Chapter 244: Dialogue between Karālajanaka and Vasiṣṭha (cont.)

SS 398-399

vasiṣṭha uvāca:

BRP244.001.1 sāṅkhyadarśanam etāvad uktaṃ te nṛpasattama |
BRP244.001.2 vidyāvidye tv idānīṃ me tvaṃ nibodhānupūrvaśaḥ || 1 ||
BRP244.002.1 abhedyam āhur avyaktaṃ sargapralayadharmiṇaḥ |
BRP244.002.2 sargapralaya ity uktaṃ vidyāvidye ca viṃśakaḥ || 2 ||
BRP244.003.1 parasparasya vidyā vai tan nibodhānupūrvaśaḥ |
BRP244.003.2 yathoktam ṛṣibhis tāta sāṅkhyasyātinidarśanam || 3 ||
BRP244.004.1 karmendriyāṇāṃ sarveṣāṃ vidyā buddhīndriyaṃ smṛtam |
BRP244.004.2 buddhīndriyāṇāṃ ca tathā viśeṣā iti naḥ śrutam || 4 ||
BRP244.005.1 viṣayāṇāṃ manas teṣāṃ vidyām āhur manīṣiṇaḥ |
BRP244.005.2 manasaḥ pañca bhūtāni vidyā ity abhicakṣate || 5 ||
BRP244.006.1 ahaṅkāras tu bhūtānāṃ pañcānāṃ nātra saṃśayaḥ |
BRP244.006.2 ahaṅkāras tathā vidyā buddhir vidyā nareśvara || 6 ||
BRP244.007.1 buddhyā prakṛtir avyaktaṃ tattvānāṃ parameśvaraḥ |
BRP244.007.2 vidyā jñeyā naraśreṣṭha vidhiś ca paramaḥ smṛtaḥ || 7 ||
BRP244.008.1 avyaktam aparaṃ prāhur vidyā vai pañcaviṃśakaḥ |
BRP244.008.2 sarvasya sarvam ity uktaṃ jñeyajñānasya pāragaḥ || 8 ||
BRP244.009.1 jñānam avyaktam ity uktaṃ jñeyaṃ vai pañcaviṃśakam |
BRP244.009.2 tathaiva jñānam avyaktaṃ vijñātā pañcaviṃśakaḥ || 9 ||
BRP244.010.1 vidyāvidye tu tattvena mayokte vai viśeṣataḥ |
BRP244.010.2 akṣaraṃ ca kṣaraṃ caiva yad uktaṃ tan nibodha me || 10 ||
BRP244.011.1 ubhāv etau kṣarāv uktau ubhāv etāv anakṣarau |
BRP244.011.2 kāraṇaṃ tu pravakṣyāmi yathājñānaṃ tu jñānataḥ || 11 ||
BRP244.012.1 anādinidhanāv etau ubhāv eveśvarau matau |
BRP244.012.2 tattvasañjñāv ubhāv eva procyete jñānacintakaiḥ || 12 ||
BRP244.013.1 sargapralayadharmitvād avyaktaṃ prāhur avyayam |
BRP244.013.2 tad etad guṇasargāya vikurvāṇaṃ punaḥ punaḥ || 13 ||
BRP244.014.1 guṇānāṃ mahadādīnām utpadyati parasparam |
BRP244.014.2 adhiṣṭhānaṃ kṣetram āhur etad vai pañcaviṃśakam || 14 ||
BRP244.015.1 yad antarguṇajālaṃ tu tad vyaktātmani saṅkṣipet |
BRP244.015.2 tad ahaṃ tad guṇais tais tu pañcaviṃśe vilīyate || 15 ||
792
BRP244.016.1 guṇā guṇeṣu līyante tad ekā prakṛtir bhavet |
BRP244.016.2 kṣetrajño 'pi tadā tāvat kṣetrajñaḥ sampraṇīyate || 16 ||
BRP244.017.1 yadākṣaraṃ prakṛtir yaṃ gacchate guṇasañjñitā |
BRP244.017.2 nirguṇatvaṃ ca vai dehe guṇeṣu parivartanāt || 17 ||
BRP244.018.1 evam eva ca kṣetrajñaḥ kṣetrajñānaparikṣayāt |
BRP244.018.2 prakṛtyā nirguṇas tv eṣa ity evam anuśuśruma || 18 ||
BRP244.019.1 kṣaro bhavaty eṣa yadā guṇavatī guṇeṣv atha |
BRP244.019.2 prakṛtiṃ tv atha jānāti nirguṇatvaṃ tathātmanaḥ || 19 ||
BRP244.020.1 tathā viśuddho bhavati prakṛteḥ parivarjanāt |
BRP244.020.2 anyo 'ham anyeyam iti yadā budhyati buddhimān || 20 ||
BRP244.021.1 tadaiṣo 'vyathatām eti na ca miśratvam āvrajet |
BRP244.021.2 prakṛtyā caiṣa rājendra miśro 'nyo 'nyasya dṛśyate || 21 ||
BRP244.022.1 yadā tu guṇajālaṃ tat prākṛtaṃ vijugupsate |
BRP244.022.2 paśyate ca paraṃ paśyaṃs tadā paśyan nu saṃsṛjet || 22 ||
BRP244.023.1 kiṃ mayā kṛtam etāvad yo 'haṃ kālanimajjanaḥ |
BRP244.023.2 yathā matsyo hy abhijñānād anuvartitavāñ jalam || 23 ||
BRP244.024.1 aham eva hi sammohād anyam anyaṃ janāj janam |
