775
BRP240.013.1 sāṅkhyajñāne ca ye doṣāṃs tathaiva ca guṇā dvijāḥ |
BRP240.013.2 sattvaṃ daśaguṇaṃ jñātvā rajo navaguṇaṃ tathā || 13 ||
BRP240.014.1 tamaś cāṣṭaguṇaṃ jñātvā buddhiṃ saptaguṇāṃ tathā |
BRP240.014.2 ṣaḍguṇaṃ ca nabho jñātvā tamaś ca triguṇaṃ mahat || 14 ||
BRP240.015.1 dviguṇaṃ ca rajo jñātvā sattvaṃ caikaguṇaṃ punaḥ |
BRP240.015.2 mārgaṃ vijñāya tattvena pralayaprekṣaṇena tu || 15 ||
BRP240.016.1 jñānavijñānasampannāḥ kāraṇair bhāvitātmabhiḥ |
BRP240.016.2 prāpnuvanti śubhaṃ mokṣaṃ sūkṣmā iva nabhaḥ param || 16 ||
BRP240.017.1 rūpeṇa dṛṣṭiṃ saṃyuktāṃ ghrāṇaṃ gandhaguṇena ca |
BRP240.017.2 śabdagrāhyaṃ tathā śrotraṃ jihvāṃ rasaguṇena ca || 17 ||
BRP240.018.1 tvacaṃ sparśaṃ tathā śakyaṃ vāyuṃ caiva tadāśritam |
BRP240.018.2 mohaṃ tamasi saṃyuktaṃ lobhaṃ moheṣu saṃśritam || 18 ||
BRP240.019.1 viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam |
BRP240.019.2 apsu devīṃ samāyuktām āpas tejasi saṃśritāḥ || 19 ||
BRP240.020.1 tejo vāyau tu saṃyuktaṃ vāyuṃ nabhasi cāśritam |
BRP240.020.2 nabho mahati saṃyuktaṃ tamo mahasi saṃsthitam || 20 ||
BRP240.021.1 rajaḥ sattvaṃ tathā saktaṃ sattvaṃ saktaṃ tathātmani |
BRP240.021.2 saktam ātmānam īśe ca deve nārāyaṇe tathā || 21 ||
BRP240.022.1 devaṃ mokṣe ca saṃyuktaṃ tato mokṣaṃ ca na kvacit |
BRP240.022.2 jñātvā sattvaguṇaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ || 22 ||
BRP240.023.1 svabhāvaṃ bhāvanāṃ caiva jñātvā dehasamāśritām |
BRP240.023.2 madhyastham iva cātmānaṃ pāpaṃ yasmin na vidyate || 23 ||
BRP240.024.1 dvitīyaṃ karma vai jñātvā viprendrā viṣayaiṣiṇām |
BRP240.024.2 indriyāṇīndriyārthāṃś ca sarvān ātmani saṃśritān || 24 ||
BRP240.025.1 durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam |
BRP240.025.2 prāṇāpānau samānaṃ ca vyānodānau ca tattvataḥ || 25 ||
BRP240.026.1 ādyaṃ caivānilaṃ jñātvā prabhavaṃ cānilaṃ punaḥ |
BRP240.026.2 saptadhā tāṃs tathā śeṣān saptadhā vidhivat punaḥ || 26 ||
BRP240.027.1 prajāpatīn ṛṣīṃś caiva sargāṃś ca subahūn varān |
BRP240.027.2 saptarṣīṃś ca bahūñ jñātvā rājarṣīṃś ca parantapān || 27 ||
BRP240.028.1 surarṣīn marutaś cānyān brahmarṣīn sūryasannibhān |
BRP240.028.2 aiśvaryāc cyāvitān dṛṣṭvā kālena mahatā dvijāḥ || 28 ||
BRP240.029.1 mahatāṃ bhūtasaṅghānāṃ śrutvā nāśaṃ ca bho dvijāḥ |
BRP240.029.2 gatiṃ vācāṃ śubhāṃ jñātvā arcārhāḥ pāpakarmaṇām || 29 ||
BRP240.030.1 vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye |
BRP240.030.2 yoniṣu ca vicitrāsu sañcārān aśubhāṃs tathā || 30 ||
BRP240.031.1 jaṭhare cāśubhe vāsaṃ śoṇitodakabhājane |
BRP240.031.2 śleṣmamūtrapurīṣe ca tīvragandhasamanvite || 31 ||
BRP240.032.1 śukraśoṇitasaṅghāte majjāsnāyuparigrahe |
BRP240.032.2 śirāśatasamākīrṇe navadvāre pure 'tha vai || 32 ||