Chapter 237: On the opposition of action and knowledge

SS 384-387

munaya ūcuḥ:

BRP237.001.1 yady evaṃ vedavacanaṃ kuru karma tyajeti ca |
BRP237.001.2 kāṃ diśaṃ vidyayā yānti kāṃ ca gacchanti karmaṇā || 1 ||
BRP237.002.1 etad vai śrotum icchāmas tad bhavān prabravītu naḥ |
BRP237.002.2 etad anyonyavairūpyaṃ vartate pratikūlataḥ || 2 ||

vyāsa uvāca:

BRP237.003.1 śṛṇudhvaṃ muniśārdūlā yat pṛcchadhvaṃ samāsataḥ |
BRP237.003.2 karmavidyāmayau cobhau vyākhyāsyāmi kṣarākṣarau || 3 ||
BRP237.004.1 yāṃ diśaṃ vidyayā yānti yāṃ gacchanti ca karmaṇā |
BRP237.004.2 śṛṇudhvaṃ sāmprataṃ viprā gahanaṃ hy etad uttaram || 4 ||
BRP237.005.1 asti dharma iti yuktaṃ nāsti tatraiva yo vadet |
BRP237.005.2 yakṣasya sādṛśyam idaṃ yakṣasyedaṃ bhaved atha || 5 ||
BRP237.006.1 dvāv imāv atha panthānau yatra vedāḥ pratiṣṭhitāḥ |
BRP237.006.2 pravṛttilakṣaṇo dharmo nivṛtto vā vibhāṣitaḥ || 6 ||
BRP237.007.1 karmaṇā badhyate jantur vidyayā ca vimucyate |
BRP237.007.2 tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ || 7 ||
BRP237.008.1 karmaṇā jāyate pretya mūrtimān ṣoḍaśātmakaḥ |
BRP237.008.2 vidyayā jāyate nityam avyaktaṃ hy akṣarātmakam || 8 ||
BRP237.009.1 karma tv eke praśaṃsanti svalpabuddhiratā narāḥ |
BRP237.009.2 tena te dehajālena ramayanta upāsate || 9 ||
BRP237.010.1 ye tu buddhiṃ parāṃ prāptā dharmanaipuṇyadarśinaḥ |
BRP237.010.2 na te karma praśaṃsanti kūpaṃ nadyāṃ pibann iva || 10 ||
BRP237.011.1 karmaṇāṃ phalam āpnoti sukhaduḥkhe bhavābhavau |
BRP237.011.2 vidyayā tad avāpnoti yatra gatvā na śocati || 11 ||
763
BRP237.012.1 na mriyate yatra gatvā yatra gatvā na jāyate |
BRP237.012.2 na jīryate yatra gatvā yatra gatvā na vardhate || 12 ||
BRP237.013.1 yatra tad brahma paramam avyaktam acalaṃ dhruvam |
BRP237.013.2 avyākṛtam anāyāmam amṛtaṃ cādhiyogavit || 13 ||
BRP237.014.1 dvandvair na yatra bādhyante mānasena ca karmaṇā |
BRP237.014.2 samāḥ sarvatra maitrāś ca sarvabhūtahite ratāḥ || 14 ||
BRP237.015.1 vidyāmayo 'nyaḥ puruṣo dvijāḥ karmamayo 'paraḥ |
BRP237.015.2 viprāś candrasamasparśaḥ sūkṣmayā kalayā sthitaḥ || 15 ||
BRP237.016.1 tad etad ṛṣiṇā proktaṃ vistareṇānugīyate |
BRP237.016.2 na vaktuṃ śakyate draṣṭuṃ cakratantum ivāmbare || 16 ||
BRP237.017.1 ekādaśavikārātmā kalāsambhārasambhṛtaḥ |
BRP237.017.2 mūrtimān iti taṃ vidyād viprāḥ karmaguṇātmakam || 17 ||
BRP237.018.1 devo yaḥ saṃśritas tasmin buddhīndur iva puṣkare |
BRP237.018.2 kṣetrajñaṃ taṃ vijānīyān nityaṃ yogajitātmakam || 18 ||
BRP237.019.1 tamo rajaś ca sattvaṃ ca jñeyaṃ jīvaguṇātmakam |
BRP237.019.2 jīvam ātmaguṇaṃ vidyād ātmānaṃ paramātmanaḥ || 19 ||
BRP237.020.1 sacetanaṃ jīvaguṇaṃ vadanti |
BRP237.020.2 sa ceṣṭate jīvaguṇaṃ ca sarvam |
BRP237.020.3 tataḥ paraṃ kṣetravido vadanti |
BRP237.020.4 prakalpayanto bhuvanāni sapta || 20 ||

