96
BRP025.024.1 tīrthaṃ pañcahradaṃ caiva puṇyaṃ piṇḍārakaṃ tathā |
BRP025.024.2 malavyaṃ goprabhāvaṃ ca govaraṃ vaṭamūlakam || 24 ||
BRP025.025.1 snānadaṇḍaṃ prayāgaṃ ca guhyaṃ viṣṇupadaṃ tathā |
BRP025.025.2 kanyāśramaṃ vāyukuṇḍaṃ jambūmārgaṃ tathottamam || 25 ||
BRP025.026.1 gabhastitīrthaṃ ca tathā yayātipatanaṃ śuci |
BRP025.026.2 koṭitīrthaṃ bhadravaṭaṃ mahākālavanaṃ tathā || 26 ||
BRP025.027.1 narmadātīrtham aparaṃ tīrthavajraṃ tathārbudam |
BRP025.027.2 piṅgutīrthaṃ savāsiṣṭhaṃ tīrthaṃ ca pṛthasaṅgamam || 27 ||
BRP025.028.1 tīrthaṃ daurvāsikaṃ nāma tathā piñjarakaṃ śubham |
BRP025.028.2 ṛṣitīrthaṃ brahmatuṅgaṃ vasutīrthaṃ kumārikam || 28 ||
BRP025.029.1 śakratīrthaṃ pañcanadaṃ reṇukātīrtham eva ca |
BRP025.029.2 paitāmahaṃ ca vimalaṃ rudrapādaṃ tathottamam || 29 ||
BRP025.030.1 maṇimattaṃ ca kāmākhyaṃ kṛṣṇatīrthaṃ kuśāvilam |
BRP025.030.2 yajanaṃ yājanaṃ caiva tathaiva brahmavālukam || 30 ||
BRP025.031.1 puṣpanyāsaṃ puṇḍarīkaṃ maṇipūraṃ tathottaram |
BRP025.031.2 dīrghasattraṃ hayapadaṃ tīrthaṃ cānaśanaṃ tathā || 31 ||
BRP025.032.1 gaṅgodbhedaṃ śivodbhedaṃ narmadodbhedam eva ca |
BRP025.032.2 vastrāpadaṃ dāruvalaṃ chāyārohaṇam eva ca || 32 ||
BRP025.033.1 siddheśvaraṃ mitravalaṃ kālikāśramam eva ca |
BRP025.033.2 vaṭāvaṭaṃ bhadravaṭaṃ kauśāmbī ca divākaram || 33 ||
BRP025.034.1 dvīpaṃ sārasvataṃ caiva vijayaṃ kāmadaṃ tathā |
BRP025.034.2 rudrakoṭiṃ sumanasaṃ tīrthaṃ sadrāvanāmitam || 34 ||
BRP025.035.1 syamantapañcakaṃ tīrthaṃ brahmatīrthaṃ sudarśanam |
BRP025.035.2 satataṃ pṛthivīsarvaṃ pāriplavapṛthūdakau || 35 ||
BRP025.036.1 daśāśvamedhikaṃ tīrthaṃ sarpijaṃ viṣayāntikam |
BRP025.036.2 koṭitīrthaṃ pañcanadaṃ vārāhaṃ yakṣiṇīhradam || 36 ||
BRP025.037.1 puṇḍarīkaṃ somatīrthaṃ muñjavaṭaṃ tathottamam |
BRP025.037.2 badarīvanam āsīnaṃ ratnamūlakam eva ca || 37 ||
BRP025.038.1 lokadvāraṃ pañcatīrthaṃ kapilātīrtham eva ca |
BRP025.038.2 sūryatīrthaṃ śaṅkhinī ca gavāṃ bhavanam eva ca || 38 ||
BRP025.039.1 tīrthaṃ ca yakṣarājasya brahmāvartaṃ sutīrthakam |
BRP025.039.2 kāmeśvaraṃ mātritīrthaṃ tīrthaṃ śītavanaṃ tathā || 39 ||