794
BRP245.004.1 avyaktabodhanāc caiva budhyamānaṃ vadanty api |
BRP245.004.2 na tv evaṃ budhyate 'vyaktaṃ saguṇaṃ tāta nirguṇam || 4 ||
BRP245.005.1 kadācit tv eva khalv etat tad āhuḥ pratibuddhakam |
BRP245.005.2 budhyate yadi cāvyaktam etad vai pañcaviṃśakam || 5 ||
BRP245.006.1 budhyamāno bhavaty eṣa mamātmaka iti śrutaḥ |
BRP245.006.2 anyonyapratibuddhena vadanty avyaktam acyutam || 6 ||
BRP245.007.1 avyaktabodhanāc caiva budhyamānaṃ vadanty uta |
BRP245.007.2 pañcaviṃśaṃ mahātmānaṃ na cāsāv api budhyate || 7 ||
BRP245.008.1 ṣaḍviṃśaṃ vimalaṃ buddham aprameyaṃ sanātanam |
BRP245.008.2 satataṃ pañcaviṃśaṃ tu caturviṃśaṃ vibudhyate || 8 ||
BRP245.009.1 dṛśyādṛśye hy anugatatatsvabhāve mahādyute |
BRP245.009.2 avyaktaṃ caiva tad brahma budhyate tāta kevalam || 9 ||
BRP245.010.1 pañcaviṃśaṃ caturviṃśam ātmānam anupaśyati |
BRP245.010.2 budhyamāno yadātmānam anyo 'ham iti manyate || 10 ||
BRP245.011.1 tadā prakṛtimān eṣa bhavaty avyaktalocanaḥ |
BRP245.011.2 budhyate ca parāṃ buddhiṃ viśuddhām amalāṃ yathā || 11 ||
BRP245.012.1 ṣaḍviṃśaṃ rājaśārdūla tadā buddhaḥ kṛto vrajet |
BRP245.012.2 tatas tyajati so 'vyaktaṃ sargapralayadharmiṇam || 12 ||
BRP245.013.1 nirguṇāṃ prakṛtiṃ veda guṇayuktām acetanām |
BRP245.013.2 tataḥ kevaladharmāsau bhavaty avyaktadarśanāt || 13 ||
BRP245.014.1 kevalena samāgamya vimuktātmānam āpnuyāt |
BRP245.014.2 etat tu tattvam ity āhur nistattvam ajarāmaram || 14 ||
BRP245.015.1 tattvasaṃśravaṇād eva tattvajño jāyate nṛpa |
BRP245.015.2 pañcaviṃśatitattvāni pravadanti manīṣiṇaḥ || 15 ||
BRP245.016.1 na caiva tattvavāṃs tāta saṃsāreṣu nimajjati |
BRP245.016.2 eṣām upaiti tattvaṃ hi kṣipraṃ budhyasva lakṣaṇam || 16 ||
BRP245.017.1 ṣaḍviṃśo 'yam iti prājño gṛhyamāṇo 'jarāmaraḥ |
BRP245.017.2 kevalena balenaiva samatāṃ yāty asaṃśayam || 17 ||
BRP245.018.1 ṣaḍviṃśena prabuddhena budhyamāno 'py abuddhimān |
BRP245.018.2 etan nānātvam ity uktaṃ sāṅkhyaśrutinidarśanāt || 18 ||
BRP245.019.1 cetanena sametasya pañcaviṃśatikasya ha |
BRP245.019.2 ekatvaṃ vai bhavet tasya yadā buddhyānubudhyate || 19 ||
BRP245.020.1 budhyamānena buddhena samatāṃ yāti maithila |
BRP245.020.2 saṅgadharmā bhavaty eṣa niḥsaṅgātmā narādhipa || 20 ||
BRP245.021.1 niḥsaṅgātmānam āsādya ṣaḍviṃśaṃ karmajaṃ viduḥ |
BRP245.021.2 vibhus tyajati cāvyaktaṃ yadā tv etad vibudhyate || 21 ||
BRP245.022.1 caturviṃśam agādhaṃ ca ṣaḍviṃśasya prabodhanāt |
BRP245.022.2 eṣa hy apratibuddhaś ca budhyamānas tu te 'nagha || 22 ||