vyāsa uvāca:

BRP237.021.1 prakṛtyās tu vikārā ye kṣetrajñās te pariśrutāḥ |
BRP237.021.2 te cainaṃ na prajānanti na jānāti sa tān api || 21 ||
BRP237.022.1 taiś caiva kurute kāryaṃ manaḥṣaṣṭhair ihendriyaiḥ |
BRP237.022.2 sudāntair iva saṃyantā dṛḍhaḥ paramavājibhiḥ || 22 ||
BRP237.023.1 indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṃ manaḥ |
BRP237.023.2 manasas tu parā buddhir buddher ātmā mahān paraḥ || 23 ||
BRP237.024.1 mahataḥ param avyaktam avyaktāt parato 'mṛtam |
BRP237.024.2 amṛtān na paraṃ kiñcit sā kāṣṭhā paramā gatiḥ || 24 ||
BRP237.025.1 evaṃ sarveṣu bhūteṣu gūḍhātmā na prakāśate |
BRP237.025.2 dṛśyate tv agryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ || 25 ||
BRP237.026.1 antarātmani saṃlīya manaḥṣaṣṭhāni medhayā |
BRP237.026.2 indriyair indriyārthāṃś ca bahucittam acintayan || 26 ||
BRP237.027.1 dhyāne 'pi paramaṃ kṛtvā vidyāsampāditaṃ manaḥ |
BRP237.027.2 anīśvaraḥ praśāntātmā tato gacchet paraṃ padam || 27 ||
BRP237.028.1 indriyāṇāṃ tu sarveṣāṃ vaśyātmā calitasmṛtiḥ |
BRP237.028.2 ātmanaḥ sampradānena martyo mṛtyum upāśnute || 28 ||
764
BRP237.029.1 vihatya sarvasaṅkalpān sattve cittaṃ niveśayet |
BRP237.029.2 sattve cittaṃ samāveśya tataḥ kālañjaro bhavet || 29 ||
BRP237.030.1 cittaprasādena yatir jahātīha śubhāśubham |
BRP237.030.2 prasannātmātmani sthitvā sukham atyantam aśnute || 30 ||
BRP237.031.1 lakṣaṇaṃ tu prasādasya yathā svapne sukhaṃ bhavet |
BRP237.031.2 nirvāte vā yathā dīpo dīpyamāno na kampate || 31 ||
BRP237.032.1 evaṃ pūrvāpare rātre yuñjann ātmānam ātmanā |
BRP237.032.2 laghvāhāro viśuddhātmā paśyaty ātmānam ātmani || 32 ||
BRP237.033.1 rahasyaṃ sarvavedānām anaitihyam anāgamam |
BRP237.033.2 ātmapratyāyakaṃ śāstram idaṃ putrānuśāsanam || 33 ||
BRP237.034.1 dharmākhyāneṣu sarveṣu satyākhyāneṣu yad vasu |
BRP237.034.2 daśavarṣasahasrāṇi nirmathyāmṛtam uddhṛtam || 34 ||
BRP237.035.1 navanītaṃ yathā dadhnaḥ kāṣṭhād agnir yathaiva ca |
BRP237.035.2 tathaiva viduṣāṃ jñānaṃ muktihetoḥ samuddhṛtam || 35 ||
BRP237.036.1 snātakānām idaṃ śāstraṃ vācyaṃ putrānuśāsanam |
BRP237.036.2 tad idaṃ nāpraśāntāya nādāntāya tapasvine || 36 ||
BRP237.037.1 nāvedaviduṣe vācyaṃ tathā nānugatāya ca |
BRP237.037.2 nāsūyakāyānṛjave na cānirdiṣṭakāriṇe || 37 ||
BRP237.038.1 na tarkaśāstradagdhāya tathaiva piśunāya ca |
BRP237.038.2 ślāghine ślāghanīyāya praśāntāya tapasvine || 38 ||
BRP237.039.1 idaṃ priyāya putrāya śiṣyāyānugatāya tu |
BRP237.039.2 rahasyadharmaṃ vaktavyaṃ nānyasmai tu kathañcana || 39 ||
BRP237.040.1 yad apy asya mahīṃ dadyād ratnapūrṇām imāṃ naraḥ |
BRP237.040.2 idam eva tataḥ śreya iti manyeta tattvavit || 40 ||
BRP237.041.1 ato guhyatarārthaṃ tad adhyātmam atimānuṣam |
BRP237.041.2 yat tan maharṣibhir dṛṣṭaṃ vedānteṣu ca gīyate || 41 ||
BRP237.042.1 tad yuṣmabhyaṃ prayacchāmi yan māṃ pṛcchata sattamāḥ |
BRP237.042.2 yan me manasi varteta yas tu vo hṛdi saṃśayaḥ |
BRP237.042.3 śrutaṃ bhavadbhis tat sarvaṃ kim anyat kathayāmi vaḥ || 42 ||

