108
BRP028.015.1 saralair mucukundaiś ca candanaiś ca sitetaraiḥ |
BRP028.015.2 aśvatthaiḥ saptaparṇaiś ca āmrair āmrātakais tathā || 15 ||
BRP028.016.1 tālaiḥ pūgaphalaiś caiva nārikeraiḥ kapitthakaiḥ |
BRP028.016.2 anyaiś ca vividhair vṛkṣaiḥ sarvataḥ samalaṅkṛtam || 16 ||
BRP028.017.1 kṣetraṃ tatra raveḥ puṇyam āste jagati viśrutam |
BRP028.017.2 samantād yojanaṃ sāgraṃ bhuktimuktiphalapradam || 17 ||
BRP028.018.1 āste tatra svayaṃ devaḥ sahasrāṃśur divākaraḥ |
BRP028.018.2 koṇāditya iti khyāto bhuktimuktiphalapradaḥ || 18 ||
BRP028.019.1 māghe māsi site pakṣe saptamyāṃ saṃyatendriyaḥ |
BRP028.019.2 kṛtopavāso yatretya snātvā tu makarālaye || 19 ||
BRP028.020.1 kṛtaśauco viśuddhātmā smaran devaṃ divākaram |
BRP028.020.2 sāgare vidhivat snātvā śarvaryante samāhitaḥ || 20 ||
BRP028.021.1 devān ṛṣīn manuṣyāṃś ca pitṝn santarpya ca dvijāḥ |
BRP028.021.2 uttīrya vāsasī dhaute paridhāya sunirmale || 21 ||
BRP028.022.1 ācamya prayato bhūtvā tīre tasya mahodadheḥ |
BRP028.022.2 upaviśyodaye kāle prāṅmukhaḥ savitus tadā || 22 ||
BRP028.023.1 vilikhya padmaṃ medhāvī raktacandanavāriṇā |
BRP028.023.2 aṣṭapattraṃ kesarāḍhyaṃ vartulaṃ cordhvakarṇikam || 23 ||
BRP028.024.1 tilataṇḍulatoyaṃ ca raktacandanasaṃyutam |
BRP028.024.2 raktapuṣpaṃ sadarbhaṃ ca prakṣipet tāmrabhājane || 24 ||
BRP028.025.1 tāmrābhāve 'rkapattrasya puṭe kṛtvā tilādikam |
BRP028.025.2 pidhāya tan muniśreṣṭhāḥ pātraṃ pātreṇa vinyaset || 25 ||
BRP028.026.1 karanyāsāṅgavinyāsaṃ kṛtvāṅgair hṛdayādibhiḥ |
BRP028.026.2 ātmānaṃ bhāskaraṃ dhyātvā samyak śraddhāsamanvitaḥ || 26 ||
BRP028.027.1 madhye cāgnidale dhīmān nairṛte śvasane dale |
BRP028.027.2 kāmārigocare caiva punar madhye ca pūjayet || 27 ||
BRP028.028.1 prabhūtaṃ vimalaṃ sāram ārādhyaṃ paramaṃ sukham |
BRP028.028.2 sampūjya padmam āvāhya gaganāt tatra bhāskaram || 28 ||
BRP028.029.1 karṇikopari saṃsthāpya tato mudrāṃ pradarśayet |
BRP028.029.2 kṛtvā snānādikaṃ sarvaṃ dhyātvā taṃ susamāhitaḥ || 29 ||
BRP028.030.1 sitapadmopari raviṃ tejobimbe vyavasthitam |
BRP028.030.2 piṅgākṣaṃ dvibhujaṃ raktaṃ padmapattrāruṇāmbaram || 30 ||
BRP028.031.1 sarvalakṣaṇasaṃyuktaṃ sarvābharaṇabhūṣitam |
BRP028.031.2 surūpaṃ varadaṃ śāntaṃ prabhāmaṇḍalamaṇḍitam || 31 ||
BRP028.032.1 udyantaṃ bhāskaraṃ dṛṣṭvā sāndrasindūrasannibham |
BRP028.032.2 tatas tat pātram ādāya jānubhyāṃ dharaṇīṃ gataḥ || 32 ||