694

vyāsa uvāca:

BRP220.208.1 pituḥ piṇḍaṃ pradadyāc ca bhojayec ca pitāmaham |
BRP220.208.2 prapitāmahasya piṇḍaṃ vai hy ayaṃ śāstreṣu nirṇayaḥ || 208 ||
BRP220.209.1 mṛteṣu piṇḍaṃ dātavyaṃ jīvantaṃ cāpi bhojayet |
BRP220.209.2 sapiṇḍīkaraṇaṃ nāsti na ca pārvaṇam iṣyate || 209 ||
BRP220.210.1 ācāram ācared yas tu pitṛmedhāśritaṃ naraḥ |
BRP220.210.2 āyuṣā dhanaputraiś ca vardhaty āśu na saṃśayaḥ || 210 ||
BRP220.211.1 pitṛmedhādhyāyam imaṃ śrāddhakāleṣu yaḥ paṭhet |
BRP220.211.2 tad annam asya pitaro 'śnanti ca triyugaṃ dvijāḥ || 211 ||
BRP220.212.1 evaṃ mayoktaḥ pitṛmedhakalpaḥ |
BRP220.212.2 pāpāpahaḥ puṇyavivardhanaś ca |
BRP220.212.3 śrotavya eṣa prayatair naraiś ca |
BRP220.212.4 śrāddheṣu caivāpy anukīrtayeta || 212 ||

Chapter 221: On the proper conduct

SS 349-356

vyāsa uvāca:

BRP221.001.1 evaṃ samyag gṛhasthena devatāḥ pitaras tathā |
BRP221.001.2 sampūjyā havyakavyābhyām annenātithibāndhavāḥ || 1 ||
BRP221.002.1 bhūtāni bhṛtyāḥ sakalāḥ paśupakṣipipīlikāḥ |
BRP221.002.2 bhikṣavo yācamānāś ca ye cānye pānthakā gṛhe || 2 ||
BRP221.003.1 sadācāraratā viprāḥ sādhunā gṛhamedhinā |
BRP221.003.2 pāpaṃ bhuṅkte samullaṅghya nityanaimittikīḥ kriyāḥ || 3 ||

munaya ūcuḥ:

BRP221.004.1 kathitaṃ bhavatā vipra nityanaimittikaṃ ca yat |
BRP221.004.2 nityaṃ naimittikaṃ kāmyaṃ trividhaṃ karma pauruṣam || 4 ||
BRP221.005.1 sadācāraṃ mune śrotum icchāmo vadatas tava |
BRP221.005.2 yaṃ kurvan sukham āpnoti paratreha ca mānavaḥ || 5 ||

vyāsa uvāca:

BRP221.006.1 gṛhasthena sadā kāryam ācāraparirakṣaṇam |
BRP221.006.2 na hy ācāravihīnasya bhadram atra paratra vā || 6 ||
BRP221.007.1 yajñadānatapāṃsīha puruṣasya na bhūtaye |
BRP221.007.2 bhavanti yaḥ sadācāraṃ samullaṅghya pravartate || 7 ||
BRP221.008.1 durācāro hi puruṣo nehāyur vindate mahat |
BRP221.008.2 kāryo dharmaḥ sadācāra ācārasyaiva lakṣaṇam || 8 ||
BRP221.009.1 tasya svarūpaṃ vakṣyāmi sadācārasya bho dvijāḥ |
BRP221.009.2 ātmanaikamanā bhūtvā tathaiva paripālayet || 9 ||