730
BRP228.133.1 sā prāha śakaṭo vipra śarkarāpiṣṭasaṃyutaḥ |
BRP228.133.2 imaṃ tvaṃ samupādāya prāṇaṃ tarpaya mā ciram || 133 ||
BRP228.134.1 sa tac chrutvātha saṃsmṛtya kṣudhayā pīḍito 'pi san |
BRP228.134.2 prāha bhadre na gṛhṇāmi niyamo hi kṛto mayā || 134 ||
BRP228.135.1 purataḥ siddhavargasya na bhokṣye śakaṭaṃ tv iti |
BRP228.135.2 parijñānārtham urvaśyā dadasvānyasya kasyacit || 135 ||
BRP228.136.1 sābravīn niyamo bhadra kṛtaḥ kāṣṭhamaye tvayā |
BRP228.136.2 nāsau kāṣṭhamayo bhuṅkṣva kṣudhayā cātipīḍitaḥ || 136 ||
BRP228.137.1 tāṃ brāhmaṇaḥ pratyuvāca na mayā tad viśeṣaṇam |
BRP228.137.2 kṛtaṃ bhadre 'tha niyamaḥ sāmānyenaiva me kṛtaḥ || 137 ||
BRP228.138.1 taṃ bhūyaḥ prāha sā tanvī na ced bhokṣyasi brāhmaṇa |
BRP228.138.2 gṛhaṃ gṛhītvā gacchasva kuṭumbaṃ tava bhokṣyati || 138 ||
BRP228.139.1 sa tām uvāca sudati na tāvad yāmi mandiram |
BRP228.139.2 ihāyātā varārohā trailokye 'py adhikā guṇaiḥ || 139 ||
BRP228.140.1 sā mayā madanārtena prārthitāśvāsitas tayā |
BRP228.140.2 sthīyatāṃ kṣaṇam ity evaṃ sthāsyāmīti mayoditam || 140 ||
BRP228.141.1 māsamātraṃ gatāyās tu tasyā bhadre sthitasya ca |
BRP228.141.2 mama satyānuraktasya saṅgamāya dhṛtavrate || 141 ||
BRP228.142.1 tasya sā vacanaṃ śrutvā kṛtvā svaṃ rūpam uttamam |
BRP228.142.2 vihasya bhāvagambhīram urvaśī prāha taṃ dvijam || 142 ||

urvaśy uvāca:

BRP228.143.1 sādhu satyaṃ tvayā vipra vrataṃ niṣṭhitacetasā |
BRP228.143.2 niṣpāditaṃ haṭhād eva mama darśanam icchatā || 143 ||
BRP228.144.1 aham evorvaśī vipra tvāṃ jijñāsārtham āgatā |
BRP228.144.2 parīkṣito niścitavān bhavān satyatapā ṛṣiḥ || 144 ||
BRP228.145.1 gaccha śūkaravoddeśaṃ rūpatīrtheti viśrutam |
BRP228.145.2 siddhiṃ yāsyasi viprendra tatas tvaṃ mām avāpsyasi || 145 ||

vyāsa uvāca:

BRP228.146.1 ity uktvā divam utpatya sā jagāmorvaśī dvijāḥ |
BRP228.146.2 sa ca satyatapā vipro rūpatīrthaṃ jagāma ha || 146 ||
BRP228.147.1 tatra śāntiparo bhūtvā niyamavratadhṛk śuciḥ |
BRP228.147.2 dehotsarge jagāmāsau gāndharvaṃ lokam uttamam || 147 ||
BRP228.148.1 tatra manvantaraśataṃ bhogān bhuktvā yathārthataḥ |
BRP228.148.2 babhūva sukule rājā prajārañjanatatparaḥ || 148 ||
BRP228.149.1 sa yajvā vividhair yajñaiḥ samāptavaradakṣiṇaiḥ |
BRP228.149.2 putreṣu rājyaṃ nikṣipya yayau śaukaravaṃ punaḥ || 149 ||
BRP228.150.1 rūpatīrthe mṛto bhūyaḥ śakralokam upāgataḥ |
BRP228.150.2 tatra manvantaraśataṃ bhogān bhuktvā tataś cyutaḥ || 150 ||
BRP228.151.1 pratiṣṭhāne puravare budhaputraḥ purūravāḥ |
BRP228.151.2 babhūva tatra corvaśyāḥ saṅgamāya tapodhanāḥ || 151 ||