munaya ūcuḥ:

BRP237.043.1 adhyātmaṃ vistareṇeha punar eva vadasva naḥ |
BRP237.043.2 yad adhyātmaṃ yathā vidmo bhagavann ṛṣisattama || 43 ||

vyāsa uvāca:

BRP237.044.1 adhyātmaṃ yad idaṃ viprāḥ puruṣasyeha paṭhyate |
BRP237.044.2 yuṣmabhyaṃ kathayiṣyāmi tasya vyākhyāvadhāryatām || 44 ||
BRP237.045.1 bhūmir āpas tathā jyotir vāyur ākāśam eva ca |
BRP237.045.2 mahābhūtāni yaś caiva sarvabhūteṣu bhūtakṛt || 45 ||

munaya ūcuḥ:

BRP237.046.1 ākāraṃ tu bhaved yasya yasmin dehaṃ na paśyati |
765
BRP237.046.2 ākāśādyaṃ śarīreṣu kathaṃ tad upavarṇayet |
BRP237.046.3 indriyāṇāṃ guṇāḥ kecit kathaṃ tān upalakṣayet || 46 ||

vyāsa uvāca:

BRP237.047.1 etad vo varṇayiṣyāmi yathāvad anudarśanam |
BRP237.047.2 śṛṇudhvaṃ tad ihaikāgryā yathātattvaṃ yathā ca tat || 47 ||
BRP237.048.1 śabdaḥ śrotraṃ tathā khāni trayam ākāśalakṣaṇam |
BRP237.048.2 prāṇaś ceṣṭā tathā sparśa ete vāyuguṇās trayaḥ || 48 ||
BRP237.049.1 rūpaṃ cakṣur vipākaś ca tridhā jyotir vidhīyate |
BRP237.049.2 raso 'tha rasanaṃ svedo guṇās tv ete trayo 'mbhasām || 49 ||
BRP237.050.1 ghreyaṃ ghrāṇaṃ śarīraṃ ca bhūmer ete guṇās trayaḥ |
BRP237.050.2 etāvān indriyagrāmo vyākhyātaḥ pāñcabhautikaḥ || 50 ||
BRP237.051.1 vāyoḥ sparśo raso 'dbhyaś ca jyotiṣo rūpam ucyate |
BRP237.051.2 ākāśaprabhavaḥ śabdo gandho bhūmiguṇaḥ smṛtaḥ || 51 ||
BRP237.052.1 mano buddhiḥ svabhāvaś ca guṇā ete svayonijāḥ |
BRP237.052.2 te guṇān ativartante guṇebhyaḥ paramā matāḥ || 52 ||
BRP237.053.1 yathā kūrma ivāṅgāni prasārya sanniyacchati |
BRP237.053.2 evam evendriyagrāmaṃ buddhiśreṣṭho niyacchati || 53 ||
BRP237.054.1 yad ūrdhvaṃ pādatalayor avārkordhvaṃ ca paśyati |
BRP237.054.2 etasminn eva kṛtye sā vartate buddhir uttamā || 54 ||
BRP237.055.1 guṇais tu nīyate buddhir buddhir evendriyāṇy api |
BRP237.055.2 manaḥṣaṣṭhāni sarvāṇi buddhyā bhāvāt kuto guṇāḥ || 55 ||
BRP237.056.1 indriyāṇi naraiḥ pañca ṣaṣṭhaṃ tan mana ucyate |
BRP237.056.2 saptamīṃ buddhim evāhuḥ kṣetrajñaṃ viddhi cāṣṭamam || 56 ||
BRP237.057.1 cakṣur ālokanāyaiva saṃśayaṃ kurute manaḥ |
BRP237.057.2 buddhir adhyavasānāya sākṣī kṣetrajña ucyate || 57 ||
