782
BRP241.027.1 buddhīndriyāṇi caitāni tathā karmendriyāṇi ca |
BRP241.027.2 sambhūtānīha yugapan manasā saha pārthiva || 27 ||
BRP241.028.1 eṣā tattvacaturviṃśā sarvākṛtiḥ pravartate |
BRP241.028.2 yāṃ jñātvā nābhiśocanti brāhmaṇās tattvadarśinaḥ || 28 ||
BRP241.029.1 evam etat samutpannaṃ trailokyam idam uttamam |
BRP241.029.2 veditavyaṃ naraśreṣṭha sadaiva narakārṇave || 29 ||
BRP241.030.1 sayakṣabhūtagandharve sakinnaramahorage |
BRP241.030.2 sacāraṇapiśāce vai sadevarṣiniśācare || 30 ||
BRP241.031.1 sadaṃśakīṭamaśake sapūtikṛmimūṣake |
BRP241.031.2 śuni śvapāke caiṇeye sacāṇḍāle sapulkase || 31 ||
BRP241.032.1 hastyaśvakharaśārdūle savṛke gavi caiva ha |
BRP241.032.2 yā ca mūrtiś ca yat kiñcit sarvatraitan nidarśanam || 32 ||
BRP241.033.1 jale bhuvi tathākāśe nānyatreti viniścayaḥ |
BRP241.033.2 sthānaṃ dehavatām āsīd ity evam anuśuśruma || 33 ||
BRP241.034.1 kṛtsnam etāvatas tāta kṣarate vyaktasañjñakaḥ |
BRP241.034.2 ahany ahani bhūtātmā yac cākṣara iti smṛtam || 34 ||
BRP241.035.1 tatas tat kṣaram ity uktaṃ kṣaratīdaṃ yathā jagat |
BRP241.035.2 jagan mohātmakaṃ cāhur avyaktād vyaktasañjñakam || 35 ||
BRP241.036.1 mahāṃś caivākṣaro nityam etat kṣaravivarjanam |
BRP241.036.2 kathitaṃ te mahārāja yasmān nāvartate punaḥ || 36 ||
BRP241.037.1 pañcaviṃśatiko 'mūrtaḥ sa nityas tattvasañjñakaḥ |
BRP241.037.2 sattvasaṃśrayaṇāt tattvaṃ sattvam āhur manīṣiṇaḥ || 37 ||
BRP241.038.1 yad amūrtiḥ sṛjad vyaktaṃ tan mūrtim adhitiṣṭhati |
BRP241.038.2 caturviṃśatimo vyakto hy amūrtiḥ pañcaviṃśakaḥ || 38 ||
BRP241.039.1 sa eva hṛdi sarvāsu mūrtiṣv ātiṣṭhatātmavān |
BRP241.039.2 cetayaṃś cetano nityaṃ sarvamūrtir amūrtimān || 39 ||
BRP241.040.1 sargapralayadharmeṇa sa sargapralayātmakaḥ |
BRP241.040.2 gocare vartate nityaṃ nirguṇo guṇasañjñitaḥ || 40 ||
BRP241.041.1 evam eṣa mahātmā ca sargapralayakoṭiśaḥ |
BRP241.041.2 vikurvāṇaḥ prakṛtimān nābhimanyeta buddhimān || 41 ||
BRP241.042.1 tamaḥsattvarajoyuktas tāsu tāsv iha yoniṣu |
BRP241.042.2 līyate pratibuddhatvād abuddhajanasevanāt || 42 ||
BRP241.043.1 sahavāsanivāsatvād bālo 'ham iti manyate |
BRP241.043.2 yo 'haṃ na so 'ham ity ukto guṇān evānuvartate || 43 ||
BRP241.044.1 tamasā tāmasān bhāvān vividhān pratipadyate |
BRP241.044.2 rajasā rājasāṃś caiva sāttvikān sattvasaṃśrayāt || 44 ||
BRP241.045.1 śuklalohitakṛṣṇāni rūpāṇy etāni trīṇi tu |
BRP241.045.2 sarvāṇy etāni rūpāṇi jānīhi prākṛtāni tu || 45 ||