691
BRP220.155.1 nīvārair hastiśyāmākaiḥ priyaṅgubhis tathārghayet |
BRP220.155.2 prasātikāṃ satūlikāṃ dadyāc chrāddhe vicakṣaṇaḥ || 155 ||
BRP220.156.1 āmram āmrātakaṃ bilvaṃ dāḍimaṃ bījapūrakam |
BRP220.156.2 prācīnāmalakaṃ kṣīraṃ nārikelaṃ parūṣakam || 156 ||
BRP220.157.1 nāraṅgaṃ ca sakharjūraṃ drākṣānīlakapitthakam |
BRP220.157.2 paṭolaṃ ca priyālaṃ ca karkandhūbadarāṇi ca || 157 ||
BRP220.158.1 vikaṅkataṃ vatsakaṃ ca kastvārur vārakān api |
BRP220.158.2 etāni phalajātāni śrāddhe deyāni yatnataḥ || 158 ||
BRP220.159.1 guḍaśarkaramatsyaṇḍī deyaṃ phāṇitamūrmuram |
BRP220.159.2 gavyaṃ payo dadhi ghṛtaṃ tailaṃ ca tilasambhavam || 159 ||
BRP220.160.1 saindhavaṃ sāgarotthaṃ ca lavaṇaṃ sārasaṃ tathā |
BRP220.160.2 nivedayec chucīn gandhāṃś candanāgurukuṅkumān || 160 ||
BRP220.161.1 kālaśākaṃ tandulīyaṃ vāstukaṃ mūlakaṃ tathā |
BRP220.161.2 śākam āraṇyakaṃ cāpi dadyāt puṣpāṇy amūni ca || 161 ||
BRP220.162.1 jāticampakalodhrāś ca mallikābāṇabarbarī |
BRP220.162.2 vṛntāśokāṭarūṣaṃ ca tulasī tilakaṃ tathā || 162 ||
BRP220.163.1 pāvantīṃ śatapattrāṃ ca gandhaśephālikām api |
BRP220.163.2 kubjakaṃ tagaraṃ caiva mṛgam āraṇyaketakīm || 163 ||
BRP220.164.1 yūthikām atimuktaṃ ca śrāddhayogyāni bho dvijāḥ |
BRP220.164.2 kamalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ ca yatnataḥ || 164 ||
BRP220.165.1 indīvaraṃ kokanadaṃ kahlāraṃ ca niyojayet |
BRP220.165.2 kuṣṭhaṃ māṃsī vālakaṃ ca kukkuṭī jātipattrakam || 165 ||
BRP220.166.1 nalikośīramustaṃ ca granthiparṇī ca sundarī |
BRP220.166.2 punar apy evamādīni gandhayogyāni cakṣate || 166 ||
BRP220.167.1 gugguluṃ candanaṃ caiva śrīvāsam aguruṃ tathā |
BRP220.167.2 dhūpāni pitṛyogyāni ṛṣiguggulam eva ca || 167 ||
BRP220.168.1 rājamāṣāṃś ca caṇakān masūrān koradūṣakān |
BRP220.168.2 vipruṣān markaṭāṃś caiva kodravāṃś caiva varjayet || 168 ||
BRP220.169.1 māhiṣaṃ cāmaraṃ mārgam āvikaikaśaphodbhavam |
BRP220.169.2 straiṇam auṣṭram āvikaṃ ca dadhi kṣīraṃ ghṛtaṃ tyajet || 169 ||
BRP220.170.1 tālaṃ varuṇakākolau bahupattrārjunīphalam |
BRP220.170.2 jambīraṃ raktabilvaṃ ca śālasyāpi phalaṃ tyajet || 170 ||
BRP220.171.1 matsyasūkarakūrmāś ca gāvo varjyā viśeṣataḥ |
BRP220.171.2 pūtikaṃ mṛganābhiṃ ca rocanāṃ padmacandanam || 171 ||
BRP220.172.1 kāleyakaṃ tūgragandhaṃ turuṣkaṃ cāpi varjayet |
BRP220.172.2 pālaṅkaṃ ca kumārīṃ ca kirātaṃ piṇḍamūlakam || 172 ||