106
BRP027.060.1 uttamārṇā daśārṇāś ca bhojāḥ kiṣkindhakaiḥ saha |
BRP027.060.2 toṣalāḥ kośalāś caiva traipurā vaidiśās tathā || 60 ||
BRP027.061.1 tumburās tu carāś caiva yavanāḥ pavanaiḥ saha |
BRP027.061.2 abhayā ruṇḍikerāś ca carcarā hotradhartayaḥ || 61 ||
BRP027.062.1 ete janapadāḥ sarve tatra vindhyanivāsinaḥ |
BRP027.062.2 ato deśān pravakṣyāmi parvatāśrayiṇaś ca ye || 62 ||
BRP027.063.1 nīhārās tuṣamārgāś ca kuravas tuṅgaṇāḥ khasāḥ |
BRP027.063.2 karṇaprāvaraṇāś caiva ūrṇā darghāḥ sakuntakāḥ || 63 ||
BRP027.064.1 citramārgā mālavāś ca kirātās tomaraiḥ saha |
BRP027.064.2 kṛtatretādikaś cātra caturyugakṛto vidhiḥ || 64 ||
BRP027.065.1 evaṃ tu bhārataṃ varṣaṃ navasaṃsthānasaṃsthitam |
BRP027.065.2 dakṣiṇe parato yasya pūrve caiva mahodadhiḥ || 65 ||
BRP027.066.1 himavān uttareṇāsya kārmukasya yathā guṇaḥ |
BRP027.066.2 tad etad bhārataṃ varṣaṃ sarvabījaṃ dvijottamāḥ || 66 ||
BRP027.067.1 brahmatvam amareśatvaṃ devatvaṃ marutāṃ tathā |
BRP027.067.2 mṛgayakṣāpsaroyoniṃ tadvat sarpasarīsṛpāḥ || 67 ||
BRP027.068.1 sthāvarāṇāṃ ca sarveṣāṃ mito viprāḥ śubhāśubhaiḥ |
BRP027.068.2 prayānti karmabhūr viprā nānyā lokeṣu vidyate || 68 ||
BRP027.069.1 devānām api bho viprāḥ sadaivaiṣa manorathaḥ |
BRP027.069.2 api mānuṣyam āpsyāmo devatvāt pracyutāḥ kṣitau || 69 ||
BRP027.070.1 manuṣyaḥ kurute yat tu tan na śakyaṃ surāsuraiḥ |
BRP027.070.2 tatkarmanigaḍagrastais tatkarmakṣapaṇonmukhaiḥ || 70 ||
BRP027.071.1 na bhāratasamaṃ varṣaṃ pṛthivyām asti bho dvijāḥ |
BRP027.071.2 yatra viprādayo varṇāḥ prāpnuvanty abhivāñchitam || 71 ||
BRP027.072.1 dhanyās te bhārate varṣe jāyante ye narottamāḥ |
BRP027.072.2 dharmārthakāmamokṣāṇāṃ prāpnuvanti mahāphalam || 72 ||
BRP027.073.1 prāpyate yatra tapasaḥ phalaṃ paramadurlabham |
BRP027.073.2 sarvadānaphalaṃ caiva sarvayajñaphalaṃ tathā || 73 ||
BRP027.074.1 tīrthayātrāphalaṃ caiva gurusevāphalaṃ tathā |
BRP027.074.2 devatārādhanaphalaṃ svādhyāyasya phalaṃ dvijāḥ || 74 ||
BRP027.075.1 yatra devāḥ sadā hṛṣṭā janma vāñchanti śobhanam |
BRP027.075.2 nānāvrataphalaṃ caiva nānāśāstraphalaṃ tathā || 75 ||
BRP027.076.1 ahiṃsādiphalaṃ samyak phalaṃ sarvābhivāñchitam |
BRP027.076.2 brahmacaryaphalaṃ caiva gārhasthyena ca yat phalam || 76 ||
BRP027.077.1 yat phalaṃ vanavāsena sannyāsena ca yat phalam |
BRP027.077.2 iṣṭāpūrtaphalaṃ caiva tathānyac chubhakarmaṇām || 77 ||
BRP027.078.1 prāpyate bhārate varṣe na cānyatra dvijottamāḥ |
BRP027.078.2 kaḥ śaknoti guṇān vaktuṃ bhāratasyākhilān dvijāḥ || 78 ||