668

Chapter 217: The fate of the soul after death; retribution for deeds by rebirth

SS 331-335

lomaharṣaṇa uvāca:

BRP217.001.1 śrutvaivaṃ yamamārgaṃ te narakeṣu ca yātanām |
BRP217.001.2 papracchuś ca punar vyāsaṃ saṃśayaṃ munisattamāḥ || 1 ||

munaya ūcuḥ:

BRP217.002.1 bhagavan sarvadharmajña sarvaśāstraviśārada |
BRP217.002.2 martyasya kaḥ sahāyo vai pitā mātā suto guruḥ || 2 ||
BRP217.003.1 jñātisambandhivargaś ca mitravargas tathaiva ca |
BRP217.003.2 gṛhaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ |
BRP217.003.3 gacchanty amutra loke vai kaś ca tān anugacchati || 3 ||

vyāsa uvāca:

BRP217.004.1 ekaḥ prasūyate viprā eka eva hi naśyati |
BRP217.004.2 ekas tarati durgāṇi gacchaty ekas tu durgatim || 4 ||
BRP217.005.1 asahāyaḥ pitā mātā tathā bhrātā suto guruḥ |
BRP217.005.2 jñātisambandhivargaś ca mitravargas tathaiva ca || 5 ||
BRP217.006.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ |
BRP217.006.2 muhūrtam iva roditvā tato yānti parāṅmukhāḥ || 6 ||
BRP217.007.1 tais tac charīram utsṛṣṭaṃ dharma eko 'nugacchati |
BRP217.007.2 tasmād dharmaḥ sahāyaś ca sevitavyaḥ sadā nṛbhiḥ || 7 ||
BRP217.008.1 prāṇī dharmasamāyukto gacchet svargagatiṃ parām |
BRP217.008.2 tathaivādharmasaṃyukto narakaṃ copapadyate || 8 ||
BRP217.009.1 tasmāt pāpāgatair arthair nānurajyeta paṇḍitaḥ |
BRP217.009.2 dharma eko manuṣyāṇāṃ sahāyaḥ parikīrtitaḥ || 9 ||
BRP217.010.1 lobhān mohād anukrośād bhayād vātha bahuśrutaḥ |
BRP217.010.2 naraḥ karoty akāryāṇi parārthe lobhamohitaḥ || 10 ||
BRP217.011.1 dharmaś cārthaś ca kāmaś ca tritayaṃ jīvataḥ phalam |
BRP217.011.2 etat trayam avāptavyam adharmaparivarjitam || 11 ||

munaya ūcuḥ:

BRP217.012.1 śrutaṃ bhagavato vākyaṃ dharmayuktaṃ paraṃ hitam |
BRP217.012.2 śarīranicayaṃ jñātuṃ buddhir no 'tra prajāyate || 12 ||
BRP217.013.1 mṛtaṃ śarīraṃ hi nṛṇāṃ sūkṣmam avyaktatāṃ gatam |
BRP217.013.2 acakṣurviṣayaṃ prāptaṃ kathaṃ dharmo 'nugacchati || 13 ||

vyāsa uvāca:

BRP217.014.1 pṛthivī vāyur ākāśam āpo jyotir manontaram |
BRP217.014.2 buddhir ātmā ca sahitā dharmaṃ paśyanti nityadā || 14 ||
BRP217.015.1 prāṇinām iha sarveṣāṃ sākṣibhūtā divāniśam |
BRP217.015.2 etaiś ca saha dharmo hi taṃ jīvam anugacchati || 15 ||
BRP217.016.1 tvag asthi māṃsaṃ śukraṃ ca śoṇitaṃ ca dvijottamāḥ |
BRP217.016.2 śarīraṃ varjayanty ete jīvitena vivarjitam || 16 ||
BRP217.017.1 tato dharmasamāyuktaḥ sa jīvaḥ sukham edhate |
BRP217.017.2 ihaloke pare caiva kiṃ bhūyaḥ kathayāmi vaḥ || 17 ||
669

munaya ūcuḥ:

