayaḥśaṅkus tathaiva ca |
BRP213.082.2 ayaḥśirā aśvaśirā hayagrīvaś ca vīryavān || 82 ||
BRP213.083.1 vegavān ketumān ugraḥ sogravyagro mahāsuraḥ |
BRP213.083.2 puṣkaraḥ puṣkalaś caiva śāśvo 'śvapatir eva ca || 83 ||
BRP213.084.1 prahlādo 'śvapatiḥ kumbhaḥ saṃhrādo gamanapriyaḥ |
BRP213.084.2 anuhrādo harihayo vārāhaḥ saṃharo 'nujaḥ || 84 ||
BRP213.085.1 śarabhaḥ śalabhaś caiva kupathaḥ krodhanaḥ krathaḥ |
BRP213.085.2 bṛhatkīrtir mahājihvaḥ śaṅkukarṇo mahāsvanaḥ || 85 ||
BRP213.086.1 dīptajihvo 'rkanayano mṛgapādo mṛgapriyaḥ |
BRP213.086.2 vāyur gariṣṭho namuciḥ sambaro viskaro mahān || 86 ||
BRP213.087.1 candrahantā krodhahantā krodhavardhana eva ca |
BRP213.087.2 kālakaḥ kālakopaś ca vṛtraḥ krodho virocanaḥ || 87 ||
BRP213.088.1 gariṣṭhaś ca variṣṭhaś ca pralambanarakāv ubhau |
BRP213.088.2 indratāpanavātāpī ketumān baladarpitaḥ || 88 ||
BRP213.089.1 asilomā pulomā ca bāṣkalaḥ pramado madaḥ |
BRP213.089.2 svamiśraḥ kālavadanaḥ karālaḥ keśir eva ca || 89 ||
BRP213.090.1 ekākṣaś candramā rāhuḥ saṃhrādaḥ sambaraḥ svanaḥ |
BRP213.090.2 śataghnīcakrahastāś ca tathā muśalapāṇayaḥ || 90 ||
BRP213.091.1 aśvayantrāyudhopetā bhindipālāyudhās tathā |
BRP213.091.2 śūlolūkhalahastāś ca paraśvadhadharās tathā || 91 ||
BRP213.092.1 pāśamudgarahastāś ca tathā parighapāṇayaḥ |
BRP213.092.2 mahāśilāpraharaṇāḥ śūlahastāś ca dānavāḥ || 92 ||
BRP213.093.1 nānāpraharaṇā ghorā nānāveśā mahābalāḥ |
BRP213.093.2 kūrmakukkuṭavaktrāś ca śaśolūkamukhās tathā || 93 ||
BRP213.094.1 kharoṣṭravadanāś caiva varāhavadanās tathā |
BRP213.094.2 mārjāraśikhivaktrāś ca mahāvaktrās tathā pare || 94 ||
BRP213.095.1 nakrameṣānanāḥ śūrā gojāvimahiṣānanāḥ |
BRP213.095.2 godhāśallakivaktrāś ca kroṣṭuvaktrāś ca dānavāḥ || 95 ||
BRP213.096.1 ākhudarduravaktrāś ca ghorā vṛkamukhās tathā |
BRP213.096.2 bhīmā makaravaktrāś ca krauñcavaktrāś ca dānavāḥ || 96 ||
BRP213.097.1 aśvānanāḥ kharamukhā mayūravadanās tathā |
BRP213.097.2 gajendracarmavasanās tathā kṛṣṇājināmbarāḥ || 97 ||
BRP213.098.1 cīrasaṃvṛtagātrāś ca tathā nīlakavāsasaḥ |
BRP213.098.2 uṣṇīṣiṇo mukuṭinas tathā kuṇḍalino 'surāḥ || 98 ||
BRP213.099.1 kirīṭino lambaśikhāḥ kambugrīvāḥ suvarcasaḥ |
BRP213.099.2 nānāveśadharā daityā nānāmālyānulepanāḥ || 99 ||
BRP213.100.1 svāny āyudhāni saṅgṛhya pradīptāni ca tejasā |
