701
BRP221.126.1 bhasmāmbubhiś ca kāṃsyānāṃ śuddhiḥ plāvo dravasya ca |
BRP221.126.2 amedhyāktasya mṛttoyair gandhāpaharaṇena ca || 126 ||
BRP221.127.1 anyeṣāṃ caiva dravyāṇāṃ varṇagandhāṃś ca hārayet |
BRP221.127.2 śuci māṃsaṃ tu cāṇḍālakravyādair vinipātitam || 127 ||
BRP221.128.1 rathyāgataṃ ca tailādi śuci gotṛptidaṃ payaḥ |
BRP221.128.2 rajo 'gnir aśvagochāyā raśmayaḥ pavano mahī || 128 ||
BRP221.129.1 vipluṣo makṣikādyāś ca duṣṭasaṅgād adoṣiṇaḥ |
BRP221.129.2 ajāśvaṃ mukhato medhyaṃ na gor vatsasya cānanam || 129 ||
BRP221.130.1 mātuḥ prasravaṇe medhyaṃ śakuniḥ phalapātane |
BRP221.130.2 āsanaṃ śayanaṃ yānaṃ taṭau nadyās tṛṇāni ca || 130 ||
BRP221.131.1 somasūryāṃśupavanaiḥ śudhyante tāni paṇyavat |
BRP221.131.2 rathyāpasarpaṇe snāne kṣutpānānāṃ ca karmasu || 131 ||
BRP221.132.1 ācāmeta yathānyāyaṃ vāsasaḥ paridhāpane |
BRP221.132.2 spṛṣṭānām atha saṃsparśair dvirathyākardamāmbhasi || 132 ||
BRP221.133.1 pakveṣṭakacitānāṃ ca medhyatā vāyusaṃśrayāt |
BRP221.133.2 prabhūtopahatād annād agram uddhṛtya santyajet || 133 ||
BRP221.134.1 śeṣasya prokṣaṇaṃ kuryād ācamyādbhis tathā mṛdā |
BRP221.134.2 upavāsas trirātraṃ tu duṣṭabhaktāśino bhavet || 134 ||
BRP221.135.1 ajñāne jñānapūrve tu taddoṣopaśame na tu |
BRP221.135.2 udakyāṃ vāvalagnāṃ ca sūtikāntyāvasāyinaḥ || 135 ||
BRP221.136.1 spṛṣṭvā snāyīta śaucārthaṃ tathaiva mṛtahāriṇaḥ |
BRP221.136.2 nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśudhyati || 136 ||
BRP221.137.1 ācamyaiva tu niḥsnehaṃ gām ālabhyārkam īkṣya vā |
BRP221.137.2 na laṅghayet tathaivātha ṣṭhīvanodvartanāni ca || 137 ||
BRP221.138.1 gṛhād ucchiṣṭaviṇmūtraṃ pādāmbhas tat kṣiped bahiḥ |
BRP221.138.2 pañcapiṇḍān anuddhṛtya na snāyāt paravāriṇi || 138 ||
BRP221.139.1 snāyīta devakhāteṣu gaṅgāhradasaritsu ca |
BRP221.139.2 nodyānādau vikāleṣu prājñas tiṣṭhet kadācana || 139 ||
BRP221.140.1 nālapej janavidviṣṭān vīrahīnās tathā striyaḥ |
BRP221.140.2 devatāpitṛsacchāstrayajvisannyāsinindakaiḥ || 140 ||
BRP221.141.1 kṛtvā tu sparśanālāpaṃ śudhyaty arkāvalokanāt |
BRP221.141.2 avalokya tathodakyāṃ sannyastaṃ patitaṃ śavam || 141 ||
BRP221.142.1 vidharmisūtikāṣaṇḍhavivastrāntyāvasāyinaḥ |
BRP221.142.2 mṛtaniryātakāṃś caiva paradāraratāś ca ye || 142 ||
BRP221.143.1 etad eva hi kartavyaṃ prājñaiḥ śodhanam ātmanaḥ |
BRP221.143.2 abhojyabhikṣupākhaṇḍamārjārakharakukkuṭān || 143 ||
BRP221.144.1 patitāpaviddhacāṇḍālamṛtāhārāṃś ca dharmavit |
BRP221.144.2 saṃspṛśya śudhyate snānād udakyāgrāmaśūkarau || 144 ||