677
BRP219.017.1 svatantrā dharmam utsṛjya tasmād bhavatu nimnagā |
BRP219.017.2 koketi prathitā loke śiśirādrisamāśritā || 17 ||
BRP219.018.1 itthaṃ śaptāś candramasā pitaro divyamānuṣāḥ |
BRP219.018.2 yogabhraṣṭā nipatitā himavatpādabhūtale || 18 ||
BRP219.019.1 ūrjā tatraiva patitā girirājasya vistṛte |
BRP219.019.2 prasthe tīrthaṃ samāsādya saptasāmudram uttamam || 19 ||
BRP219.020.1 kokā nāma tato vegān nadī tīrthaśatākulā |
BRP219.020.2 plāvayantī gireḥ śṛṅgaṃ sarpaṇāt tu sarit smṛtā || 20 ||
BRP219.021.1 atha te pitaro viprā yogahīnā mahānadīm |
BRP219.021.2 dadṛśuḥ śītasalilāṃ na vidus tāṃ sulocanām || 21 ||
BRP219.022.1 tatas tu girirāḍ dṛṣṭvā pitṝṃs tāṃs tu kṣudhārditān |
BRP219.022.2 badarīm ādideśātha dhenuṃ caikāṃ madhusravām || 22 ||
BRP219.023.1 kṣīraṃ madhu ca tad divyaṃ kokāmbho badarīphalam |
BRP219.023.2 idaṃ girivareṇaiṣāṃ poṣaṇāya nirūpitam || 23 ||
BRP219.024.1 tayā vṛttyā tu vasatāṃ pitṝṇāṃ munisattamāḥ |
BRP219.024.2 daśa varṣasahasrāṇi yayur ekam aho yathā || 24 ||
BRP219.025.1 evaṃ loke vipitari tathaiva vigatasvadhe |
BRP219.025.2 daityā babhūvur balino yātudhānāś ca rākṣasāḥ || 25 ||
BRP219.026.1 te tān pitṛgaṇān daityā yātudhānāś ca vegitāḥ |
BRP219.026.2 viśvair devair virahitān sarvataḥ samupādravan || 26 ||
BRP219.027.1 daiteyān yātudhānāṃś ca dṛṣṭvaivāpatato dvijāḥ |
BRP219.027.2 kokātaṭasthām uttuṅgāṃ śilāṃ te jagṛhū ruṣā || 27 ||
BRP219.028.1 gṛhītāyāṃ śilāyāṃ tu kokā vegavatī pitṝn |
BRP219.028.2 chādayām āsa toyena plāvayantī himācalam || 28 ||
BRP219.029.1 pitṝn antarhitān dṛṣṭvā daiteyā rākṣasās tathā |
BRP219.029.2 vibhītakaṃ samāruhya nirāhārās tirohitāḥ || 29 ||
BRP219.030.1 salilena viṣīdantaḥ pitaraḥ kṣudbhramāturāḥ |
BRP219.030.2 viṣīdamānam ātmānaṃ samīkṣya salilāśayāḥ |
BRP219.030.3 jagur janārdanaṃ devaṃ pitaraḥ śaraṇaṃ harim || 30 ||

pitara ūcuḥ:

BRP219.031.1 jayasva govinda jagannivāsa |
BRP219.031.2 jayo 'stu naḥ keśava te prasādāt |
BRP219.031.3 janārdanāsmān salilāntarasthān |
BRP219.031.4 uddhartum arhasy anaghapratāpa || 31 ||
BRP219.032.1 niśācarair dāruṇadarśanaiḥ prabho |
BRP219.032.2 vareṇya vaikuṇṭha varāha viṣṇo |
BRP219.032.3 nārāyaṇāśeṣamaheśvareśa |
BRP219.032.4 prayāhi bhītāñ jaya padmanābha || 32 ||
BRP219.033.1 upendra yogin madhukaiṭabhaghna |
BRP219.033.2 viṣṇo anantācyuta vāsudeva |
BRP219.033.3 śrīśārṅgacakrāmbujaśaṅkhapāṇe |
BRP219.033.4 rakṣasva deveśvara rākṣasebhyaḥ || 33 ||