722
BRP227.040.1 tato yānti tu te dhīrā narasiṃhagṛhaṃ dvijāḥ |
BRP227.040.2 krīḍante tatra muditā varṣakoṭyayutāni ca || 40 ||
BRP227.041.1 tadante vaiṣṇavaṃ yānti puraṃ siddhaniṣevitam |
BRP227.041.2 krīḍante tatra saukhyena varṣāṇām ayutāni ca || 41 ||
BRP227.042.1 brahmaloke punar viprā gacchanti sādhakottamāḥ |
BRP227.042.2 tatra sthitvā ciraṃ kālaṃ varṣakoṭiśatān bahūn || 42 ||
BRP227.043.1 nārāyaṇapuraṃ yānti tatas te sādhakeśvarāḥ |
BRP227.043.2 bhuktvā bhogāṃś ca vividhān varṣakoṭyarbudāni ca || 43 ||
BRP227.044.1 aniruddhapuraṃ paścād divyarūpā mahābalāḥ |
BRP227.044.2 gacchanti sādhakavarāḥ stūyamānāḥ surāsuraiḥ || 44 ||
BRP227.045.1 tatra koṭisahasrāṇi varṣāṇāṃ ca caturdaśa |
BRP227.045.2 tiṣṭhanti vaiṣṇavās tatra jarāmaraṇavarjitāḥ || 45 ||
BRP227.046.1 pradyumnasya puraṃ paścād gacchanti vigatajvarāḥ |
BRP227.046.2 tatra tiṣṭhanti te viprā lakṣakoṭiśatatrayam || 46 ||
BRP227.047.1 svacchandagāmino hṛṣṭā balaśaktisamanvitāḥ |
BRP227.047.2 gacchanti yoginaḥ paścād yatra saṅkarṣaṇaḥ prabhuḥ || 47 ||
BRP227.048.1 tatroṣitvā ciraṃ kālaṃ bhuktvā bhogān sahasraśaḥ |
BRP227.048.2 viśanti vāsudevaiti virūpākhye nirañjane || 48 ||
BRP227.049.1 vinirmuktāḥ pare tattve jarāmaraṇavarjite |
BRP227.049.2 tatra gatvā vimuktās te bhaveyur nātra saṃśayaḥ || 49 ||
BRP227.050.1 evaṃ krameṇa bhuktiṃ te prāpnuvanti manīṣiṇaḥ |
BRP227.050.2 muktiṃ ca muniśārdūlā vāsudevārcane ratāḥ || 50 ||

Chapter 228: Praise of singing while keeping vigil

SS 366-369

vyāsa uvāca:

BRP228.001.1 ekādaśyām ubhe pakṣe nirāhāraḥ samāhitaḥ |
BRP228.001.2 snātvā samyag vidhānena dhautavāsā jitendriyaḥ || 1 ||
BRP228.002.1 sampūjya vidhivad viṣṇuṃ śraddhayā susamāhitaḥ |
BRP228.002.2 puṣpair gandhais tathā dīpair dhūpair naivedyakais tathā || 2 ||
BRP228.003.1 upahārair bahuvidhair japyair homapradakṣiṇaiḥ |
BRP228.003.2 stotrair nānāvidhair divyair gītavādyair manoharaiḥ || 3 ||
BRP228.004.1 daṇḍavatpraṇipātaiś ca jayaśabdais tathottamaiḥ |
BRP228.004.2 evaṃ sampūjya vidhivad rātrau kṛtvā prajāgaram || 4 ||
BRP228.005.1 kathāṃ vā gītikāṃ viṣṇor gāyan viṣṇuparāyaṇaḥ |
BRP228.005.2 yāti viṣṇoḥ paraṃ sthānaṃ naro nāsty atra saṃśayaḥ || 5 ||

munaya ūcuḥ:

BRP228.006.1 prajāgare gītikāyāḥ phalaṃ viṣṇor mahāmune |
BRP228.006.2 brūhi tac chrotum icchāmaḥ paraṃ kautūhalaṃ hi naḥ || 6 ||

vyāsa uvāca:

BRP228.007.1 śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmy anupūrvaśaḥ |
BRP228.007.2 gītikāyāḥ phalaṃ viṣṇor jāgare yad udāhṛtam || 7 ||