BRP237.058.1 rajas tamaś ca sattvaṃ ca traya ete svayonijāḥ |
BRP237.058.2 samāḥ sarveṣu bhūteṣu tān guṇān upalakṣayet || 58 ||
BRP237.059.1 tatra yat prītisaṃyuktaṃ kiñcid ātmani lakṣayet |
BRP237.059.2 praśāntam iva saṃyuktaṃ sattvaṃ tad upadhārayet || 59 ||
BRP237.060.1 yat tu santāpasaṃyuktaṃ kāye manasi vā bhavet |
BRP237.060.2 pravṛttaṃ raja ity evaṃ tatra cāpy upalakṣayet || 60 ||
BRP237.061.1 yat tu sammohasaṃyuktam avyaktaṃ viṣamaṃ bhavet |
BRP237.061.2 apratarkyam avijñeyaṃ tamas tad upadhārayet || 61 ||
BRP237.062.1 praharṣaḥ prītir ānandaṃ svāmyaṃ svasthātmacittatā |
BRP237.062.2 akasmād yadi vā kasmād vadanti sāttvikān guṇān || 62 ||
BRP237.063.1 abhimāno mṛṣāvādo lobho mohas tathākṣamā |
BRP237.063.2 liṅgāni rajasas tāni vartante hetutattvataḥ || 63 ||
BRP237.064.1 tathā mohaḥ pramādaś ca tandrī nidrāprabodhitā |
BRP237.064.2 kathañcid abhivartante vijñeyās tāmasā guṇāḥ || 64 ||
766
BRP237.065.1 manaḥ prasṛjate bhāvaṃ buddhir adhyavasāyinī |
BRP237.065.2 hṛdayaṃ priyam eveha trividhā karmacodanā || 65 ||
BRP237.066.1 indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ |
BRP237.066.2 manasas tu parā buddhir buddher ātmā paraḥ smṛtaḥ || 66 ||
BRP237.067.1 buddhir ātmā manuṣyasya buddhir evātmanāyikā |
BRP237.067.2 yadā vikurute bhāvaṃ tadā bhavati sā manaḥ || 67 ||
BRP237.068.1 indriyāṇāṃ pṛthagbhāvād buddhir vikurute hy anu |
BRP237.068.2 śṛṇvatī bhavati śrotraṃ spṛśatī sparśa ucyate || 68 ||
BRP237.069.1 paśyantī ca bhaved dṛṣṭī rasantī rasanā bhavet |
BRP237.069.2 jighrantī bhavati ghrāṇaṃ buddhir vikurute pṛthak || 69 ||
BRP237.070.1 indriyāṇi tu tāny āhus teṣāṃ vṛttyā vitiṣṭhati |
BRP237.070.2 tiṣṭhati puruṣe buddhir buddhibhāvavyavasthitā || 70 ||
BRP237.071.1 kadācil labhate prītiṃ kadācid api śocati |
BRP237.071.2 na sukhena ca duḥkhena kadācid iha muhyate || 71 ||
BRP237.072.1 svayaṃ bhāvātmikā bhāvāṃs trīn etān ativartate |
BRP237.072.2 saritāṃ sāgaro bhartā mahāvelām ivormimān || 72 ||
BRP237.073.1 yadā prārthayate kiñcit tadā bhavati sā manaḥ |
BRP237.073.2 adhiṣṭhāne ca vai buddhyā pṛthag etāni saṃsmaret || 73 ||
