Chapter 27: Description of Bhāratavarṣa

SS 66-69

brahmovāca:

BRP027.001.1 śṛṇudhvaṃ munayaḥ sarve yad vo vakṣyāmi sāmpratam |
BRP027.001.2 purāṇaṃ vedasambaddhaṃ bhuktimuktipradaṃ śubham || 1 ||
BRP027.002.1 pṛthivyāṃ bhārataṃ varṣaṃ karmabhūmir udāhṛtā |
BRP027.002.2 karmaṇaḥ phalabhūmiś ca svargaṃ ca narakaṃ tathā || 2 ||
BRP027.003.1 tasmin varṣe naraḥ pāpaṃ kṛtvā dharmaṃ ca bho dvijāḥ |
BRP027.003.2 avaśyaṃ phalam āpnoti aśubhasya śubhasya ca || 3 ||
BRP027.004.1 brāhmaṇādyāḥ svakaṃ karma kṛtvā samyak susaṃyatāḥ |
BRP027.004.2 prāpnuvanti parāṃ siddhiṃ tasmin varṣe na saṃśayaḥ || 4 ||
BRP027.005.1 dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ ca dvijasattamāḥ |
BRP027.005.2 prāpnoti puruṣaḥ sarvaṃ tasmin varṣe susaṃyataḥ || 5 ||
BRP027.006.1 indrādyāś ca surāḥ sarve tasmin varṣe dvijottamāḥ |
BRP027.006.2 kṛtvā suśobhanaṃ karma devatvaṃ pratipedire || 6 ||
BRP027.007.1 anye 'pi lebhire mokṣaṃ puruṣāḥ saṃyatendriyāḥ |
BRP027.007.2 tasmin varṣe budhāḥ śāntā vītarāgā vimatsarāḥ || 7 ||
BRP027.008.1 ye cāpi svarge tiṣṭhanti vimānena gatajvarāḥ |
BRP027.008.2 te 'pi kṛtvā śubhaṃ karma tasmin varṣe divaṃ gatāḥ || 8 ||
BRP027.009.1 nivāsaṃ bhārate varṣa ākāṅkṣanti sadā surāḥ |
BRP027.009.2 svargāpavargaphalade tat paśyāmaḥ kadā vayam || 9 ||
103

munaya ūcuḥ:

BRP027.010.1 yad etad bhavatā proktaṃ karma nānyatra puṇyadam |
BRP027.010.2 pāpāya vā suraśreṣṭha varjayitvā ca bhāratam || 10 ||
BRP027.011.1 tataḥ svargaś ca mokṣaś ca madhyamaṃ tac ca gamyate |
BRP027.011.2 na khalv anyatra martyānāṃ bhūmau karma vidhīyate || 11 ||
BRP027.012.1 tasmād vistarato brahmann asmākaṃ bhārataṃ vada |
BRP027.012.2 yadi te 'sti dayāsmāsu yathāvasthitir eva ca || 12 ||
BRP027.013.1 tasmād varṣam idaṃ nātha ye vāsmin varṣaparvatāḥ |
BRP027.013.2 bhedāś ca tasya varṣasya brūhi sarvān aśeṣataḥ || 13 ||

brahmovāca:

