766
BRP237.065.1 manaḥ prasṛjate bhāvaṃ buddhir adhyavasāyinī |
BRP237.065.2 hṛdayaṃ priyam eveha trividhā karmacodanā || 65 ||
BRP237.066.1 indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ |
BRP237.066.2 manasas tu parā buddhir buddher ātmā paraḥ smṛtaḥ || 66 ||
BRP237.067.1 buddhir ātmā manuṣyasya buddhir evātmanāyikā |
BRP237.067.2 yadā vikurute bhāvaṃ tadā bhavati sā manaḥ || 67 ||
BRP237.068.1 indriyāṇāṃ pṛthagbhāvād buddhir vikurute hy anu |
BRP237.068.2 śṛṇvatī bhavati śrotraṃ spṛśatī sparśa ucyate || 68 ||
BRP237.069.1 paśyantī ca bhaved dṛṣṭī rasantī rasanā bhavet |
BRP237.069.2 jighrantī bhavati ghrāṇaṃ buddhir vikurute pṛthak || 69 ||
BRP237.070.1 indriyāṇi tu tāny āhus teṣāṃ vṛttyā vitiṣṭhati |
BRP237.070.2 tiṣṭhati puruṣe buddhir buddhibhāvavyavasthitā || 70 ||
BRP237.071.1 kadācil labhate prītiṃ kadācid api śocati |
BRP237.071.2 na sukhena ca duḥkhena kadācid iha muhyate || 71 ||
BRP237.072.1 svayaṃ bhāvātmikā bhāvāṃs trīn etān ativartate |
BRP237.072.2 saritāṃ sāgaro bhartā mahāvelām ivormimān || 72 ||
BRP237.073.1 yadā prārthayate kiñcit tadā bhavati sā manaḥ |
BRP237.073.2 adhiṣṭhāne ca vai buddhyā pṛthag etāni saṃsmaret || 73 ||
BRP237.074.1 indriyāṇi ca medhyāni vicetavyāni kṛtsnaśaḥ |
BRP237.074.2 sarvāṇy evānupūrveṇa yad yadā ca vidhīyate || 74 ||
BRP237.075.1 avibhāgamanā buddhir bhāvo manasi vartate |
BRP237.075.2 pravartamānas tu rajaḥ sattvam apy ativartate || 75 ||
BRP237.076.1 ye vai bhāvena vartante sarveṣv eteṣu te triṣu |
BRP237.076.2 anv arthān sampravartante rathanemim arā iva || 76 ||
BRP237.077.1 pradīpārthaṃ manaḥ kuryād indriyair buddhisattamaiḥ |
BRP237.077.2 niścaradbhir yathāyogam udāsīnair yadṛcchayā || 77 ||
BRP237.078.1 evaṃsvabhāvam evedam iti buddhvā na muhyati |
BRP237.078.2 aśocan samprahṛṣyaṃś ca nityaṃ vigatamatsaraḥ || 78 ||
BRP237.079.1 na hy ātmā śakyate draṣṭum indriyaiḥ kāmagocaraiḥ |
BRP237.079.2 pravartamānair anekair durdharair akṛtātmabhiḥ || 79 ||
BRP237.080.1 teṣāṃ tu manasā raśmīn yadā samyaṅ niyacchati |
BRP237.080.2 tadā prakāśate 'syātmā dīpadīptā yathākṛtiḥ || 80 ||
BRP237.081.1 sarveṣām eva bhūtānāṃ tamasy upagate yathā |
BRP237.081.2 prakāśaṃ bhavate sarvaṃ tathaivam upadhāryatām || 81 ||
BRP237.082.1 yathā vāricaraḥ pakṣī na lipyati jale caran |
BRP237.082.2 vimuktātmā tathā yogī guṇadoṣair na lipyate || 82 ||