BRP213.100.2 kramamāṇaṃ hṛṣīkeśam upāvartanta sarvaśaḥ || 100 ||
645
BRP213.101.1 pramathya sarvān daiteyān pādahastatalair vibhuḥ |
BRP213.101.2 rūpaṃ kṛtvā mahābhīmaṃ jahārāśu sa medinīm || 101 ||
BRP213.102.1 tasya vikramato bhūmiṃ candrādityau stanāntare |
BRP213.102.2 nabhaḥ prakramamāṇasya nābhyāṃ kila tathā sthitau || 102 ||
BRP213.103.1 param ākramamāṇasya jānudeśe vyavasthitau |
BRP213.103.2 viṣṇor amitavīryasya vadanty evaṃ dvijātayaḥ || 103 ||
BRP213.104.1 hṛtvā sa medinīṃ kṛtsnāṃ hatvā cāsurapuṅgavān |
BRP213.104.2 dadau śakrāya vasudhāṃ viṣṇur balavatāṃ varaḥ || 104 ||
BRP213.105.1 eṣa vo vāmano nāma prādurbhāvo mahātmanaḥ |
BRP213.105.2 vedavidbhir dvijair etat kathyate vaiṣṇavaṃ yaśaḥ || 105 ||
BRP213.106.1 bhūyo bhūtātmano viṣṇoḥ prādurbhāvo mahātmanaḥ |
BRP213.106.2 dattātreya iti khyātaḥ kṣamayā parayā yutaḥ || 106 ||
BRP213.107.1 tena naṣṭeṣu vedeṣu prakriyāsu makheṣu ca |
BRP213.107.2 cāturvarṇye ca saṅkīrṇe dharme śithilatāṃ gate || 107 ||
BRP213.108.1 ativardhati cādharme satye naṣṭe 'nṛte sthite |
BRP213.108.2 prajāsu śīryamāṇāsu dharme cākulatāṃ gate || 108 ||
BRP213.109.1 sayajñāḥ sakriyā vedāḥ pratyānītā hi tena vai |
BRP213.109.2 cāturvarṇyam asaṅkīrṇaṃ kṛtaṃ tena mahātmanā || 109 ||
BRP213.110.1 tena haihayarājasya kārtavīryasya dhīmataḥ |
BRP213.110.2 varadena varo datto dattātreyeṇa dhīmatā || 110 ||
BRP213.111.1 etad bāhudvayaṃ yat te tat te mama kṛte nṛpa |
BRP213.111.2 śatāni daśa bāhūnāṃ bhaviṣyanti na saṃśayaḥ || 111 ||
BRP213.112.1 pālayiṣyasi kṛtsnāṃ ca vasudhāṃ vasudheśvara |
BRP213.112.2 durnirīkṣyo 'rivṛndānāṃ yuddhasthaś ca bhaviṣyasi || 112 ||
BRP213.113.1 eṣa vo vaiṣṇavaḥ śrīmān prādurbhāvo 'dbhutaḥ śubhaḥ |
BRP213.113.2 bhūyaś ca jāmadagnyo 'yaṃ prādurbhāvo mahātmanaḥ || 113 ||
BRP213.114.1 yatra bāhusahasreṇa dviṣatāṃ durjayaṃ raṇe |
BRP213.114.2 rāmo 'rjunam anīkasthaṃ jaghāna nṛpatiṃ prabhuḥ || 114 ||
BRP213.115.1 rathasthaṃ pārthivaṃ rāmaḥ pātayitvārjunaṃ bhuvi |
BRP213.115.2 dharṣayitvārjunaṃ rāmaḥ krośamānaṃ ca meghavat || 115 ||
BRP213.116.1 kṛtsnaṃ bāhusahasraṃ ca ciccheda bhṛgunandanaḥ |
BRP213.116.2 paraśvadhena dīptena jñātibhiḥ sahitasya vai || 116 ||
BRP213.117.1 kīrṇā kṣatriyakoṭībhir merumandarabhūṣaṇā |
BRP213.117.2 triḥ saptakṛtvaḥ pṛthivī tena niḥkṣatriyā kṛtā || 117 ||
BRP213.118.1 kṛtvā niḥkṣatriyāṃ caināṃ bhārgavaḥ sumahāyaśāḥ |