BRP217.018.1 tad darśitaṃ bhagavatā yathā dharmo 'nugacchati |
BRP217.018.2 etat tu jñātum icchāmaḥ kathaṃ retaḥ pravartate || 18 ||

vyāsa uvāca:

BRP217.019.1 annam aśnanti ye devāḥ śarīrasthā dvijottamāḥ |
BRP217.019.2 pṛthivī vāyur ākāśam āpo jyotir manas tathā || 19 ||
BRP217.020.1 tatas tṛpteṣu bho viprās teṣu bhūteṣu pañcasu |
BRP217.020.2 manaḥṣaṣṭheṣu śuddhātmā retaḥ sampadyate mahat || 20 ||
BRP217.021.1 tato garbhaḥ sambhavati śleṣmā strīpuṃsayor dvijāḥ |
BRP217.021.2 etad vaḥ sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchatha || 21 ||

munaya ūcuḥ:

BRP217.022.1 ākhyātaṃ no bhagavatā garbhaḥ sañjāyate yathā |
BRP217.022.2 yathā jātas tu puruṣaḥ prapadyate tad ucyatām || 22 ||

vyāsa uvāca:

BRP217.023.1 āsannamātrapuruṣas tair bhūtair abhibhūyate |
BRP217.023.2 viprayuktas tu tair bhūtaiḥ punar yāty aparāṃ gatim || 23 ||
BRP217.024.1 sa ca bhūtasamāyuktaḥ prāpnoti jīvam eva hi |
BRP217.024.2 tato 'sya karma paśyanti śubhaṃ vā yadi vāśubham |
BRP217.024.3 devatāḥ pañcabhūtasthāḥ kiṃ bhūyaḥ śrotum icchatha || 24 ||

munaya ūcuḥ:

BRP217.025.1 tvag asthi māṃsam utsṛjya tais tu bhūtair vivarjitaḥ |
BRP217.025.2 jīvaḥ sa bhagavan kvasthaḥ sukhaduḥkhe samaśnute || 25 ||

vyāsa uvāca:

BRP217.026.1 jīvaḥ karmasamāyuktaḥ śīghraṃ retaḥsamāgataḥ |
BRP217.026.2 strīṇāṃ puṣpaṃ samāsādya tataḥ kālena bho dvijāḥ || 26 ||
BRP217.027.1 yamasya puruṣaiḥ kleśo yamasya puruṣair vadhaḥ |
BRP217.027.2 duḥkhaṃ saṃsāracakraṃ ca naraḥ kleśaṃ ca vindati || 27 ||
BRP217.028.1 iha loke sa tu prāṇī janmaprabhṛti bho dvijāḥ |
BRP217.028.2 sukṛtaṃ karma vai bhuṅkte dharmasya phalam āśritaḥ || 28 ||
BRP217.029.1 yadi dharmaṃ samāyujya janmaprabhṛti sevate |
BRP217.029.2 tataḥ sa puruṣo bhūtvā sevate nityadā sukham || 29 ||
BRP217.030.1 athāntarāntaraṃ dharmam adharmam upasevate |
BRP217.030.2 sukhasyānantaraṃ duḥkhaṃ sa jīvo 'py adhigacchati || 30 ||
BRP217.031.1 adharmeṇa samāyukto yamasya viṣayaṃ gataḥ |
BRP217.031.2 mahāduḥkhaṃ samāsādya tiryagyonau prajāyate || 31 ||
BRP217.032.1 karmaṇā yena yeneha yasyāṃ yonau prajāyate |
BRP217.032.2 jīvo mohasamāyuktas tan me śṛṇuta sāmpratam || 32 ||
BRP217.033.1 yad etad ucyate śāstraiḥ setihāsaiś ca chandasi |
BRP217.033.2 yamasya viṣayaṃ ghoraṃ martyalokaṃ pravartate || 33 ||
BRP217.034.1 iha sthānāni puṇyāni devatulyāni bho dvijāḥ |
BRP217.034.2 tiryagyonyatiriktāni gatimanti ca sarvaśaḥ || 34 ||
670
BRP217.035.1 yamasya bhavane divye brahmalokasame guṇaiḥ |
BRP217.035.2 karmabhir niyatair baddho jantur duḥkhāny upāśnute || 35 ||
BRP217.036.1 yena yena hi bhāvena yena vai karmaṇā gatim |
BRP217.036.2 prayāti puruṣo ghorāṃ tathā vakṣyāmy ataḥ param || 36 ||
BRP217.037.1 adhītya caturo vedān dvijo mohasamanvitaḥ |
BRP217.037.2 patitāt pratigṛhyātha kharayonau prajāyate || 37 ||
BRP217.038.1 kharo jīvati varṣāṇi daśa pañca ca bho dvijāḥ |
BRP217.038.2 kharo mṛto balīvardaḥ sapta varṣāṇi jīvati || 38 ||
BRP217.039.1 balīvardo mṛtaś cāpi jāyate brahmarākṣasaḥ |
BRP217.039.2 brahmarakṣas tu māsāṃs trīṃs tato jāyeta brāhmaṇaḥ || 39 ||
BRP217.040.1 patitaṃ yājayitvā tu kṛmiyonau prajāyate |
BRP217.040.2 tatra jīvati varṣāṇi daśa pañca ca bho dvijāḥ || 40 ||
BRP217.041.1 krimibhāvād vinirmuktas tato jāyeta gardabhaḥ |
BRP217.041.2 gardabhaḥ pañca varṣāṇi pañca varṣāṇi śūkaraḥ || 41 ||
BRP217.042.1 kukkuṭaḥ pañca varṣāṇi pañca varṣāṇi jambukaḥ |
BRP217.042.2 śvā varṣam ekaṃ bhavati tato jāyeta mānavaḥ || 42 ||
BRP217.043.1 upādhyāyasya yaḥ pāpaṃ śiṣyaḥ kuryād abuddhimān |
BRP217.043.2 sa janmānīha saṃsāre trīn āpnoti na saṃśayaḥ || 43 ||
BRP217.044.1 prāk śvā bhavati bho viprās tataḥ kravyāt tataḥ kharaḥ |
