671
BRP217.055.1 bhartṛpiṇḍam upāśnīno rājadviṣṭāni sevate |
BRP217.055.2 so 'pi mohasamāpanno mṛto jāyeta vānaraḥ || 55 ||
BRP217.056.1 vānaro daśa varṣāṇi sapta varṣāṇi mūṣakaḥ |
BRP217.056.2 śvā ca bhūtvā tu ṣaṇ māsāṃs tato jāyeta mānavaḥ || 56 ||
BRP217.057.1 nyāsāpahartā tu naro yamasya viṣayaṃ gataḥ |
BRP217.057.2 saṃsārāṇāṃ śataṃ gatvā kṛmiyonau prajāyate || 57 ||
BRP217.058.1 tatra jīvati varṣāṇi daśa pañca ca bho dvijāḥ |
BRP217.058.2 duṣkṛtasya kṣayaṃ kṛtvā tato jāyeta mānuṣaḥ || 58 ||
BRP217.059.1 asūyako naraś cāpi mṛto jāyeta śārṅgakaḥ |
BRP217.059.2 viśvāsahartā ca naro mīno jāyeta durmatiḥ || 59 ||
BRP217.060.1 bhūtvā mīno 'ṣṭa varṣāṇi mṛgo jāyeta bho dvijāḥ |
BRP217.060.2 mṛgas tu caturo māsāṃs tataś chāgaḥ prajāyate || 60 ||
BRP217.061.1 chāgas tu nidhanaṃ prāpya pūrṇe saṃvatsare tataḥ |
BRP217.061.2 kīṭaḥ sañjāyate jantus tato jāyeta mānuṣaḥ || 61 ||
BRP217.062.1 dhānyān yavāṃs tilān māṣān kulitthān sarṣapāṃś caṇān |
BRP217.062.2 kalāyān atha mudgāṃś ca godhūmān atasīs tathā || 62 ||
BRP217.063.1 sasyāny anyāni hartā ca martyo mohād acetanaḥ |
BRP217.063.2 sañjāyate muniśreṣṭhā mūṣiko nirapatrapaḥ || 63 ||
BRP217.064.1 tataḥ pretya muniśreṣṭhā mṛto jāyeta śūkaraḥ |
BRP217.064.2 śūkaro jātamātras tu rogeṇa mriyate punaḥ || 64 ||
BRP217.065.1 śvā tato jāyate mūkaḥ karmaṇā tena mānavaḥ |
BRP217.065.2 bhūtvā śvā pañca varṣāṇi tato jāyeta mānavaḥ || 65 ||
BRP217.066.1 paradārābhimarśaṃ tu kṛtvā jāyeta vai vṛkaḥ |
BRP217.066.2 śvā śṛgālas tato gṛdhro vyālaḥ kaṅko bakas tathā || 66 ||
BRP217.067.1 bhrātur bhāryāṃ tu pāpātmā yo dharṣayati mohitaḥ |
BRP217.067.2 puṃskokilatvam āpnoti so 'pi saṃvatsaraṃ dvijāḥ || 67 ||
BRP217.068.1 sakhibhāryāṃ guror bhāryāṃ rājabhāryāṃ tathaiva ca |
BRP217.068.2 pradharṣayitvā kāmātmā mṛto jāyeta śūkaraḥ || 68 ||
BRP217.069.1 śūkaraḥ pañca varṣāṇi daśa varṣāṇi vai bakaḥ |
BRP217.069.2 pipīlikas tu māsāṃs trīn kīṭaḥ syān māsam eva ca || 69 ||
BRP217.070.1 etān āsādya saṃsārān kṛmiyonau prajāyate |
BRP217.070.2 tatra jīvati māsāṃs tu kṛmiyonau caturdaśa || 70 ||
BRP217.071.1 naro 'dharmakṣayaṃ kṛtvā tato jāyeta mānuṣaḥ |
BRP217.071.2 pūrvaṃ dattvā tu yaḥ kanyāṃ dvitīye dātum icchati || 71 ||
BRP217.072.1 so 'pi viprā mṛto jantuḥ krimiyonau prajāyate |
BRP217.072.2 tatra jīvati varṣāṇi trayodaśa dvijottamāḥ || 72 ||
BRP217.073.1 adharmasaṅkṣaye muktas tato jāyeta mānuṣaḥ |
BRP217.073.2 devakāryam akṛtvā tu pitṛkāryam athāpi vā || 73 ||
BRP217.074.1 anirvāpya pitṝn devān mṛto jāyeta vāyasaḥ |
BRP217.074.2 vāyasaḥ śatavarṣāṇi tato jāyeta kukkuṭaḥ || 74 ||