BRP213.118.2 sarvapāpavināśāya vājimedhena ceṣṭavān || 118 ||
BRP213.119.1 yasmin yajñe mahādāne dakṣiṇāṃ bhṛgunandanaḥ |
BRP213.119.2 mārīcāya dadau prītaḥ kaśyapāya vasundharām || 119 ||
BRP213.120.1 vāraṇāṃs turagāñ śubhrān rathāṃś ca rathināṃ varaḥ |
BRP213.120.2 hiraṇyam akṣayaṃ dhenur gajendrāṃś ca mahīpatiḥ || 120 ||
646
BRP213.121.1 dadau tasmin mahāyajñe vājimedhe mahāyaśāḥ |
BRP213.121.2 adyāpi ca hitārthāya lokānāṃ bhṛgunandanaḥ || 121 ||
BRP213.122.1 caramāṇas tapo ghoraṃ jāmadagnyaḥ punaḥ prabhuḥ |
BRP213.122.2 āste vai devavac chrīmān mahendre parvatottame || 122 ||
BRP213.123.1 eṣa viṣṇoḥ sureśasya śāśvatasyāvyayasya ca |
BRP213.123.2 jāmadagnya iti khyātaḥ prādurbhāvo mahātmanaḥ || 123 ||
BRP213.124.1 caturviṃśe yuge vāpi viśvāmitrapuraḥsaraḥ |
BRP213.124.2 jajñe daśarathasyātha putraḥ padmāyatekṣaṇaḥ || 124 ||
BRP213.125.1 kṛtvātmānaṃ mahābāhuś caturdhā prabhur īśvaraḥ |
BRP213.125.2 loke rāma iti khyātas tejasā bhāskaropamaḥ || 125 ||
BRP213.126.1 prasādanārthaṃ lokasya rakṣasāṃ nigrahāya ca |
BRP213.126.2 dharmasya ca vivṛddhyarthaṃ jajñe tatra mahāyaśāḥ || 126 ||
BRP213.127.1 tam apy āhur manuṣyendraṃ sarvabhūtahite ratam |
BRP213.127.2 yaḥ samāḥ sarvadharmajñaś caturdaśa vane 'vasat || 127 ||
BRP213.128.1 lakṣmaṇānucaro rāmaḥ sarvabhūtahite rataḥ |
BRP213.128.2 caturdaśa vane taptvā tapo varṣāṇi rāghavaḥ || 128 ||
BRP213.129.1 rūpiṇī tasya pārśvasthā sīteti prathitā jane |
BRP213.129.2 pūrvoditā tu yā lakṣmīr bhartāram anugacchati || 129 ||
BRP213.130.1 janasthāne vasan kāryaṃ tridaśānāṃ cakāra saḥ |
BRP213.130.2 tasyāpakāriṇaṃ krūraṃ paulastyaṃ manujarṣabhaḥ || 130 ||
BRP213.131.1 sītāyāḥ padam anvicchan nijaghāna mahāyaśāḥ |
BRP213.131.2 devāsuragaṇānāṃ ca yakṣarākṣasabhoginām || 131 ||
BRP213.132.1 yatrāvadhyaṃ rākṣasendraṃ rāvaṇaṃ yudhi durjayam |
BRP213.132.2 yuktaṃ rākṣasakoṭībhir nīlāñjanacayopamam || 132 ||
BRP213.133.1 trailokyadrāvaṇaṃ krūraṃ rāvaṇaṃ rākṣaseśvaram |
BRP213.133.2 durjayaṃ durdharaṃ dṛptaṃ śārdūlasamavikramam || 133 ||
BRP213.134.1 durnirīkṣyaṃ suragaṇair varadānena darpitam |
BRP213.134.2 jaghāna sacivaiḥ sārdhaṃ sasainyaṃ rāvaṇaṃ yudhi || 134 ||
BRP213.135.1 mahābhragaṇasaṅkāśaṃ mahākāyaṃ mahābalam |
BRP213.135.2 rāvaṇaṃ nijaghānāśu rāmo bhūtapatiḥ purā || 135 ||
BRP213.136.1 sugrīvasya kṛte yena vānarendro mahābalaḥ |