BRP027.014.1 śṛṇudhvaṃ bhārataṃ varṣaṃ navabhedena bho dvijāḥ |
BRP027.014.2 samudrāntaritā jñeyās te samāś ca parasparam || 14 ||
BRP027.015.1 indradvīpaḥ kaśeruś ca tāmravarṇo gabhastimān |
BRP027.015.2 nāgadvīpas tathā saumyo gāndharvo vāruṇas tathā || 15 ||
BRP027.016.1 ayaṃ tu navamas teṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ |
BRP027.016.2 yojanānāṃ sahasraṃ vai dvīpo 'yaṃ dakṣiṇottaraḥ || 16 ||
BRP027.017.1 pūrve kirātā yasyāsan paścime yavanās tathā |
BRP027.017.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānte sthitā dvijāḥ || 17 ||
BRP027.018.1 ijyāyuddhavaṇijyādyaiḥ karmabhiḥ kṛtapāvanāḥ |
BRP027.018.2 teṣāṃ saṃvyavahāraś ca ebhiḥ karmabhir iṣyate || 18 ||
BRP027.019.1 svargāpavargahetuś ca puṇyaṃ pāpaṃ ca vai tathā |
BRP027.019.2 mahendro malayaḥ sahyaḥ śuktimān ṛkṣaparvataḥ || 19 ||
BRP027.020.1 vindhyaś ca pāriyātraś ca saptaivātra kulācalāḥ |
BRP027.020.2 teṣāṃ sahasraśaś cānye bhūdharā ye samīpagāḥ || 20 ||
BRP027.021.1 vistārocchrayiṇo ramyā vipulāś citrasānavaḥ |
BRP027.021.2 kolāhalaḥ sa vaibhrājo mandaro dardalācalaḥ || 21 ||
BRP027.022.1 vātandhayo vaidyutaś ca mainākaḥ surasas tathā |
BRP027.022.2 tuṅgaprastho nāgagirir godhanaḥ pāṇḍarācalaḥ || 22 ||
BRP027.023.1 puṣpagirir vaijayanto raivato 'rbuda eva ca |
BRP027.023.2 ṛṣyamūkaḥ sa gomanthaḥ kṛtaśailaḥ kṛtācalaḥ || 23 ||
BRP027.024.1 śrīpārvataś cakoraś ca śataśo 'nye ca parvatāḥ |
BRP027.024.2 tair vimiśrā janapadā mlecchādyāś caiva bhāgaśaḥ || 24 ||
BRP027.025.1 taiḥ pīyante saricchreṣṭhās tā budhyadhvaṃ dvijottamāḥ |
BRP027.025.2 gaṅgā sarasvatī sindhuś candrabhāgā tathāparā || 25 ||
BRP027.026.1 yamunā śatadrur vipāśā vitastairāvatī kuhūḥ |
BRP027.026.2 gomatī dhūtapāpā ca bāhudā ca dṛṣadvatī || 26 ||
104
BRP027.027.1 vipāśā devikā cakṣur niṣṭhīvā gaṇḍakī tathā |
BRP027.027.2 kauśikī cāpagā caiva himavatpādaniḥsṛtāḥ || 27 ||
BRP027.028.1 devasmṛtir devavatī vātaghnī sindhur eva ca |
BRP027.028.2 veṇyā tu candanā caiva sadānīrā mahī tathā || 28 ||
BRP027.029.1 carmaṇvatī vṛṣī caiva vidiśā vedavaty api |
BRP027.029.2 siprā hy avantī ca tathā pāriyātrānugāḥ smṛtāḥ || 29 ||
BRP027.030.1 śoṇā mahānadī caiva narmadā surathā kriyā |
BRP027.030.2 mandākinī daśārṇā ca citrakūṭā tathāparā || 30 ||
BRP027.031.1 citrotpalā vetravatī karamodā piśācikā |
BRP027.031.2 tathānyātilaghuśroṇī vipāpmā śaivalā nadī || 31 ||
BRP027.032.1 sadherujā śaktimatī śakunī tridivā kramuḥ |
BRP027.032.2 ṛkṣapādaprasūtā vai tathānyā vegavāhinī || 32 ||
BRP027.033.1 siprā payoṣṇī nirvindhyā tāpī caiva saridvarā |
BRP027.033.2 veṇā vaitaraṇī caiva sinīvālī kumudvatī || 33 ||
BRP027.034.1 toyā caiva mahāgaurī durgā cāntaḥśilā tathā |
BRP027.034.2 vindhyapādaprasūtās tā nadyaḥ puṇyajalāḥ śubhāḥ || 34 ||
BRP027.035.1 godāvarī bhīmarathī kṛṣṇaveṇā tathāpagā |
BRP027.035.2 tuṅgabhadrā suprayogā tathānyā pāpanāśinī || 35 ||
BRP027.036.1 sahyapādaviniṣkrāntā ity etāḥ saritāṃ varāḥ |