BRP217.044.2 pretya ca parikliṣṭeṣu paścāj jāyeta brāhmaṇaḥ || 44 ||
BRP217.045.1 manasāpi guror bhāryāṃ yaḥ śiṣyo yāti pāpakṛt |
BRP217.045.2 udagrān praiti saṃsārān adharmeṇeha cetasā || 45 ||
BRP217.046.1 śvayonau tu sa sambhūtas trīṇi varṣāṇi jīvati |
BRP217.046.2 tatrāpi nidhanaṃ prāptaḥ krimiyonau prajāyate || 46 ||
BRP217.047.1 kṛmibhāvam anuprāpto varṣam ekaṃ tu jīvati |
BRP217.047.2 tatas tu nidhanaṃ prāpya brahmayonau prajāyate || 47 ||
BRP217.048.1 yadi putrasamaṃ śiṣyaṃ gurur hanyād akāraṇam |
BRP217.048.2 ātmanaḥ kāmakāreṇa so 'pi hiṃsraḥ prajāyate || 48 ||
BRP217.049.1 pitaraṃ mātaraṃ caiva yas tu putro 'vamanyate |
BRP217.049.2 so 'pi viprā mṛto jantuḥ pūrvaṃ jāyeta gardabhaḥ || 49 ||
BRP217.050.1 gardabhatvaṃ tu samprāpya daśa varṣāṇi jīvati |
BRP217.050.2 saṃvatsaraṃ tu kumbhīras tato jāyeta mānavaḥ || 50 ||
BRP217.051.1 putrasya mātāpitarau yasya ruṣṭāv ubhāv api |
BRP217.051.2 gurvapadhyānataḥ so 'pi mṛto jāyeta gardabhaḥ || 51 ||
BRP217.052.1 kharo jīvati māsāṃś ca daśa cāpi caturdaśa |
BRP217.052.2 biḍālaḥ sapta māsāṃs tu tato jāyeta mānavaḥ || 52 ||
BRP217.053.1 mātāpitarāv ākruśya sārīkaḥ samprajāyate |
BRP217.053.2 tāḍayitvā tu tāv eva jāyate kacchapo dvijāḥ || 53 ||
BRP217.054.1 kacchapo daśa varṣāṇi trīṇi varṣāṇi śalyakaḥ |
BRP217.054.2 vyālo bhūtvā tu ṣaṇ māsāṃs tato jāyeta mānuṣaḥ || 54 ||
671
BRP217.055.1 bhartṛpiṇḍam upāśnīno rājadviṣṭāni sevate |
BRP217.055.2 so 'pi mohasamāpanno mṛto jāyeta vānaraḥ || 55 ||
BRP217.056.1 vānaro daśa varṣāṇi sapta varṣāṇi mūṣakaḥ |
BRP217.056.2 śvā ca bhūtvā tu ṣaṇ māsāṃs tato jāyeta mānavaḥ || 56 ||
BRP217.057.1 nyāsāpahartā tu naro yamasya viṣayaṃ gataḥ |
BRP217.057.2 saṃsārāṇāṃ śataṃ gatvā kṛmiyonau prajāyate || 57 ||
BRP217.058.1 tatra jīvati varṣāṇi daśa pañca ca bho dvijāḥ |
BRP217.058.2 duṣkṛtasya kṣayaṃ kṛtvā tato jāyeta mānuṣaḥ || 58 ||
BRP217.059.1 asūyako naraś cāpi mṛto jāyeta śārṅgakaḥ |
BRP217.059.2 viśvāsahartā ca naro mīno jāyeta durmatiḥ || 59 ||
BRP217.060.1 bhūtvā mīno 'ṣṭa varṣāṇi mṛgo jāyeta bho dvijāḥ |
BRP217.060.2 mṛgas tu caturo māsāṃs tataś chāgaḥ prajāyate || 60 ||
BRP217.061.1 chāgas tu nidhanaṃ prāpya pūrṇe saṃvatsare tataḥ |
BRP217.061.2 kīṭaḥ sañjāyate jantus tato jāyeta mānuṣaḥ || 61 ||
BRP217.062.1 dhānyān yavāṃs tilān māṣān kulitthān sarṣapāṃś caṇān |
BRP217.062.2 kalāyān atha mudgāṃś ca godhūmān atasīs tathā || 62 ||
