788
BRP243.032.1 yat tad buddheḥ paraṃ prāhuḥ sāṅkhyayogaṃ ca sarvaśaḥ |
BRP243.032.2 budhyamānaṃ mahāprājñāḥ prabuddhaparivarjanāt || 32 ||
BRP243.033.1 aprabuddhaṃ yathā vyaktaṃ svaguṇaiḥ prāhur īśvaram |
BRP243.033.2 nirguṇaṃ ceśvaraṃ nityam adhiṣṭhātāram eva ca || 33 ||
BRP243.034.1 prakṛteś ca guṇānāṃ ca pañcaviṃśatikaṃ budhāḥ |
BRP243.034.2 sāṅkhyayoge ca kuśalā budhyante paramaiṣiṇaḥ || 34 ||
BRP243.035.1 yadā prabuddham avyaktam avasthātananīravaḥ |
BRP243.035.2 budhyamānaṃ na budhyante 'vagacchanti samaṃ tadā || 35 ||
BRP243.036.1 etan nidarśanaṃ samyaṅ na samyag anudarśanam |
BRP243.036.2 budhyamānaṃ prabudhyante dvābhyāṃ pṛthag arindama || 36 ||
BRP243.037.1 paraspareṇaitad uktaṃ kṣarākṣaranidarśanam |
BRP243.037.2 ekatvam akṣaraṃ prāhur nānātvaṃ kṣaram ucyate || 37 ||
BRP243.038.1 pañcaviṃśatiniṣṭho 'yaṃ tadā samyak pracakṣate |
BRP243.038.2 ekatvadarśanaṃ cāsya nānātvaṃ cāsya darśanam || 38 ||
BRP243.039.1 tattvavit tattvayor eva pṛthag etan nidarśanam |
BRP243.039.2 pañcaviṃśatibhis tattvaṃ tattvam āhur manīṣiṇaḥ || 39 ||
BRP243.040.1 nistattvaṃ pañcaviṃśasya param āhur manīṣiṇaḥ |
BRP243.040.2 varjyasya varjyam ācāraṃ tattvaṃ tattvāt sanātanam || 40 ||

karālajanaka uvāca:

BRP243.041.1 nānātvaikatvam ity uktaṃ tvayaitad dvijasattama |
BRP243.041.2 paśyatas tad dhi sandigdham etayor vai nidarśanam || 41 ||
BRP243.042.1 tathā buddhaprabuddhābhyāṃ budhyamānasya cānagha |
BRP243.042.2 sthūlabuddhyā na paśyāmi tattvam etan na saṃśayaḥ || 42 ||
BRP243.043.1 akṣarakṣarayor uktaṃ tvayā yad api kāraṇam |
BRP243.043.2 tad apy asthirabuddhitvāt pranaṣṭam iva me 'nagha || 43 ||
BRP243.044.1 tad etac chrotum icchāmi nānātvaikatvadarśanam |
BRP243.044.2 dvandvaṃ caivāniruddhaṃ ca budhyamānaṃ ca tattvataḥ || 44 ||
BRP243.045.1 vidyāvidye ca bhagavann akṣaraṃ kṣaram eva ca |
BRP243.045.2 sāṅkhyayogaṃ ca kṛtsnena buddhābuddhiṃ pṛthak pṛthak || 45 ||

vasiṣṭha uvāca:

BRP243.046.1 hanta te sampravakṣyāmi yad etad anupṛcchasi |
BRP243.046.2 yogakṛtyaṃ mahārāja pṛthag eva śṛṇuṣva me || 46 ||
BRP243.047.1 yogakṛtyaṃ tu yogānāṃ dhyānam eva paraṃ balam |
BRP243.047.2 tac cāpi dvividhaṃ dhyānam āhur vidyāvido janāḥ || 47 ||
BRP243.048.1 ekāgratā ca manasaḥ prāṇāyāmas tathaiva ca |
BRP243.048.2 prāṇāyāmas tu saguṇo nirguṇo mānasas tathā || 48 ||
BRP243.049.1 mūtrotsarge purīṣe ca bhojane ca narādhipa |
BRP243.049.2 dvikālaṃ nopabhuñjīta śeṣaṃ bhuñjīta tatparaḥ || 49 ||