BRP027.036.2 kṛtamālā tāmraparṇī puṣyajā pratyalāvatī || 36 ||
BRP027.037.1 malayādrisamudbhūtāḥ puṇyāḥ śītajalās tv imāḥ |
BRP027.037.2 pitṛsomarṣikulyā ca vañjulā tridivā ca yā || 37 ||
BRP027.038.1 lāṅgulinī vaṃśakarā mahendraprabhavāḥ smṛtāḥ |
BRP027.038.2 suvikālā kumārī ca manūgā mandagāminī || 38 ||
BRP027.039.1 kṣayāpalāsinī caiva śuktimatprabhavāḥ smṛtāḥ |
BRP027.039.2 sarvāḥ puṇyāḥ sarasvatyaḥ sarvā gaṅgāḥ samudragāḥ || 39 ||
BRP027.040.1 viśvasya mātaraḥ sarvāḥ sarvāḥ pāpaharāḥ smṛtāḥ |
BRP027.040.2 anyāḥ sahasraśaḥ proktāḥ kṣudranadyo dvijottamāḥ || 40 ||
BRP027.041.1 prāvṛṭkālavahāḥ santi sadākālavahāś ca yāḥ |
BRP027.041.2 matsyā mukuṭakulyāś ca kuntalāḥ kāśikośalāḥ || 41 ||
BRP027.042.1 andhrakāś ca kaliṅgāś ca śamakāś ca vṛkaiḥ saha |
BRP027.042.2 madhyadeśā janapadāḥ prāyaśo 'mī prakīrtitāḥ || 42 ||
BRP027.043.1 sahyasya cottare yas tu yatra godāvarī nadī |
BRP027.043.2 pṛthivyām api kṛtsnāyāṃ sa pradeśo manoramaḥ || 43 ||
105
BRP027.044.1 govardhanapuraṃ ramyaṃ bhārgavasya mahātmanaḥ |
BRP027.044.2 vāhīkarāṭadhānāś ca sutīrāḥ kālatoyadāḥ || 44 ||
BRP027.045.1 aparāntāś ca śūdrāś ca vāhlikāś ca sakeralāḥ |
BRP027.045.2 gāndhārā yavanāś caiva sindhusauvīramadrakāḥ || 45 ||
BRP027.046.1 śatadruhāḥ kaliṅgāś ca pāradā hārabhūṣikāḥ |
BRP027.046.2 māṭharāś caiva kanakāḥ kaikeyā dambhamālikāḥ || 46 ||
BRP027.047.1 kṣatriyopamadeśāś ca vaiśyaśūdrakulāni ca |
BRP027.047.2 kāmbojāś caiva viprendrā barbarāś ca salaukikāḥ || 47 ||
BRP027.048.1 vīrāś caiva tuṣārāś ca pahlavādhāyatā narāḥ |
BRP027.048.2 ātreyāś ca bharadvājāḥ puṣkalāś ca daśerakāḥ || 48 ||
BRP027.049.1 lampakāḥ śunaśokāś ca kulikā jāṅgalaiḥ saha |
BRP027.049.2 auṣadhyaś calacandrā ca kirātānāṃ ca jātayaḥ || 49 ||
BRP027.050.1 tomarā haṃsamārgāś ca kāśmīrāḥ karuṇās tathā |
BRP027.050.2 śūlikāḥ kuhakāś caiva māgadhāś ca tathaiva ca || 50 ||
BRP027.051.1 ete deśā udīcyās tu prācyān deśān nibodhata |
BRP027.051.2 andhā vāmaṅkurākāś ca vallakāś ca makhāntakāḥ || 51 ||
BRP027.052.1 tathāpare 'ṅgā vaṅgāś ca maladā mālavartikāḥ |
BRP027.052.2 bhadratuṅgāḥ pratijayā bhāryāṅgāś cāpamardakāḥ || 52 ||
BRP027.053.1 prāgjyotiṣāś ca madrāś ca videhās tāmraliptakāḥ |
BRP027.053.2 mallā magadhakā nandāḥ prācyā janapadās tathā || 53 ||
BRP027.054.1 athāpare janapadā dakṣiṇāpathavāsinaḥ |
BRP027.054.2 pūrṇāś ca kevalāś caiva golāṅgūlās tathaiva ca || 54 ||
BRP027.055.1 ṛṣikā muṣikāś caiva kumārā rāmaṭhāḥ śakāḥ |
BRP027.055.2 mahārāṣṭrā māhiṣakāḥ kaliṅgāś caiva sarvaśaḥ || 55 ||
BRP027.056.1 ābhīrāḥ saha vaiśikyā aṭavyāḥ saravāś ca ye |
BRP027.056.2 pulindāś caiva mauleyā vaidarbhā daṇḍakaiḥ saha || 56 ||
BRP027.057.1 paulikā maulikāś caiva aśmakā bhojavardhanāḥ |
BRP027.057.2 kaulikāḥ kuntalāś caiva dambhakā nīlakālakāḥ || 57 ||
BRP027.058.1 dākṣiṇātyās tv amī deśā aparāntān nibodhata |
BRP027.058.2 śūrpārakāḥ kālidhanā lolās tālakaṭaiḥ saha || 58 ||
