714
BRP225.016.1 alpabhogakule jātā alpabhogaratā narāḥ |
BRP225.016.2 anena karmaṇā devi bhavanty adhanino narāḥ || 16 ||
BRP225.017.1 apare dambhino nityaṃ māninaḥ parato ratāḥ |
BRP225.017.2 āsanārhasya ye pīṭhaṃ na yacchanty alpacetasaḥ || 17 ||
BRP225.018.1 mārgārhasya ca ye mārgaṃ na prayacchanty abuddhayaḥ |
BRP225.018.2 arghārhān na ca saṃskārair arcayanti yathāvidhi || 18 ||
BRP225.019.1 pādyam ācamanīyaṃ vā prayacchanty abhibuddhayaḥ |
BRP225.019.2 śubhaṃ cābhimataṃ premṇā guruṃ nābhivadanti ye || 19 ||
BRP225.020.1 abhimānapravṛddhena lobhena samam āsthitāḥ |
BRP225.020.2 sammānyāṃś cāvamanyante vṛddhān paribhavanti ca || 20 ||
BRP225.021.1 evaṃvidhā narā devi sarve nirayagāminaḥ |
BRP225.021.2 te ced yadi narās tasmān nirayād uttaranti ca || 21 ||
BRP225.022.1 varṣapūgais tato janma labhante kutsite kule |
BRP225.022.2 śvapākapulkasādīnāṃ kutsitānām acetasām || 22 ||
BRP225.023.1 kuleṣu te 'bhijāyante guruvṛddhopatāpinaḥ |
BRP225.023.2 na dambhī na ca mānī yo devatātithipūjakaḥ || 23 ||
BRP225.024.1 lokapūjyo namaskartā prasūto madhuraṃ vacaḥ |
BRP225.024.2 sarvakarmapriyakaraḥ sarvabhūtapriyaḥ sadā || 24 ||
BRP225.025.1 adveṣī sumukhaḥ ślakṣṇaḥ snigdhavāṇīpradaḥ sadā |
BRP225.025.2 svāgatenaiva sarveṣāṃ bhūtānām avihiṃsakaḥ || 25 ||
BRP225.026.1 yathārthaṃ satkriyāpūrvam arcayann avatiṣṭhate |
BRP225.026.2 mārgārhāya dadan mārgaṃ gurum abhyarcayan sadā || 26 ||
BRP225.027.1 atithipragraharatas tathābhyāgatapūjakaḥ |
BRP225.027.2 evambhūto naro devi svargatiṃ pratipadyate || 27 ||
BRP225.028.1 tato mānuṣyam āsādya viśiṣṭakulajo bhavet |
BRP225.028.2 tatrāsau vipulair bhogaiḥ sarvaratnasamāyutaḥ || 28 ||
BRP225.029.1 yathārhadātā cārheṣu dharmacaryāparo bhavet |
BRP225.029.2 sammataḥ sarvabhūtānāṃ sarvalokanamaskṛtaḥ || 29 ||
BRP225.030.1 svakarmaphalam āpnoti svayam eva naraḥ sadā |
BRP225.030.2 eṣa dharmo mayā prokto vidhātrā svayam īritaḥ || 30 ||
BRP225.031.1 yas tu raudrasamācāraḥ sarvasattvabhayaṅkaraḥ |
BRP225.031.2 hastābhyāṃ yadi vā padbhyāṃ rajjvā daṇḍena vā punaḥ || 31 ||
BRP225.032.1 loṣṭaiḥ stambhair upāyair vā jantūn bādheta śobhane |
BRP225.032.2 hiṃsārthaṃ niṣkṛtiprajñaḥ prodvejayati caiva hi || 32 ||
BRP225.033.1 upakrāmati jantūṃś ca udvegajananaḥ sadā |
BRP225.033.2 evaṃ śīlasamācāro nirayaṃ pratipadyate || 33 ||
BRP225.034.1 sa cen manuṣyatāṃ gacched yadi kālasya paryayāt |
BRP225.034.2 bahvābādhāparikliṣṭe kule jayati so 'dhame || 34 ||
BRP225.035.1 lokadviṣṭo 'dhamaḥ puṃsāṃ svayaṃ karmakṛtaiḥ phalaiḥ |
BRP225.035.2 eṣa devi manuṣyeṣu boddhavyo jñātibandhuṣu || 35 ||