BRP237.074.1 indriyāṇi ca medhyāni vicetavyāni kṛtsnaśaḥ |
BRP237.074.2 sarvāṇy evānupūrveṇa yad yadā ca vidhīyate || 74 ||
BRP237.075.1 avibhāgamanā buddhir bhāvo manasi vartate |
BRP237.075.2 pravartamānas tu rajaḥ sattvam apy ativartate || 75 ||
BRP237.076.1 ye vai bhāvena vartante sarveṣv eteṣu te triṣu |
BRP237.076.2 anv arthān sampravartante rathanemim arā iva || 76 ||
BRP237.077.1 pradīpārthaṃ manaḥ kuryād indriyair buddhisattamaiḥ |
BRP237.077.2 niścaradbhir yathāyogam udāsīnair yadṛcchayā || 77 ||
BRP237.078.1 evaṃsvabhāvam evedam iti buddhvā na muhyati |
BRP237.078.2 aśocan samprahṛṣyaṃś ca nityaṃ vigatamatsaraḥ || 78 ||
BRP237.079.1 na hy ātmā śakyate draṣṭum indriyaiḥ kāmagocaraiḥ |
BRP237.079.2 pravartamānair anekair durdharair akṛtātmabhiḥ || 79 ||
BRP237.080.1 teṣāṃ tu manasā raśmīn yadā samyaṅ niyacchati |
BRP237.080.2 tadā prakāśate 'syātmā dīpadīptā yathākṛtiḥ || 80 ||
BRP237.081.1 sarveṣām eva bhūtānāṃ tamasy upagate yathā |
BRP237.081.2 prakāśaṃ bhavate sarvaṃ tathaivam upadhāryatām || 81 ||
BRP237.082.1 yathā vāricaraḥ pakṣī na lipyati jale caran |
BRP237.082.2 vimuktātmā tathā yogī guṇadoṣair na lipyate || 82 ||
767
BRP237.083.1 evam eva kṛtaprajño na doṣair viṣayāṃś caran |
BRP237.083.2 asajjamānaḥ sarveṣu na kathañcit pralipyate || 83 ||
BRP237.084.1 tyaktvā pūrvakṛtaṃ karma ratir yasya sadātmani |
BRP237.084.2 sarvabhūtātmabhūtasya guṇasaṅgena sajjataḥ || 84 ||
BRP237.085.1 svayam ātmā prasavati guṇeṣv api kadācana |
BRP237.085.2 na guṇā vidur ātmānaṃ guṇān veda sa sarvadā || 85 ||
BRP237.086.1 paridadhyād guṇānāṃ sa draṣṭā caiva yathātatham |
BRP237.086.2 sattvakṣetrajñayor evam antaraṃ lakṣayen naraḥ || 86 ||
BRP237.087.1 sṛjate tu guṇān eka eko na sṛjate guṇān |
BRP237.087.2 pṛthagbhūtau prakṛtyaitau samprayuktau ca sarvadā || 87 ||
BRP237.088.1 yathāśmanā hiraṇyasya samprayuktau tathaiva tau |
BRP237.088.2 maśakodumbarau vāpi samprayuktau yathā saha || 88 ||
BRP237.089.1 iṣikā vā yathā muñje pṛthak ca saha caiva ha |
BRP237.089.2 tathaiva sahitāv etau anyonyasmin pratiṣṭhitau || 89 ||