BRP213.136.2 vālī vinihataḥ saṅkhye sugrīvaś cābhiṣecitaḥ || 136 ||
BRP213.137.1 madhoś ca tanayo dṛpto lavaṇo nāma dānavaḥ |
BRP213.137.2 hato madhuvane vīro varamatto mahāsuraḥ || 137 ||
BRP213.138.1 yajñavighnakarau yena munīnāṃ bhāvitātmanām |
BRP213.138.2 mārīcaś ca subāhuś ca balena balināṃ varau || 138 ||
BRP213.139.1 nihatau ca nirāśau ca kṛtau tena mahātmanā |
BRP213.139.2 samare yuddhaśauṇḍena tathānye cāpi rākṣasāḥ || 139 ||
BRP213.140.1 virādhaś ca kabandhaś ca rākṣasau bhīmavikramau |
BRP213.140.2 jaghāna puruṣavyāghro gandharvau śāpamohitau || 140 ||
647
BRP213.141.1 hutāśanārkāṃśutaḍidguṇābhaiḥ |
BRP213.141.2 prataptajāmbūnadacitrapuṅkhaiḥ |
BRP213.141.3 mahendravajrāśanitulyasārai |
BRP213.141.4 ripūn sa rāmaḥ samare nijaghne || 141 ||
BRP213.142.1 tasmai dattāni śastrāṇi viśvāmitreṇa dhīmatā |
BRP213.142.2 vadhārthaṃ devaśatrūṇāṃ durdharṣāṇāṃ surair api || 142 ||
BRP213.143.1 vartamāne makhe yena janakasya mahātmanaḥ |
BRP213.143.2 bhagnaṃ māheśvaraṃ cāpaṃ krīḍatā līlayā purā || 143 ||
BRP213.144.1 etāni kṛtvā karmāṇi rāmo dharmabhṛtāṃ varaḥ |
BRP213.144.2 daśāśvamedhāñ jārūthyān ājahāra nirargalān || 144 ||
BRP213.145.1 nāśrūyantāśubhā vāco nākulaṃ māruto vavau |
BRP213.145.2 na vittaharaṇaṃ cāsīd rāme rājyaṃ praśāsati || 145 ||
BRP213.146.1 paridevanti vidhavā nānarthāś ca kadācana |
BRP213.146.2 sarvam āsīc chubhaṃ tatra rāme rājyaṃ praśāsati || 146 ||
BRP213.147.1 na prāṇināṃ bhayaṃ cāsīj jalāgnyanilaghātajam |
BRP213.147.2 na cāpi vṛddhā bālānāṃ pretakāryāṇi cakrire || 147 ||
BRP213.148.1 brahmacaryaparaṃ kṣatraṃ viśas tu kṣatriye ratāḥ |
BRP213.148.2 śūdrāś caiva hi varṇāṃs trīñ śuśrūṣanty anahaṅkṛtāḥ || 148 ||
BRP213.149.1 nāryo nātyacaran bhartṝn bhāryāṃ nātyacarat patiḥ |
BRP213.149.2 sarvam āsīj jagad dāntaṃ nirdasyur abhavan mahī || 149 ||
BRP213.150.1 rāma eko 'bhavad bhartā rāmaḥ pālayitābhavat |
BRP213.150.2 āsan varṣasahasrāṇi tathā putrasahasriṇaḥ || 150 ||
BRP213.151.1 arogāḥ prāṇinaś cāsan rāme rājyaṃ praśāsati |
BRP213.151.2 devatānām ṛṣīṇāṃ ca manuṣyāṇāṃ ca sarvaśaḥ || 151 ||
BRP213.152.1 pṛthivyāṃ samavāyo 'bhūd rāme rājyaṃ praśāsati |
BRP213.152.2 gāthām apy atra gāyanti ye purāṇavido janāḥ || 152 ||
BRP213.153.1 rāme nibaddhatattvārthā māhātmyaṃ tasya dhīmataḥ |
BRP213.153.2 śyāmo yuvā lohitākṣo dīptāsyo mitabhāṣitaḥ || 153 ||
