672
BRP217.075.1 jāyate vyālakaś cāpi māsaṃ tasmāt tu mānuṣaḥ |
BRP217.075.2 jyeṣṭhaṃ pitṛsamaṃ cāpi bhrātaraṃ yo 'vamanyate || 75 ||
BRP217.076.1 so 'pi mṛtyum upāgamya krauñcayonau prajāyate |
BRP217.076.2 krauñco jīvati varṣāṇi daśa jāyeta jīvakaḥ || 76 ||
BRP217.077.1 tato nidhanam āpnoti mānuṣatvam avāpnuyāt |
BRP217.077.2 vṛṣalo brāhmaṇīṃ gatvā kṛmiyonau prajāyate || 77 ||
BRP217.078.1 tataḥ samprāpya nidhanaṃ jāyate śūkaraḥ punaḥ |
BRP217.078.2 śūkaro jātamātras tu rogeṇa mriyate dvijāḥ || 78 ||
BRP217.079.1 śvā ca vai jāyate mūḍhaḥ karmaṇā tena bho dvijāḥ |
BRP217.079.2 śvā bhūtvā kṛtakarmāsau jāyate mānuṣas tataḥ || 79 ||
BRP217.080.1 tatrāpatyaṃ samutpādya mṛto jāyeta mūṣikaḥ |
BRP217.080.2 kṛtaghnas tu mṛto viprā yamasya viṣayaṃ gataḥ || 80 ||
BRP217.081.1 yamasya viṣaye krūrair baddhaḥ prāpnoti vedanām |
BRP217.081.2 daṇḍakaṃ mudgaraṃ śūlam agnidaṇḍaṃ ca dāruṇam || 81 ||
BRP217.082.1 asipattravanaṃ ghoraṃ vālukāṃ kūṭaśālmalīm |
BRP217.082.2 etāś cānyāś ca bahavo yamasya viṣayaṃ gatāḥ || 82 ||
BRP217.083.1 yātanāḥ prāpya ghorās tu tato yāti ca bho dvijāḥ |
BRP217.083.2 saṃsāracakram āsādya krimiyonau prajāyate || 83 ||
BRP217.084.1 krimir bhavati varṣāṇi daśa pañca ca bho dvijāḥ |
BRP217.084.2 tato garbhaṃ samāsādya tatraiva mriyate naraḥ || 84 ||
BRP217.085.1 tato garbhaśatair jantur bahuśaḥ samprapadyate |
BRP217.085.2 saṃsārān subahūn gatvā tatas tiryak prajāyate || 85 ||
BRP217.086.1 tato duḥkham anuprāpya bahuvarṣagaṇāni vai |
BRP217.086.2 sa punarbhavasaṃyuktas tataḥ kūrmaḥ prajāyate || 86 ||
BRP217.087.1 dadhi hṛtvā bakaś cāpi plavo matsyān asaṃskṛtān |
BRP217.087.2 corayitvā tu durbuddhir madhudaṃśaḥ prajāyate || 87 ||
BRP217.088.1 phalaṃ vā mūlakaṃ hṛtvā pūpaṃ vāpi pipīlikaḥ |
BRP217.088.2 corayitvā tu niṣpāvaṃ jāyate phalamūṣakaḥ || 88 ||
BRP217.089.1 pāyasaṃ corayitvā tu tittiratvam avāpnuyāt |
BRP217.089.2 hṛtvā piṣṭamayaṃ pūpaṃ kumbholūkaḥ prajāyate || 89 ||
BRP217.090.1 apo hṛtvā tu durbuddhir vāyaso jāyate naraḥ |
BRP217.090.2 kāṃsyaṃ hṛtvā tu durbuddhir hārīto jāyate naraḥ || 90 ||
BRP217.091.1 rājataṃ bhājanaṃ hṛtvā kapotaḥ samprajāyate |
BRP217.091.2 hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate || 91 ||
BRP217.092.1 pattrorṇaṃ corayitvā tu kuraratvaṃ niyacchati |
BRP217.092.2 kośakāraṃ tato hṛtvā naro jāyeta nartakaḥ || 92 ||
BRP217.093.1 aṃśukaṃ corayitvā tu śuko jāyeta mānavaḥ |
BRP217.093.2 corayitvā dukūlaṃ tu mṛto haṃsaḥ prajāyate || 93 ||
BRP217.094.1 krauñcaḥ kārpāsikaṃ hṛtvā mṛto jāyeta mānavaḥ |
BRP217.094.2 corayitvā naraḥ paṭṭaṃ tv āvikaṃ caiva bho dvijāḥ || 94 ||