BRP027.059.1 ity ete hy aparāntāś ca śṛṇudhvaṃ vindhyavāsinaḥ |
BRP027.059.2 malajāḥ karkaśāś caiva melakāś colakaiḥ saha || 59 ||
106
BRP027.060.1 uttamārṇā daśārṇāś ca bhojāḥ kiṣkindhakaiḥ saha |
BRP027.060.2 toṣalāḥ kośalāś caiva traipurā vaidiśās tathā || 60 ||
BRP027.061.1 tumburās tu carāś caiva yavanāḥ pavanaiḥ saha |
BRP027.061.2 abhayā ruṇḍikerāś ca carcarā hotradhartayaḥ || 61 ||
BRP027.062.1 ete janapadāḥ sarve tatra vindhyanivāsinaḥ |
BRP027.062.2 ato deśān pravakṣyāmi parvatāśrayiṇaś ca ye || 62 ||
BRP027.063.1 nīhārās tuṣamārgāś ca kuravas tuṅgaṇāḥ khasāḥ |
BRP027.063.2 karṇaprāvaraṇāś caiva ūrṇā darghāḥ sakuntakāḥ || 63 ||
BRP027.064.1 citramārgā mālavāś ca kirātās tomaraiḥ saha |
BRP027.064.2 kṛtatretādikaś cātra caturyugakṛto vidhiḥ || 64 ||
BRP027.065.1 evaṃ tu bhārataṃ varṣaṃ navasaṃsthānasaṃsthitam |
BRP027.065.2 dakṣiṇe parato yasya pūrve caiva mahodadhiḥ || 65 ||
BRP027.066.1 himavān uttareṇāsya kārmukasya yathā guṇaḥ |
BRP027.066.2 tad etad bhārataṃ varṣaṃ sarvabījaṃ dvijottamāḥ || 66 ||
BRP027.067.1 brahmatvam amareśatvaṃ devatvaṃ marutāṃ tathā |
BRP027.067.2 mṛgayakṣāpsaroyoniṃ tadvat sarpasarīsṛpāḥ || 67 ||
BRP027.068.1 sthāvarāṇāṃ ca sarveṣāṃ mito viprāḥ śubhāśubhaiḥ |
BRP027.068.2 prayānti karmabhūr viprā nānyā lokeṣu vidyate || 68 ||
BRP027.069.1 devānām api bho viprāḥ sadaivaiṣa manorathaḥ |
BRP027.069.2 api mānuṣyam āpsyāmo devatvāt pracyutāḥ kṣitau || 69 ||
BRP027.070.1 manuṣyaḥ kurute yat tu tan na śakyaṃ surāsuraiḥ |
BRP027.070.2 tatkarmanigaḍagrastais tatkarmakṣapaṇonmukhaiḥ || 70 ||
BRP027.071.1 na bhāratasamaṃ varṣaṃ pṛthivyām asti bho dvijāḥ |
BRP027.071.2 yatra viprādayo varṇāḥ prāpnuvanty abhivāñchitam || 71 ||
BRP027.072.1 dhanyās te bhārate varṣe jāyante ye narottamāḥ |
BRP027.072.2 dharmārthakāmamokṣāṇāṃ prāpnuvanti mahāphalam || 72 ||
BRP027.073.1 prāpyate yatra tapasaḥ phalaṃ paramadurlabham |
BRP027.073.2 sarvadānaphalaṃ caiva sarvayajñaphalaṃ tathā || 73 ||
BRP027.074.1 tīrthayātrāphalaṃ caiva gurusevāphalaṃ tathā |
BRP027.074.2 devatārādhanaphalaṃ svādhyāyasya phalaṃ dvijāḥ || 74 ||
BRP027.075.1 yatra devāḥ sadā hṛṣṭā janma vāñchanti śobhanam |
BRP027.075.2 nānāvrataphalaṃ caiva nānāśāstraphalaṃ tathā || 75 ||
BRP027.076.1 ahiṃsādiphalaṃ samyak phalaṃ sarvābhivāñchitam |
BRP027.076.2 brahmacaryaphalaṃ caiva gārhasthyena ca yat phalam || 76 ||
BRP027.077.1 yat phalaṃ vanavāsena sannyāsena ca yat phalam |
BRP027.077.2 iṣṭāpūrtaphalaṃ caiva tathānyac chubhakarmaṇām || 77 ||
BRP027.078.1 prāpyate bhārate varṣe na cānyatra dvijottamāḥ |
BRP027.078.2 kaḥ śaknoti guṇān vaktuṃ bhāratasyākhilān dvijāḥ || 78 ||
107
BRP027.079.1 evaṃ samyaṅ mayā proktaṃ bhārataṃ varṣam uttamam |
BRP027.079.2 sarvapāpaharaṃ puṇyaṃ dhanyaṃ buddhivivardhanam || 79 ||
BRP027.080.1 ya idaṃ śṛṇuyān nityaṃ paṭhed vā niyatendriyaḥ |
BRP027.080.2 sarvapāpair vinirmukto viṣṇulokaṃ sa gacchati || 80 ||