664
BRP216.014.1 ye ca bhaktyā prayacchanti guḍapānakam arcitam |
BRP216.014.2 odanaṃ ca dvijāgryebhyo viśuddhenāntarātmanā || 14 ||
BRP216.015.1 te yānti kāñcanair yānair vividhais tu yamālayam |
BRP216.015.2 varastrībhir yathākāmaṃ sevyamānāḥ punaḥ punaḥ || 15 ||
BRP216.016.1 ye ca kṣīraṃ prayacchanti ghṛtaṃ dadhi guḍaṃ madhu |
BRP216.016.2 brāhmaṇebhyaḥ prayatnena śuddhyopetaṃ susaṃskṛtam || 16 ||
BRP216.017.1 cakravākaprayuktaiś ca vimānais tu hiraṇmayaiḥ |
BRP216.017.2 yānti gandharvavāditraiḥ sevyamānā yamālayam || 17 ||
BRP216.018.1 ye phalāni prayacchanti puṣpāṇi surabhīṇi ca |
BRP216.018.2 haṃsayuktair vimānais tu yānti dharmapuraṃ narāḥ || 18 ||
BRP216.019.1 ye tilāṃs tiladhenuṃ ca ghṛtadhenum athāpi vā |
BRP216.019.2 śrotriyebhyaḥ prayacchanti viprebhyaḥ śraddhayānvitāḥ || 19 ||
BRP216.020.1 somamaṇḍalasaṅkāśair yānais te yānti nirmalaiḥ |
BRP216.020.2 gandharvair upagīyante pure vaivasvatasya te || 20 ||
BRP216.021.1 yeṣāṃ vāpyaś ca kūpāś ca taḍāgāni sarāṃsi ca |
BRP216.021.2 dīrghikāḥ puṣkariṇyaś ca śītalāś ca jalāśayāḥ || 21 ||
BRP216.022.1 yānais te hemacandrābhair divyaghaṇṭānināditaiḥ |
BRP216.022.2 vyajanais tālavṛntaiś ca vījyamānā mahāprabhāḥ || 22 ||
BRP216.023.1 yeṣāṃ devakulāny atra citrāṇy āyatanāni ca |
BRP216.023.2 ratnaiḥ prasphuramāṇāni manojñāni śubhāni ca || 23 ||
BRP216.024.1 te yānti lokapālais tu vimānair vātaraṃhasaiḥ |
BRP216.024.2 dharmarājapuraṃ divyaṃ nānājanasamākulam || 24 ||
BRP216.025.1 pānīyaṃ ye prayacchanti sarvaprāṇyupajīvitam |
BRP216.025.2 te vitṛṣṇāḥ sukhaṃ yānti vimānais taṃ mahāpatham || 25 ||
BRP216.026.1 kāṣṭhapādukayānāni pīṭhakāny āsanāni ca |
BRP216.026.2 yair dattāni dvijātibhyas te 'dhvānaṃ yānti vai sukham || 26 ||
BRP216.027.1 sauvarṇamaṇipīṭheṣu pādau kṛtvottameṣu ca |
BRP216.027.2 te prayānti vimānais tu apsarogaṇamaṇḍitaiḥ || 27 ||
BRP216.028.1 ārāmāṇi vicitrāṇi puṣpāḍhyānīha mānavāḥ |
BRP216.028.2 ropayanti phalāḍhyāni narāṇām upakāriṇaḥ || 28 ||
BRP216.029.1 vṛkṣacchāyāsu ramyāsu śītalāsu svalaṅkṛtāḥ |
BRP216.029.2 varastrīgītavādyaiś ca sevyamānā vrajanti te || 29 ||
BRP216.030.1 suvarṇaṃ rajataṃ vāpi vidrumaṃ mauktikaṃ tathā |
BRP216.030.2 ye prayacchanti te yānti vimānaiḥ kanakojjvalaiḥ || 30 ||
BRP216.031.1 bhūmidā dīpyamānāś ca sarvakāmais tu tarpitāḥ |
BRP216.031.2 uditādityasaṅkāśair vimānair bhṛśanāditaiḥ || 31 ||
BRP216.032.1 kanyāṃ tu ye prayacchanti brahmadeyām alaṅkṛtām |
BRP216.032.2 divyakanyāvṛtā yānti vimānais te yamālayam || 32 ||
BRP216.033.1 sugandhāgurukarpūrān puṣpadhūpān dvijottamāḥ |
BRP216.033.2 prayacchanti dvijātibhyo bhaktyā paramayānvitāḥ || 33 ||