BRP217.063.1 sasyāny anyāni hartā ca martyo mohād acetanaḥ |
BRP217.063.2 sañjāyate muniśreṣṭhā mūṣiko nirapatrapaḥ || 63 ||
BRP217.064.1 tataḥ pretya muniśreṣṭhā mṛto jāyeta śūkaraḥ |
BRP217.064.2 śūkaro jātamātras tu rogeṇa mriyate punaḥ || 64 ||
BRP217.065.1 śvā tato jāyate mūkaḥ karmaṇā tena mānavaḥ |
BRP217.065.2 bhūtvā śvā pañca varṣāṇi tato jāyeta mānavaḥ || 65 ||
BRP217.066.1 paradārābhimarśaṃ tu kṛtvā jāyeta vai vṛkaḥ |
BRP217.066.2 śvā śṛgālas tato gṛdhro vyālaḥ kaṅko bakas tathā || 66 ||
BRP217.067.1 bhrātur bhāryāṃ tu pāpātmā yo dharṣayati mohitaḥ |
BRP217.067.2 puṃskokilatvam āpnoti so 'pi saṃvatsaraṃ dvijāḥ || 67 ||
BRP217.068.1 sakhibhāryāṃ guror bhāryāṃ rājabhāryāṃ tathaiva ca |
BRP217.068.2 pradharṣayitvā kāmātmā mṛto jāyeta śūkaraḥ || 68 ||
BRP217.069.1 śūkaraḥ pañca varṣāṇi daśa varṣāṇi vai bakaḥ |
BRP217.069.2 pipīlikas tu māsāṃs trīn kīṭaḥ syān māsam eva ca || 69 ||
BRP217.070.1 etān āsādya saṃsārān kṛmiyonau prajāyate |
BRP217.070.2 tatra jīvati māsāṃs tu kṛmiyonau caturdaśa || 70 ||
BRP217.071.1 naro 'dharmakṣayaṃ kṛtvā tato jāyeta mānuṣaḥ |
BRP217.071.2 pūrvaṃ dattvā tu yaḥ kanyāṃ dvitīye dātum icchati || 71 ||
BRP217.072.1 so 'pi viprā mṛto jantuḥ krimiyonau prajāyate |
BRP217.072.2 tatra jīvati varṣāṇi trayodaśa dvijottamāḥ || 72 ||
BRP217.073.1 adharmasaṅkṣaye muktas tato jāyeta mānuṣaḥ |
BRP217.073.2 devakāryam akṛtvā tu pitṛkāryam athāpi vā || 73 ||
BRP217.074.1 anirvāpya pitṝn devān mṛto jāyeta vāyasaḥ |
BRP217.074.2 vāyasaḥ śatavarṣāṇi tato jāyeta kukkuṭaḥ || 74 ||
672
BRP217.075.1 jāyate vyālakaś cāpi māsaṃ tasmāt tu mānuṣaḥ |
BRP217.075.2 jyeṣṭhaṃ pitṛsamaṃ cāpi bhrātaraṃ yo 'vamanyate || 75 ||
BRP217.076.1 so 'pi mṛtyum upāgamya krauñcayonau prajāyate |
BRP217.076.2 krauñco jīvati varṣāṇi daśa jāyeta jīvakaḥ || 76 ||
BRP217.077.1 tato nidhanam āpnoti mānuṣatvam avāpnuyāt |
BRP217.077.2 vṛṣalo brāhmaṇīṃ gatvā kṛmiyonau prajāyate || 77 ||
BRP217.078.1 tataḥ samprāpya nidhanaṃ jāyate śūkaraḥ punaḥ |
BRP217.078.2 śūkaro jātamātras tu rogeṇa mriyate dvijāḥ || 78 ||
BRP217.079.1 śvā ca vai jāyate mūḍhaḥ karmaṇā tena bho dvijāḥ |
BRP217.079.2 śvā bhūtvā kṛtakarmāsau jāyate mānuṣas tataḥ || 79 ||
BRP217.080.1 tatrāpatyaṃ samutpādya mṛto jāyeta mūṣikaḥ |
BRP217.080.2 kṛtaghnas tu mṛto viprā yamasya viṣayaṃ gataḥ || 80 ||
BRP217.081.1 yamasya viṣaye krūrair baddhaḥ prāpnoti vedanām |
BRP217.081.2 daṇḍakaṃ mudgaraṃ śūlam agnidaṇḍaṃ ca dāruṇam || 81 ||
