755
BRP234.048.1 kvathyatāṃ tailamadhye ca klidyatāṃ kṣārakardame |
BRP234.048.2 uccān nipātyamānānāṃ kṣipyatāṃ kṣepayantrakaiḥ || 48 ||
BRP234.049.1 narake yāni duḥkhāni pāpahetūdbhavāni vai |
BRP234.049.2 prāpyante nārakair viprās teṣāṃ saṅkhyā na vidyate || 49 ||
BRP234.050.1 na kevalaṃ dvijaśreṣṭhā narake duḥkhapaddhatiḥ |
BRP234.050.2 svarge 'pi pātabhītasya kṣayiṣṇor nāsti nirvṛtiḥ || 50 ||
BRP234.051.1 punaś ca garbho bhavati jāyate ca punar naraḥ |
BRP234.051.2 garbhe vilīyate bhūyo jāyamāno 'stam eti ca || 51 ||
BRP234.052.1 jātamātraś ca mriyate bālabhāve ca yauvane |
BRP234.052.2 yad yat prītikaraṃ puṃsāṃ vastu viprāḥ prajāyate || 52 ||
BRP234.053.1 tad eva duḥkhavṛkṣasya bījatvam upagacchati |
BRP234.053.2 kalatraputramitrādigṛhakṣetradhanādikaiḥ || 53 ||
BRP234.054.1 kriyate na tathā bhūri sukhaṃ puṃsāṃ yathāsukham |
BRP234.054.2 iti saṃsāraduḥkhārkatāpatāpitacetasām || 54 ||
BRP234.055.1 vimuktipādapacchāyām ṛte kutra sukhaṃ nṛṇām |
BRP234.055.2 tad asya trividhasyāpi duḥkhajātasya paṇḍitaiḥ || 55 ||
BRP234.056.1 garbhajanmajarādyeṣu sthāneṣu prabhaviṣyataḥ |
BRP234.056.2 nirastātiśayāhlādaṃ sukhabhāvaikalakṣaṇam || 56 ||
BRP234.057.1 bheṣajaṃ bhagavatprāptir ekā cātyantikī matā |
BRP234.057.2 tasmāt tatprāptaye yatnaḥ kartavyaḥ paṇḍitair naraiḥ || 57 ||
BRP234.058.1 tatprāptihetur jñānaṃ ca karma coktaṃ dvijottamāḥ |
BRP234.058.2 āgamotthaṃ vivekāc ca dvidhā jñānaṃ tathocyate || 58 ||
BRP234.059.1 śabdabrahmāgamamayaṃ paraṃ brahma vivekajam |
BRP234.059.2 andhaṃ tama ivājñānaṃ dīpavac cendriyodbhavam || 59 ||
BRP234.060.1 yathā sūryas tathā jñānaṃ yad vai viprā vivekajam |
BRP234.060.2 manur apy āha vedārthaṃ smṛtvā yan munisattamāḥ || 60 ||
BRP234.061.1 tad etac chrūyatām atra sambandhe gadato mama |
BRP234.061.2 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat || 61 ||
BRP234.062.1 śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati |
BRP234.062.2 dve vidye vai veditavye iti cātharvaṇī śrutiḥ || 62 ||
BRP234.063.1 parayā hy akṣaraprāptir ṛgvedādimayāparā |
BRP234.063.2 yat tad avyaktam ajaram acintyam ajam avyayam || 63 ||
BRP234.064.1 anirdeśyam arūpaṃ ca pāṇipādādyasaṃyutam |
BRP234.064.2 vittaṃ sarvagataṃ nityaṃ bhūtayonim akāraṇam || 64 ||
BRP234.065.1 vyāpyaṃ vyāptaṃ yataḥ sarvaṃ tad vai paśyanti sūrayaḥ |
BRP234.065.2 tad brahma paramaṃ dhāma tad dheyaṃ mokṣakāṅkṣibhiḥ || 65 ||
BRP234.066.1 śrutivākyoditaṃ sūkṣmaṃ tad viṣṇoḥ paramaṃ padam |
BRP234.066.2 utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim || 66 ||
BRP234.067.1 vetti vidyām avidyāṃ ca sa vācyo bhagavān iti |
BRP234.067.2 jñānaśaktibalaiśvaryavīryatejāṃsy aśeṣataḥ || 67 ||