792
BRP244.016.1 guṇā guṇeṣu līyante tad ekā prakṛtir bhavet |
BRP244.016.2 kṣetrajño 'pi tadā tāvat kṣetrajñaḥ sampraṇīyate || 16 ||
BRP244.017.1 yadākṣaraṃ prakṛtir yaṃ gacchate guṇasañjñitā |
BRP244.017.2 nirguṇatvaṃ ca vai dehe guṇeṣu parivartanāt || 17 ||
BRP244.018.1 evam eva ca kṣetrajñaḥ kṣetrajñānaparikṣayāt |
BRP244.018.2 prakṛtyā nirguṇas tv eṣa ity evam anuśuśruma || 18 ||
BRP244.019.1 kṣaro bhavaty eṣa yadā guṇavatī guṇeṣv atha |
BRP244.019.2 prakṛtiṃ tv atha jānāti nirguṇatvaṃ tathātmanaḥ || 19 ||
BRP244.020.1 tathā viśuddho bhavati prakṛteḥ parivarjanāt |
BRP244.020.2 anyo 'ham anyeyam iti yadā budhyati buddhimān || 20 ||
BRP244.021.1 tadaiṣo 'vyathatām eti na ca miśratvam āvrajet |
BRP244.021.2 prakṛtyā caiṣa rājendra miśro 'nyo 'nyasya dṛśyate || 21 ||
BRP244.022.1 yadā tu guṇajālaṃ tat prākṛtaṃ vijugupsate |
BRP244.022.2 paśyate ca paraṃ paśyaṃs tadā paśyan nu saṃsṛjet || 22 ||
BRP244.023.1 kiṃ mayā kṛtam etāvad yo 'haṃ kālanimajjanaḥ |
BRP244.023.2 yathā matsyo hy abhijñānād anuvartitavāñ jalam || 23 ||
BRP244.024.1 aham eva hi sammohād anyam anyaṃ janāj janam |
BRP244.024.2 matsyo yathodakajñānād anuvartitavān iha || 24 ||
BRP244.025.1 matsyo 'nyatvam athājñānād udakān nābhimanyate |
BRP244.025.2 ātmānaṃ tad avajñānād anyaṃ caiva na vedmy aham || 25 ||
BRP244.026.1 mamāstu dhik kubuddhasya yo 'haṃ magna imaṃ punaḥ |
BRP244.026.2 anuvartitavān mohād anyam anyaṃ janāj janam || 26 ||
BRP244.027.1 ayam anubhaved bandhur anena saha me kṣayam |
BRP244.027.2 sāmyam ekatvatāṃ yāto yādṛśas tādṛśas tv aham || 27 ||
BRP244.028.1 tulyatām iha paśyāmi sadṛśo 'ham anena vai |
BRP244.028.2 ayaṃ hi vimalo vyaktam aham īdṛśakas tadā || 28 ||
BRP244.029.1 yo 'ham ajñānasammohād ajñayā sampravṛttavān |
BRP244.029.2 saṃsargād atisaṃsargāt sthitaḥ kālam imaṃ tv aham || 29 ||
BRP244.030.1 so 'ham evaṃ vaśībhūtaḥ kālam etaṃ na buddhavān |
BRP244.030.2 uttamādhamamadhyānāṃ tām ahaṃ katham āvase || 30 ||
BRP244.031.1 samānamāyayā ceha sahavāsam ahaṃ katham |
BRP244.031.2 gacchāmy abuddhabhāvatvād ihedānīṃ sthiro bhava || 31 ||
BRP244.032.1 sahavāsaṃ na yāsyāmi kālam etaṃ vivañcanāt |
BRP244.032.2 vañcito hy anayā yad dhi nirvikāro vikārayā || 32 ||
BRP244.033.1 na tat tadaparāddhaṃ syād aparādho hy ayaṃ mama |
BRP244.033.2 yo 'ham atrābhavaṃ saktaḥ parāṅmukham upasthitaḥ || 33 ||
BRP244.034.1 tato 'smin bahurūpo 'tha sthito mūrtir amūrtimān |
BRP244.034.2 amūrtiś cāpy amūrtātmā mamatvena pradharṣitaḥ || 34 ||