9
BRP003.026.1 tās tadā pratijagrāha bhāryārthaṃ kaśyapaḥ prabhuḥ |
BRP003.026.2 somo dharmaś ca bho viprās tathaivānye maharṣayaḥ || 26 ||
BRP003.027.1 dadau sa daśa dharmāya kaśyapāya trayodaśa |
BRP003.027.2 saptaviṃśati somāya catasro 'riṣṭanemine || 27 ||
BRP003.028.1 dve caiva bahuputrāya dve caivāṅgirase tathā |
BRP003.028.2 dve kṛśāśvāya viduṣe tāsāṃ nāmāni me śṛṇu || 28 ||
BRP003.029.1 arundhatī vasur yāmī lambā bhānur marutvatī |
BRP003.029.2 saṅkalpā ca muhūrtā ca sādhyā viśvā ca bho dvijāḥ || 29 ||
BRP003.030.1 dharmapatnyo daśa tv etās tāsv apatyāni bodhata |
BRP003.030.2 viśvedevās tu viśvāyāḥ sādhyā sādhyān vyajāyata || 30 ||
BRP003.031.1 marutvatyāṃ marutvanto vasos tu vasavaḥ sutāḥ |
BRP003.031.2 bhānos tu bhānavaḥ putrā muhūrtās tu muhūrtajāḥ || 31 ||
BRP003.032.1 lambāyāś caiva ghoṣo 'tha nāgavīthī ca yāmijā |
BRP003.032.2 pṛthivī viṣayaṃ sarvam arundhatyāṃ vyajāyata || 32 ||
BRP003.033.1 saṅkalpāyās tu viśvātmā jajñe saṅkalpa eva hi |
BRP003.033.2 nāgavīthyāṃ ca yāminyāṃ vṛṣalaś ca vyajāyata || 33 ||
BRP003.034.1 parā yāḥ somapatnīś ca dakṣaḥ prācetaso dadau |
BRP003.034.2 sarvā nakṣatranāmnyas tā jyotiṣe parikīrtitāḥ || 34 ||
BRP003.035.1 ye tv anye khyātimanto vai devā jyotiṣpurogamāḥ |
BRP003.035.2 vasavo 'ṣṭau samākhyātās teṣāṃ vakṣyāmi vistaram || 35 ||
BRP003.036.1 āpo dhruvaś ca somaś ca dhavaś caivānilo 'nalaḥ |
BRP003.036.2 pratyūṣaś ca prabhāsaś ca vasavo nāmabhiḥ smṛtāḥ || 36 ||
BRP003.037.1 āpasya putro vaitaṇḍyaḥ śramaḥ śrānto munis tathā |
BRP003.037.2 dhruvasya putro bhagavān kālo lokaprakālanaḥ || 37 ||
BRP003.038.1 somasya bhagavān varcā varcasvī yena jāyate |
BRP003.038.2 dhavasya putro draviṇo hutahavyavahas tathā |
BRP003.038.3 manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā || 38 ||
BRP003.039.1 anilasya śivā bhāryā tasyāḥ putro manojavaḥ |
BRP003.039.2 avijñātagatiś caiva dvau putrāv anilasya ca || 39 ||
BRP003.040.1 agniputraḥ kumāras tu śarastambe śriyā vṛtaḥ |
BRP003.040.2 tasya śākho viśākhaś ca naigameyaś ca pṛṣṭhajaḥ || 40 ||
BRP003.041.1 apatyaṃ kṛttikānāṃ tu kārttikeya iti smṛtaḥ |
BRP003.041.2 pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam || 41 ||
BRP003.042.1 dvau putrau devalasyāpi kṣamāvantau manīṣiṇau |
BRP003.042.2 bṛhaspates tu bhaginī varastrī brahmavādinī || 42 ||
BRP003.043.1 yogasiddhā jagat kṛtsnam asaktā vicacāra ha |
BRP003.043.2 prabhāsasya tu sā bhāryā vasūnām aṣṭamasya tu || 43 ||