675
BRP218.014.1 svādhyāyasamupetebhyaḥ prahṛṣṭenāntarātmanā |
BRP218.014.2 yasya tv annam upāśnanti brāhmaṇāś ca sakṛd daśa || 14 ||
BRP218.015.1 hṛṣṭena manasā dattaṃ na sa tiryaggatir bhavet |
BRP218.015.2 brāhmaṇānāṃ sahasrāṇi daśābhojya dvijottamāḥ || 15 ||
BRP218.016.1 naro 'dharmāt pramucyeta pāpeṣv abhirataḥ sadā |
BRP218.016.2 bhaikṣeṇānnaṃ samāhṛtya vipro vedapuraskṛtaḥ || 16 ||
BRP218.017.1 svādhyāyanirate vipre dattveha sukham edhate |
BRP218.017.2 ahiṃsan brāhmaṇasvāni nyāyena paripālya ca || 17 ||
BRP218.018.1 kṣatriyas tarasā prāptam annaṃ yo vai prayacchati |
BRP218.018.2 dvijebhyo vedamukhyebhyaḥ prayataḥ susamāhitaḥ || 18 ||
BRP218.019.1 tenāpohati dharmātmā duṣkṛtaṃ karma bho dvijāḥ |
BRP218.019.2 ṣaḍbhāgapariśuddhaṃ ca kṛṣer bhāgam upārjitam || 19 ||
BRP218.020.1 vaiśyo dadad dvijātibhyaḥ pāpebhyaḥ parimucyate |
BRP218.020.2 avāpya prāṇasandehaṃ kārkaśyena samārjitam || 20 ||
BRP218.021.1 annaṃ dattvā dvijātibhyaḥ śūdraḥ pāpāt pramucyate |
BRP218.021.2 aurasena balenānnam arjayitvā vihiṃsakaḥ || 21 ||
BRP218.022.1 yaḥ prayacchati viprebhyo na sa durgāṇi sevate |
BRP218.022.2 nyāyenāvāptam annaṃ tu naro harṣasamanvitaḥ || 22 ||
BRP218.023.1 dvijebhyo vedavṛddhebhyo dattvā pāpāt pramucyate |
BRP218.023.2 annam ūrjaskaraṃ loke dattvorjasvī bhaven naraḥ || 23 ||
BRP218.024.1 satāṃ panthānam āvṛtya sarvapāpaiḥ pramucyate |
BRP218.024.2 dānavidbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ || 24 ||
BRP218.025.1 teṣv apy annasya dātāras tebhyo dharmaḥ sanātanaḥ |
BRP218.025.2 sarvāvasthaṃ manuṣyeṇa nyāyenānnam upārjitam || 25 ||
BRP218.026.1 kāryān nyāyāgataṃ nityam annaṃ hi paramā gatiḥ |
BRP218.026.2 annasya hi pradānena naro yāti parāṃ gatim || 26 ||
BRP218.027.1 sarvakāmasamāyuktaḥ pretya cāpy aśnute sukham |
BRP218.027.2 evaṃ puṇyasamāyukto naraḥ pāpaiḥ pramucyate || 27 ||
BRP218.028.1 tasmād annaṃ pradātavyam anyāyaparivarjitam |
BRP218.028.2 yas tu prāṇāhutīpūrvam annaṃ bhuṅkte gṛhī sadā || 28 ||
BRP218.029.1 avandhyaṃ divasaṃ kuryād annadānena mānavaḥ |
BRP218.029.2 bhojayitvā śataṃ nityaṃ naro vedavidāṃ varam || 29 ||
BRP218.030.1 nyāyaviddharmaviduṣām itihāsavidāṃ tathā |
BRP218.030.2 na yāti narakaṃ ghoraṃ saṃsāraṃ na ca sevate || 30 ||
BRP218.031.1 sarvakāmasamāyuktaḥ pretya cāpy aśnute sukham |
BRP218.031.2 evaṃ karmasamāyukto ramate vigatajvaraḥ || 31 ||
BRP218.032.1 rūpavān kīrtimāṃś caiva dhanavāṃś copajāyate |
BRP218.032.2 etad vaḥ sarvam ākhyātam annadānaphalaṃ mahat |
BRP218.032.3 mūlam etat tu dharmāṇāṃ pradānānāṃ ca bho dvijāḥ || 32 ||