751
BRP233.020.1 arcibhiḥ santate tasmiṃs tiryag ūrdhvam adhas tathā |
BRP233.020.2 jyotiṣo 'pi paraṃ rūpaṃ vāyur atti prabhākaram || 20 ||
BRP233.021.1 pralīne ca tatas tasmin vāyubhūte 'khilātmake |
BRP233.021.2 pranaṣṭe rūpatanmātre kṛtarūpo vibhāvasuḥ || 21 ||
BRP233.022.1 praśāmyati tadā jyotir vāyur dodhūyate mahān |
BRP233.022.2 nirāloke tadā loke vāyusaṃsthe ca tejasi || 22 ||
BRP233.023.1 tataḥ pralayam āsādya vāyusambhavam ātmanaḥ |
BRP233.023.2 ūrdhvaṃ ca vāyus tiryak ca dodhavīti diśo daśa || 23 ||
BRP233.024.1 vāyos tv api guṇaṃ sparśam ākāśaṃ grasate tataḥ |
BRP233.024.2 praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhaty anāvṛtam || 24 ||
BRP233.025.1 arūpam arasasparśam agandhavad amūrtimat |
BRP233.025.2 sarvam āpūrayac caiva sumahat tat prakāśate || 25 ||
BRP233.026.1 parimaṇḍalatas tat tu ākāśaṃ śabdalakṣaṇam |
BRP233.026.2 śabdamātraṃ tathākāśaṃ sarvam āvṛtya tiṣṭhati || 26 ||
BRP233.027.1 tataḥ śabdaguṇaṃ tasya bhūtādir grasate punaḥ |
BRP233.027.2 bhūtendriyeṣu yugapad bhūtādau saṃsthiteṣu vai || 27 ||
BRP233.028.1 abhimānātmako hy eṣa bhūtādis tāmasaḥ smṛtaḥ |
BRP233.028.2 bhūtādiṃ grasate cāpi mahābuddhir vicakṣaṇā || 28 ||
BRP233.029.1 urvī mahāṃś ca jagataḥ prānte 'ntar bāhyatas tathā |
BRP233.029.2 evaṃ sapta mahābuddhiḥ kramāt prakṛtayas tathā || 29 ||
BRP233.030.1 pratyāhārais tu tāḥ sarvāḥ praviśanti parasparam |
BRP233.030.2 yenedam āvṛtaṃ sarvam aṇḍam apsu pralīyate || 30 ||
BRP233.031.1 saptadvīpasamudrāntaṃ saptalokaṃ saparvatam |
BRP233.031.2 udakāvaraṇaṃ hy atra jyotiṣā pīyate tu tat || 31 ||
BRP233.032.1 jyotir vāyau layaṃ yāti yāty ākāśe samīraṇaḥ |
BRP233.032.2 ākāśaṃ caiva bhūtādir grasate taṃ tathā mahān || 32 ||
BRP233.033.1 mahāntam ebhiḥ sahitaṃ prakṛtir grasate dvijāḥ |
BRP233.033.2 guṇasāmyam anudriktam anyūnaṃ ca dvijottamāḥ || 33 ||
BRP233.034.1 procyate prakṛtir hetuḥ pradhānaṃ kāraṇaṃ param |
BRP233.034.2 ity eṣā prakṛtiḥ sarvā vyaktāvyaktasvarūpiṇī || 34 ||
BRP233.035.1 vyaktasvarūpam avyakte tasyāṃ viprāḥ pralīyate |
BRP233.035.2 ekaḥ śuddho 'kṣaro nityaḥ sarvavyāpī tathā punaḥ || 35 ||
BRP233.036.1 so 'py aṃśaḥ sarvabhūtasya dvijendrāḥ paramātmanaḥ |
BRP233.036.2 naśyanti sarvā yatrāpi nāmajātyādikalpanāḥ || 36 ||
BRP233.037.1 sattāmātrātmake jñeye jñānātmany ātmanaḥ pare |
BRP233.037.2 sa brahma tat paraṃ dhāma paramātmā pareśvaraḥ || 37 ||
BRP233.038.1 sa viṣṇuḥ sarvam evedaṃ yato nāvartate punaḥ |
BRP233.038.2 prakṛtir yā mayākhyātā vyaktāvyaktasvarūpiṇī || 38 ||
BRP233.039.1 puruṣaś cāpy ubhāv etau līyete paramātmani |
BRP233.039.2 paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ || 39 ||