BRP217.082.1 asipattravanaṃ ghoraṃ vālukāṃ kūṭaśālmalīm |
BRP217.082.2 etāś cānyāś ca bahavo yamasya viṣayaṃ gatāḥ || 82 ||
BRP217.083.1 yātanāḥ prāpya ghorās tu tato yāti ca bho dvijāḥ |
BRP217.083.2 saṃsāracakram āsādya krimiyonau prajāyate || 83 ||
BRP217.084.1 krimir bhavati varṣāṇi daśa pañca ca bho dvijāḥ |
BRP217.084.2 tato garbhaṃ samāsādya tatraiva mriyate naraḥ || 84 ||
BRP217.085.1 tato garbhaśatair jantur bahuśaḥ samprapadyate |
BRP217.085.2 saṃsārān subahūn gatvā tatas tiryak prajāyate || 85 ||
BRP217.086.1 tato duḥkham anuprāpya bahuvarṣagaṇāni vai |
BRP217.086.2 sa punarbhavasaṃyuktas tataḥ kūrmaḥ prajāyate || 86 ||
BRP217.087.1 dadhi hṛtvā bakaś cāpi plavo matsyān asaṃskṛtān |
BRP217.087.2 corayitvā tu durbuddhir madhudaṃśaḥ prajāyate || 87 ||
BRP217.088.1 phalaṃ vā mūlakaṃ hṛtvā pūpaṃ vāpi pipīlikaḥ |
BRP217.088.2 corayitvā tu niṣpāvaṃ jāyate phalamūṣakaḥ || 88 ||
BRP217.089.1 pāyasaṃ corayitvā tu tittiratvam avāpnuyāt |
BRP217.089.2 hṛtvā piṣṭamayaṃ pūpaṃ kumbholūkaḥ prajāyate || 89 ||
BRP217.090.1 apo hṛtvā tu durbuddhir vāyaso jāyate naraḥ |
BRP217.090.2 kāṃsyaṃ hṛtvā tu durbuddhir hārīto jāyate naraḥ || 90 ||
BRP217.091.1 rājataṃ bhājanaṃ hṛtvā kapotaḥ samprajāyate |
BRP217.091.2 hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate || 91 ||
BRP217.092.1 pattrorṇaṃ corayitvā tu kuraratvaṃ niyacchati |
BRP217.092.2 kośakāraṃ tato hṛtvā naro jāyeta nartakaḥ || 92 ||
BRP217.093.1 aṃśukaṃ corayitvā tu śuko jāyeta mānavaḥ |
BRP217.093.2 corayitvā dukūlaṃ tu mṛto haṃsaḥ prajāyate || 93 ||
BRP217.094.1 krauñcaḥ kārpāsikaṃ hṛtvā mṛto jāyeta mānavaḥ |
BRP217.094.2 corayitvā naraḥ paṭṭaṃ tv āvikaṃ caiva bho dvijāḥ || 94 ||
673
BRP217.095.1 kṣaumaṃ ca vastram āhṛtya śaśo jantuḥ prajāyate |
BRP217.095.2 cūrṇaṃ tu hṛtvā puruṣo mṛto jāyeta barhiṇaḥ || 95 ||
BRP217.096.1 hṛtvā raktāni vastrāṇi jāyate jīvajīvakaḥ |
BRP217.096.2 varṇakādīṃs tathā gandhāṃś corayitveha mānavaḥ || 96 ||
BRP217.097.1 cucchundaritvam āpnoti vipro lobhaparāyaṇaḥ |
BRP217.097.2 tatra jīvati varṣāṇi tato daśa ca pañca ca || 97 ||
BRP217.098.1 adharmasya kṣayaṃ kṛtvā tato jāyeta mānavaḥ |
BRP217.098.2 corayitvā payaś cāpi balākā samprajāyate || 98 ||
BRP217.099.1 yas tu corayate tailaṃ naro mohasamanvitaḥ |
BRP217.099.2 so 'pi viprā mṛto jantus tailapāyī prajāyate || 99 ||
BRP217.100.1 aśastraṃ puruṣaṃ hatvā saśastraḥ puruṣādhamaḥ |