BRP244.024.2 matsyo yathodakajñānād anuvartitavān iha || 24 ||
BRP244.025.1 matsyo 'nyatvam athājñānād udakān nābhimanyate |
BRP244.025.2 ātmānaṃ tad avajñānād anyaṃ caiva na vedmy aham || 25 ||
BRP244.026.1 mamāstu dhik kubuddhasya yo 'haṃ magna imaṃ punaḥ |
BRP244.026.2 anuvartitavān mohād anyam anyaṃ janāj janam || 26 ||
BRP244.027.1 ayam anubhaved bandhur anena saha me kṣayam |
BRP244.027.2 sāmyam ekatvatāṃ yāto yādṛśas tādṛśas tv aham || 27 ||
BRP244.028.1 tulyatām iha paśyāmi sadṛśo 'ham anena vai |
BRP244.028.2 ayaṃ hi vimalo vyaktam aham īdṛśakas tadā || 28 ||
BRP244.029.1 yo 'ham ajñānasammohād ajñayā sampravṛttavān |
BRP244.029.2 saṃsargād atisaṃsargāt sthitaḥ kālam imaṃ tv aham || 29 ||
BRP244.030.1 so 'ham evaṃ vaśībhūtaḥ kālam etaṃ na buddhavān |
BRP244.030.2 uttamādhamamadhyānāṃ tām ahaṃ katham āvase || 30 ||
BRP244.031.1 samānamāyayā ceha sahavāsam ahaṃ katham |
BRP244.031.2 gacchāmy abuddhabhāvatvād ihedānīṃ sthiro bhava || 31 ||
BRP244.032.1 sahavāsaṃ na yāsyāmi kālam etaṃ vivañcanāt |
BRP244.032.2 vañcito hy anayā yad dhi nirvikāro vikārayā || 32 ||
BRP244.033.1 na tat tadaparāddhaṃ syād aparādho hy ayaṃ mama |
BRP244.033.2 yo 'ham atrābhavaṃ saktaḥ parāṅmukham upasthitaḥ || 33 ||
BRP244.034.1 tato 'smin bahurūpo 'tha sthito mūrtir amūrtimān |
BRP244.034.2 amūrtiś cāpy amūrtātmā mamatvena pradharṣitaḥ || 34 ||
793
BRP244.035.1 prakṛtyā ca tayā tena tāsu tāsv iha yoniṣu |
BRP244.035.2 nirmamasya mamatvena vikṛtaṃ tāsu tāsu ca || 35 ||
BRP244.036.1 yoniṣu vartamānena naṣṭasañjñena cetasā |
BRP244.036.2 samatā na mayā kācid ahaṅkāre kṛtā mayā || 36 ||
BRP244.037.1 ātmānaṃ bahudhā kṛtvā so 'yaṃ bhūyo yunakti mām |
BRP244.037.2 idānīm avabuddho 'smi nirmamo nirahaṅkṛtaḥ || 37 ||
BRP244.038.1 mamatvaṃ manasā nityam ahaṅkārakṛtātmakam |
BRP244.038.2 apalagnām imāṃ hitvā saṃśrayiṣye nirāmayam || 38 ||
BRP244.039.1 anena sāmyaṃ yāsyāmi nānayāham acetasā |
BRP244.039.2 kṣemaṃ mama sahānena naivaikam anayā saha || 39 ||
BRP244.040.1 evaṃ paramasambodhāt pañcaviṃśo 'nubuddhavān |
BRP244.040.2 akṣaratvaṃ nigacchati tyaktvā kṣaram anāmayam || 40 ||
BRP244.041.1 avyaktaṃ vyaktadharmāṇaṃ saguṇaṃ nirguṇaṃ tathā |
BRP244.041.2 nirguṇaṃ prathamaṃ dṛṣṭvā tādṛg bhavati maithila || 41 ||
BRP244.042.1 akṣarakṣarayor etad uktaṃ tava nidarśanam |
BRP244.042.2 mayeha jñānasampannaṃ yathā śrutinidarśanāt || 42 ||
BRP244.043.1 niḥsandigdhaṃ ca sūkṣmaṃ ca viśuddhaṃ vimalaṃ tathā |
BRP244.043.2 pravakṣyāmi tu te bhūyas tan nibodha yathāśrutam || 43 ||
BRP244.044.1 sāṅkhyayogo mayā proktaḥ śāstradvayanidarśanāt |
BRP244.044.2 yad eva sāṅkhyaśāstroktaṃ yogadarśanam eva tat || 44 ||
BRP244.045.1 prabodhanaparaṃ jñānaṃ sāṅkhyānām avanīpate |
BRP244.045.2 vispaṣṭaṃ procyate tatra śiṣyāṇāṃ hitakāmyayā || 45 ||
BRP244.046.1 bṛhac caivam idaṃ śāstram ity āhur viduṣo janāḥ |
BRP244.046.2 asmiṃś ca śāstre yogānāṃ punarbhavapuraḥsaram || 46 ||
BRP244.047.1 pañcaviṃśāt paraṃ tattvaṃ paṭhyate ca narādhipa |
BRP244.047.2 sāṅkhyānāṃ tu paraṃ tattvaṃ yathāvad anuvarṇitam || 47 ||
BRP244.048.1 buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ |
BRP244.048.2 budhyamānaṃ ca buddhatvaṃ prāhur yoganidarśanam || 48 ||