666
BRP216.053.1 prāṇāṃs tyajati yo martyaḥ smaran viṣṇuṃ sanātanam |
BRP216.053.2 yānenārkaprakāśena yāti dharmapuraṃ naraḥ || 53 ||
BRP216.054.1 praviṣṭo 'ntar jalaṃ yas tu prāṇāṃs tyajati mānavaḥ |
BRP216.054.2 somamaṇḍalakalpena yāti yānena vai sukham || 54 ||
BRP216.055.1 svaśarīraṃ hi gṛdhrebhyo vaiṣṇavo yaḥ prayacchati |
BRP216.055.2 sa yāti rathamukhyena kāñcanena yamālayam || 55 ||
BRP216.056.1 strīgrahe gograhe vāpi yuddhe mṛtyum upaiti yaḥ |
BRP216.056.2 sa yāty amarakanyābhiḥ sevyamāno raviprabhaḥ || 56 ||
BRP216.057.1 vaiṣṇavā ye ca kurvanti tīrthayātrāṃ jitendriyāḥ |
BRP216.057.2 tat pathaṃ yānti te ghoraṃ sukhayānair alaṅkṛtāḥ || 57 ||
BRP216.058.1 ye yajanti dvijaśreṣṭhāḥ kratubhir bhūridakṣiṇaiḥ |
BRP216.058.2 taptahāṭakasaṅkāśair vimānair yānti te sukham || 58 ||
BRP216.059.1 parapīḍām akurvanto bhṛtyānāṃ bharaṇādikam |
BRP216.059.2 kurvanti te sukhaṃ yānti vimānaiḥ kanakojjvalaiḥ || 59 ||
BRP216.060.1 ye kṣāntāḥ sarvabhūteṣu prāṇinām abhayapradāḥ |
BRP216.060.2 krodhamohavinirmuktā nirmadāḥ saṃyatendriyāḥ || 60 ||
BRP216.061.1 pūrṇacandraprakāśena vimānena mahāprabhāḥ |
BRP216.061.2 yānti vaivasvatapuraṃ devagandharvasevitāḥ || 61 ||
BRP216.062.1 ekabhāvena ye viṣṇuṃ brahmāṇaṃ tryambakaṃ ravim |
BRP216.062.2 pūjayanti hi te yānti vimānair bhāskaraprabhaiḥ || 62 ||
BRP216.063.1 ye ca māṃsaṃ na khādanti satyaśaucasamanvitāḥ |
BRP216.063.2 te 'pi yānti sukhenaiva dharmarājapuraṃ narāḥ || 63 ||
BRP216.064.1 māṃsān miṣṭataraṃ nāsti bhakṣyabhojyādikeṣu ca |
BRP216.064.2 tasmān māṃsaṃ na bhuñjīta nāsti miṣṭaiḥ sukhodayaḥ || 64 ||
BRP216.065.1 gosahasraṃ tu yo dadyād yas tu māṃsaṃ na bhakṣayet |
BRP216.065.2 samāv etau purā prāha brahmā vedavidāṃ varaḥ || 65 ||
BRP216.066.1 sarvatīrtheṣu yat puṇyaṃ sarvayajñeṣu yat phalam |
BRP216.066.2 amāṃsabhakṣaṇe viprās tac ca tac ca ca tatsamam || 66 ||
BRP216.067.1 evaṃ sukhena te yānti yamalokaṃ ca dhārmikāḥ |
BRP216.067.2 dānavrataparā yānair yatra devo raveḥ sutaḥ || 67 ||
BRP216.068.1 dṛṣṭvā tān dhārmikān devaḥ svayaṃ sammānayed yamaḥ |
BRP216.068.2 svāgatāsanadānena pādyārghyeṇa priyeṇa tu || 68 ||
BRP216.069.1 dhanyā yūyaṃ mahātmāna ātmano hitakāriṇaḥ |
BRP216.069.2 yena divyasukhārthāya bhavadbhiḥ sukṛtaṃ kṛtam || 69 ||
BRP216.070.1 idaṃ vimānam āruhya divyastrībhogabhūṣitāḥ |
BRP216.070.2 svargaṃ gacchadhvam atulaṃ sarvakāmasamanvitam || 70 ||
BRP216.071.1 tatra bhuktvā mahābhogān ante puṇyaparikṣayāt |
BRP216.071.2 yat kiñcid alpam aśubhaṃ phalaṃ tad iha bhokṣyatha || 71 ||
BRP216.072.1 ye tu taṃ dharmarājānaṃ narāḥ puṇyānubhāvataḥ |
BRP216.072.2 paśyanti saumyamanasaṃ pitṛbhūtam ivātmanaḥ || 72 ||