BRP213.154.1 ājānubāhuḥ sumukhaḥ siṃhaskandho mahābhujaḥ |
BRP213.154.2 daśa varṣasahasrāṇi rāmo rājyam akārayat || 154 ||
BRP213.155.1 ṛksāmayajuṣāṃ ghoṣo jyāghoṣaś ca mahātmanaḥ |
BRP213.155.2 avyucchinno 'bhavad rāṣṭre dīyatāṃ bhujyatām iti || 155 ||
BRP213.156.1 sattvavān guṇasampanno dīpyamānaḥ svatejasā |
BRP213.156.2 ati candraṃ ca sūryaṃ ca rāmo dāśarathir babhau || 156 ||
BRP213.157.1 īje kratuśataiḥ puṇyaiḥ samāptavaradakṣiṇaiḥ |
BRP213.157.2 hitvāyodhyāṃ divaṃ yāto rāghavo hi mahābalaḥ || 157 ||
BRP213.158.1 evam eva mahābāhur ikṣvākukulanandanaḥ |
BRP213.158.2 rāvaṇaṃ sagaṇaṃ hatvā divam ācakrame vibhuḥ || 158 ||
BRP213.159.1 aparaḥ keśavasyāyaṃ prādurbhāvo mahātmanaḥ |
BRP213.159.2 vikhyāto māthure kalpe sarvalokahitāya vai || 159 ||
648
BRP213.160.1 yatra śālvaṃ ca caidyaṃ ca kaṃsaṃ dvividam eva ca |
BRP213.160.2 ariṣṭaṃ vṛṣabhaṃ keśiṃ pūtanāṃ daityadārikām || 160 ||
BRP213.161.1 nāgaṃ kuvalayāpīḍaṃ cāṇūraṃ muṣṭikaṃ tathā |
BRP213.161.2 daityān mānuṣadehena sūdayām āsa vīryavān || 161 ||
BRP213.162.1 chinnaṃ bāhusahasraṃ ca bāṇasyādbhutakarmaṇaḥ |
BRP213.162.2 narakaś ca hataḥ saṅkhye yavanaś ca mahābalaḥ || 162 ||
BRP213.163.1 hṛtāni ca mahīpānāṃ sarvaratnāni tejasā |
BRP213.163.2 durācārāś ca nihitāḥ pārthivā ye mahītale || 163 ||
BRP213.164.1 eṣa lokahitārthāya prādurbhāvo mahātmanaḥ |
BRP213.164.2 kalkī viṣṇuyaśā nāma śambhalagrāmasambhavaḥ || 164 ||
BRP213.165.1 sarvalokahitārthāya bhūyo devo mahāyaśāḥ |
BRP213.165.2 ete cānye ca bahavo divyā devagaṇair vṛtāḥ || 165 ||
BRP213.166.1 prādurbhāvāḥ purāṇeṣu gīyante brahmavādibhiḥ |
BRP213.166.2 yatra devā vimuhyanti prādurbhāvānukīrtane || 166 ||
BRP213.167.1 purāṇaṃ vartate yatra vedaśrutisamāhitam |
BRP213.167.2 etad uddeśamātreṇa prādurbhāvānukīrtanam || 167 ||
BRP213.168.1 kīrtitaṃ kīrtanīyasya sarvalokaguror vibhoḥ |
BRP213.168.2 prīyante pitaras tasya prādurbhāvānukīrtanāt || 168 ||
BRP213.169.1 viṣṇor amitavīryasya yaḥ śṛṇoti kṛtāñjaliḥ || 169 ||
BRP213.170.1 etāś ca yogeśvarayogamāyāḥ |
BRP213.170.2 śrutvā naro mucyati sarvapāpaiḥ |
BRP213.170.3 ṛddhiṃ samṛddhiṃ vipulāṃś ca bhogān |
BRP213.170.4 prāpnoti śīghraṃ bhagavatprasādāt || 170 ||
BRP213.171.1 evaṃ mayā muniśreṣṭhā viṣṇor amitatejasaḥ |
BRP213.171.2 sarvapāpaharāḥ puṇyāḥ prādurbhāvāḥ prakīrtitāḥ || 171 ||