BRP217.100.2 arthārthaṃ yadi vā vairī mṛto jāyeta vai kharaḥ || 100 ||
BRP217.101.1 kharo jīvati varṣe dve tataḥ śastreṇa vadhyate |
BRP217.101.2 sa mṛto mṛgayonau tu nityodvigno 'bhijāyate || 101 ||
BRP217.102.1 mṛgo vidhyeta śastreṇa gate saṃvatsare tataḥ |
BRP217.102.2 hato mṛgas tato mīnaḥ so 'pi jālena badhyate || 102 ||
BRP217.103.1 māse caturthe samprāpte śvāpadaḥ samprajāyate |
BRP217.103.2 śvāpado daśa varṣāṇi dvīpī varṣāṇi pañca ca || 103 ||
BRP217.104.1 tatas tu nidhanaṃ prāptaḥ kālaparyāyacoditaḥ |
BRP217.104.2 adharmasya kṣayaṃ kṛtvā mānuṣatvam avāpnuyāt || 104 ||
BRP217.105.1 vādyaṃ hṛtvā tu puruṣo lomaśaḥ samprajāyate |
BRP217.105.2 tathā piṇyākasammiśram annaṃ yaś corayen naraḥ || 105 ||
BRP217.106.1 sa jāyate babhrusaṭo dāruṇo mūṣiko naraḥ |
BRP217.106.2 daśan vai mānuṣān nityaṃ pāpātmā sa dvijottamāḥ || 106 ||
BRP217.107.1 ghṛtaṃ hṛtvā tu durbuddhiḥ kāko madguḥ prajāyate |
BRP217.107.2 matsyamāṃsam atho hṛtvā kāko jāyeta mānavaḥ || 107 ||
BRP217.108.1 lavaṇaṃ corayitvā tu cirikākaḥ prajāyate |
BRP217.108.2 viśvāsena tu nikṣiptaṃ yo 'panihnoti mānavaḥ || 108 ||
BRP217.109.1 sa gatāyur naras tena matsyayonau prajāyate |
BRP217.109.2 matsyayonim anuprāpya mṛto jāyeta mānuṣaḥ || 109 ||
BRP217.110.1 mānuṣatvam anuprāpya kṣīṇāyur upajāyate |
BRP217.110.2 pāpāni tu naraḥ kṛtvā tiryag jāyeta bho dvijāḥ || 110 ||
BRP217.111.1 na cātmanaḥ pramāṇaṃ tu dharmaṃ jānāti kiñcana |
BRP217.111.2 ye pāpāni narāḥ kṛtvā nirasyanti vrataiḥ sadā || 111 ||
BRP217.112.1 sukhaduḥkhasamāyuktā vyādhimanto bhavanty uta |
BRP217.112.2 asaṃvītāḥ prajāyante mlecchāś cāpi na saṃśayaḥ || 112 ||
BRP217.113.1 narāḥ pāpasamācārā lobhamohasamanvitāḥ |
BRP217.113.2 varjayanti hi pāpāni janmaprabhṛti ye narāḥ || 113 ||
BRP217.114.1 arogā rūpavantaś ca dhaninas te bhavanty uta |
BRP217.114.2 striyo 'py etena kalpena kṛtvā pāpam avāpnuyuḥ || 114 ||
674
BRP217.115.1 eteṣām eva pāpānāṃ bhāryātvam upayānti tāḥ |
BRP217.115.2 prāyeṇa haraṇe doṣāḥ sarva eva prakīrtitāḥ || 115 ||
BRP217.116.1 etad vai leśamātreṇa kathitaṃ vo dvijarṣabhāḥ |
BRP217.116.2 aparasmin kathāyoge bhūyaḥ śroṣyatha bho dvijāḥ || 116 ||
BRP217.117.1 etan mayā mahābhāgā brahmaṇo vadataḥ purā |
BRP217.117.2 surarṣīṇāṃ śrutaṃ madhye pṛṣṭaṃ cāpi yathā tathā || 117 ||
BRP217.118.1 mayāpi tubhyaṃ kārtsnyena yathāvad anuvarṇitam |
BRP217.118.2 etac chrutvā muniśreṣṭhā dharme kuruta mānasam || 118 ||