684
BRP220.023.1 pitṝṇāṃ prītaye yatra yad deyaṃ prītikāriṇā |
BRP220.023.2 māsaṃ tṛptiḥ pitṝṇāṃ tu haviṣyānnena jāyate || 23 ||
BRP220.024.1 māsadvayaṃ matsyamāṃsais tṛptiṃ yānti pitāmahāḥ |
BRP220.024.2 trīn māsān hāriṇaṃ māṃsaṃ vijñeyaṃ pitṛtṛptaye || 24 ||
BRP220.025.1 puṣṇāti caturo māsāñ śaśasya piśitaṃ pitṝn |
BRP220.025.2 śākunaṃ pañca vai māsān ṣaṇ māsāñ śūkarāmiṣam || 25 ||
BRP220.026.1 chāgalaṃ sapta vai māsān aiṇeyaṃ cāṣṭamāsakān |
BRP220.026.2 karoti tṛptiṃ nava vai rurumāṃsaṃ na saṃśayaḥ || 26 ||
BRP220.027.1 gavyaṃ māṃsaṃ pitṛtṛptiṃ karoti daśamāsikīm |
BRP220.027.2 tathaikādaśa māsāṃs tu aurabhraṃ pitṛtṛptidam || 27 ||
BRP220.028.1 saṃvatsaraṃ tathā gavyaṃ payaḥ pāyasam eva ca |
BRP220.028.2 vādhrīnam āmiṣaṃ lohaṃ kālaśākaṃ tathā madhu || 28 ||
BRP220.029.1 rohitāmiṣam annaṃ ca dattāny ātmakulodbhavaiḥ |
BRP220.029.2 anantaṃ vai prayacchanti tṛptiyogaṃ sutāṃs tathā || 29 ||
BRP220.030.1 pitṝṇāṃ nātra sandeho gayāśrāddhaṃ ca bho dvijāḥ |
BRP220.030.2 yo dadāti guḍonmiśrāṃs tilān vā śrāddhakarmaṇi || 30 ||
BRP220.031.1 madhu vā madhumiśraṃ vā akṣayaṃ sarvam eva tat |
BRP220.031.2 api naḥ sa kule bhūyād yo no dadyāj jalāñjalim || 31 ||
BRP220.032.1 pāyasaṃ madhusaṃyuktaṃ varṣāsu ca maghāsu ca |
BRP220.032.2 eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet || 32 ||
BRP220.033.1 gaurīṃ vāpy udvahet kanyāṃ nīlaṃ vā vṛṣam utsṛjet |
BRP220.033.2 kṛttikāsu pitṝn arcya svargam āpnoti mānavaḥ || 33 ||
BRP220.034.1 apatyakāmo rohiṇyāṃ saumye tejasvitāṃ labhet |
BRP220.034.2 śauryam ārdrāsu cāpnoti kṣetrāṇi ca punarvasau || 34 ||
BRP220.035.1 puṣye tu dhanam akṣayyam āśleṣe cāyur uttamam |
BRP220.035.2 maghāsu ca prajāṃ puṣṭiṃ saubhāgyaṃ phālgunīṣu ca || 35 ||
BRP220.036.1 pradhānaśīlo bhavati sāpatyaś cottarāsu ca |
BRP220.036.2 prayāti śreṣṭhatāṃ śāstre haste śrāddhaprado naraḥ || 36 ||
BRP220.037.1 rūpaṃ tejaś ca citrāsu tathāpatyam avāpnuyāt |
BRP220.037.2 vāṇijyalābhadā svātī viśākhā putrakāmadā || 37 ||
BRP220.038.1 kurvantāṃ cānurādhāsu tā dadyuś cakravartitām |
BRP220.038.2 ādhipatyaṃ ca jyeṣṭhāsu mūle cārogyam uttamam || 38 ||
BRP220.039.1 āṣāḍhāsu yaśaḥprāptir uttarāsu viśokatā |
BRP220.039.2 śravaṇena śubhāṃl lokān dhaniṣṭhāsu dhanaṃ mahat || 39 ||
BRP220.040.1 vedavittvam abhijiti bhiṣaksiddhiṃ ca vāruṇe |
BRP220.040.2 ajāvikaṃ prauṣṭhapadyāṃ vinded gāvas tathottare || 40 ||
BRP220.041.1 revatīṣu tathā kupyam aśvinīṣu turaṅgamān |
BRP220.041.2 śrāddhaṃ kurvaṃs tathāpnoti bharaṇīṣv āyur uttamam || 41 ||