798
BRP246.014.1 tathā mayā muniśreṣṭhā kathitaṃ hi sanātanam |
BRP246.014.2 purāṇaṃ sumahāpuṇyaṃ sarvapāpapraṇāśanam || 14 ||
BRP246.015.1 yathā bhavadbhiḥ pṛṣṭo 'haṃ sampraśnaṃ dvijasattamāḥ |
BRP246.015.2 vyāsaprasādāt tat sarvaṃ mayā samparikīrtitam || 15 ||
BRP246.016.1 idaṃ gṛhasthaiḥ śrotavyaṃ yatibhir brahmacāribhiḥ |
BRP246.016.2 dhanasaukhyapradaṃ nṝṇāṃ pavitraṃ pāpanāśanam || 16 ||
BRP246.017.1 tathā brahmaparair viprair brāhmaṇādyaiḥ susaṃyataiḥ |
BRP246.017.2 śrotavyaṃ suprayatnena samyak śreyobhikāṅkṣibhiḥ || 17 ||
BRP246.018.1 prāpnoti brāhmaṇo vidyāṃ kṣatriyo vijayaṃ raṇe |
BRP246.018.2 vaiśyas tu dhanam akṣayyaṃ śūdraḥ sukham avāpnuyāt || 18 ||
BRP246.019.1 yaṃ yaṃ kāmam abhidhyāyañ śṛṇoti puruṣaḥ śuciḥ |
BRP246.019.2 taṃ taṃ kāmam avāpnoti naro nāsty atra saṃśayaḥ || 19 ||
BRP246.020.1 purāṇaṃ vaiṣṇavaṃ tv etat sarvakilbiṣanāśanam |
BRP246.020.2 viśiṣṭaṃ sarvaśāstrebhyaḥ puruṣārthopapādakam || 20 ||
BRP246.021.1 etad vo yan mayākhyātaṃ purāṇaṃ vedasammitam |
BRP246.021.2 śrute 'smin sarvadoṣotthaḥ pāparāśiḥ praṇaśyati || 21 ||
BRP246.022.1 prayāge puṣkare caiva kurukṣetre tathārbude |
BRP246.022.2 upoṣya yad avāpnoti tad asya śravaṇān naraḥ || 22 ||
BRP246.023.1 yad agnihotre suhute varṣe nāpnoti vai phalam |
BRP246.023.2 mahāpuṇyamayaṃ viprās tad asya śravaṇāt sakṛt || 23 ||
BRP246.024.1 yaj jyeṣṭhaśukladvādaśyāṃ snātvā vai yamunājale |
BRP246.024.2 mathurāyāṃ hariṃ dṛṣṭvā prāpnoti puruṣaḥ phalam || 24 ||
BRP246.025.1 tad āpnoti phalaṃ samyak samādhānena kīrtanāt |
BRP246.025.2 purāṇe 'sya hito viprāḥ keśavārpitamānasaḥ || 25 ||
BRP246.026.1 yat phalaṃ kriyam ālokya puruṣo 'tha labhen naraḥ |
BRP246.026.2 tat phalaṃ samavāpnoti yaḥ paṭhec chṛṇuyād api || 26 ||
BRP246.027.1 idaṃ yaḥ śraddhayā nityaṃ purāṇaṃ vedasammitam |
BRP246.027.2 yaḥ paṭhec chṛṇuyān martyaḥ sa yāti bhuvanaṃ hareḥ || 27 ||
BRP246.028.1 śrāvayed brāhmaṇo yas tu sadā parvasu saṃyataḥ |
BRP246.028.2 ekādaśyāṃ dvādaśyāṃ ca viṣṇulokaṃ sa gacchati || 28 ||
BRP246.029.1 idaṃ yaśasyam āyuṣyaṃ sukhadaṃ kīrtivardhanam |
BRP246.029.2 balapuṣṭipradaṃ nṝṇāṃ dhanyaṃ duḥsvapnanāśanam || 29 ||
BRP246.030.1 trisandhyaṃ yaḥ paṭhed vidvāñ śraddhayā susamāhitaḥ |
BRP246.030.2 idaṃ variṣṭham ākhyānaṃ sa sarvam īpsitaṃ labhet || 30 ||
BRP246.031.1 rogārto mucyate rogād baddho mucyeta bandhanāt |
BRP246.031.2 bhayād vimucyate bhīta āpadāpanna āpadaḥ || 31 ||
BRP246.032.1 jātismaratvaṃ vidyāṃ ca putrān medhāṃ paśūn dhṛtim |
BRP246.032.2 dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ tu labhate naraḥ || 32 ||