667
BRP216.073.1 tasmād dharmaḥ sevitavyaḥ sadā muktiphalapradaḥ |
BRP216.073.2 dharmād arthas tathā kāmo mokṣaś ca parikīrtyate || 73 ||
BRP216.074.1 dharmo mātā pitā bhrātā dharmo nāthaḥ suhṛt tathā |
BRP216.074.2 dharmaḥ svāmī sakhā goptā tathā dhātā ca poṣakaḥ || 74 ||
BRP216.075.1 dharmād artho 'rthataḥ kāmaḥ kāmād bhogaḥ sukhāni ca |
BRP216.075.2 dharmād aiśvaryam ekāgryaṃ dharmāt svargagatiḥ parā || 75 ||
BRP216.076.1 dharmas tu sevito viprās trāyate mahato bhayāt |
BRP216.076.2 devatvaṃ ca dvijatvaṃ ca dharmāt prāpnoty asaṃśayam || 76 ||
BRP216.077.1 yadā ca kṣīyate pāpaṃ narāṇāṃ pūrvasañcitam |
BRP216.077.2 tadaiṣāṃ bhajate buddhir dharmaṃ cātra dvijottamāḥ || 77 ||
BRP216.078.1 janmāntarasahasreṣu mānuṣyaṃ prāpya durlabham |
BRP216.078.2 yo hi nācarate dharmaṃ bhavet sa khalu vañcitaḥ || 78 ||
BRP216.079.1 kutsitā ye daridrāś ca virūpā vyādhitās tathā |
BRP216.079.2 parapreṣyāś ca mūrkhāś ca jñeyā dharmavivarjitāḥ || 79 ||
BRP216.080.1 ye hi dīrghāyuṣaḥ śūrāḥ paṇḍitā bhogino 'rthinaḥ |
BRP216.080.2 arogā rūpavantaś ca tais tu dharmaḥ purā kṛtaḥ || 80 ||
BRP216.081.1 evaṃ dharmaratā viprā gacchanti gatim uttamām |
BRP216.081.2 adharmaṃ sevamānās tu tiryagyoniṃ vrajanti te || 81 ||
BRP216.082.1 ye narā narakadhvaṃsivāsudevam anuvratāḥ |
BRP216.082.2 te svapne 'pi na paśyanti yamaṃ vā narakāṇi vā || 82 ||
BRP216.083.1 anādinidhanaṃ devaṃ daityadānavadāraṇam |
BRP216.083.2 ye namanti narā nityaṃ nahi paśyanti te yamam || 83 ||
BRP216.084.1 karmaṇā manasā vācā ye 'cyutaṃ śaraṇaṃ gatāḥ |
BRP216.084.2 na samartho yamas teṣāṃ te muktiphalabhāginaḥ || 84 ||
BRP216.085.1 ye janā jagatāṃ nāthaṃ nityaṃ nārāyaṇaṃ dvijāḥ |
BRP216.085.2 namanti nahi te viṣṇoḥ sthānād anyatra gāminaḥ || 85 ||
BRP216.086.1 na te dūtān na tan mārgaṃ na yamaṃ na ca tāṃ purīm |
BRP216.086.2 praṇamya viṣṇuṃ paśyanti narakāṇi kathañcana || 86 ||
BRP216.087.1 kṛtvāpi bahuśaḥ pāpaṃ narā mohasamanvitāḥ |
BRP216.087.2 na yānti narakaṃ natvā sarvapāpaharaṃ harim || 87 ||
BRP216.088.1 śāṭhyenāpi narā nityaṃ ye smaranti janārdanam |
BRP216.088.2 te 'pi yānti tanuṃ tyaktvā viṣṇulokam anāmayam || 88 ||
BRP216.089.1 atyantakrodhasakto 'pi kadācit kīrtayed dharim |
BRP216.089.2 so 'pi doṣakṣayān muktiṃ labhec cedipatir yathā || 89 ||