796
BRP245.036.3 na śreyase yokṣyati tādṛśe kṛtaṃ |
BRP245.036.4 dharmapravaktāram apātradānāt || 36 ||
BRP245.037.1 pṛthvīm imāṃ vā yadi ratnapūrṇāṃ |
BRP245.037.2 dadyād adeyaṃ tv idam avratāya |
BRP245.037.3 jitendriyāya prayatāya deyaṃ |
BRP245.037.4 deyaṃ paraṃ tattvavide narendra || 37 ||
BRP245.038.1 karāla mā te bhayam asti kiñcid |
BRP245.038.2 etac chrutaṃ brahma paraṃ tvayādya |
BRP245.038.3 yathāvad uktaṃ paramaṃ pavitraṃ |
BRP245.038.4 viśokam atyantam anādimadhyam || 38 ||
BRP245.039.1 agādham etad ajarāmaraṃ ca |
BRP245.039.2 nirāmayaṃ vītabhayaṃ śivaṃ ca |
BRP245.039.3 samīkṣya mohaṃ paravādasañjñam |
BRP245.039.4 etasya tattvārtham imaṃ viditvā || 39 ||
BRP245.040.1 avāptam etad dhi purā sanātanād |
BRP245.040.2 dhiraṇyagarbhād dhi tato narādhipa |
BRP245.040.3 prasādya yatnena tam ugratejasaṃ |
BRP245.040.4 sanātanaṃ brahma yathā tvayaitat || 40 ||
BRP245.041.1 pṛṣṭas tvayā cāsmi yathā narendra |
BRP245.041.2 tathā mayedaṃ tvayi noktam anyat |
BRP245.041.3 yathāvāptaṃ brahmaṇo me narendra |
BRP245.041.4 mahājñānaṃ mokṣavidāṃ parāyaṇam || 41 ||

vyāsa uvāca:

BRP245.042.1 etad uktaṃ paraṃ brahma yasmān nāvartate punaḥ |
BRP245.042.2 pañcaviṃśaṃ muniśreṣṭhā vasiṣṭhena yathā purā || 42 ||
BRP245.043.1 punarāvṛttim āpnoti paramaṃ jñānam avyayam |
BRP245.043.2 nāti budhyati tattvena budhyamāno 'jarāmaram || 43 ||
BRP245.044.1 etan niḥśreyasakaraṃ jñānaṃ bhoḥ paramaṃ mayā |
BRP245.044.2 kathitaṃ tattvato viprāḥ śrutvā devarṣito dvijāḥ || 44 ||
BRP245.045.1 hiraṇyagarbhād ṛṣiṇā vasiṣṭhena samāhṛtam |
BRP245.045.2 vasiṣṭhād ṛṣiśārdūlo nārado 'vāptavān idam || 45 ||
BRP245.046.1 nāradād viditaṃ mahyam etad uktaṃ sanātanam |
BRP245.046.2 mā śucadhvaṃ muniśreṣṭhāḥ śrutvaitat paramaṃ padam || 46 ||
BRP245.047.1 yena kṣarākṣare bhinne na bhayaṃ tasya vidyate |
BRP245.047.2 vidyate tu bhayaṃ yasya yo nainaṃ vetti tattvataḥ || 47 ||
BRP245.048.1 avijñānāc ca mūḍhātmā punaḥ punar upadravān |
BRP245.048.2 pretya jātisahasrāṇi maraṇāntāny upāśnute || 48 ||
BRP245.049.1 devalokaṃ tathā tiryaṅ mānuṣyam api cāśnute |
BRP245.049.2 yadi vā mucyate vāpi tasmād ajñānasāgarāt || 49 ||
BRP245.050.1 ajñānasāgare ghore hy avyaktāgādha ucyate |
BRP245.050.2 ahany ahani majjanti yatra bhūtāni bho dvijāḥ || 50 ||