126

brahmovāca:

BRP032.064.1 yamas tu tena śāpena bhṛśaṃ pīḍitamānasaḥ |
BRP032.064.2 manunā saha dharmātmā pitre sarvaṃ nyavedayat || 64 ||

yama uvāca:

BRP032.065.1 snehena tulyam asmāsu mātā deva na vartate |
BRP032.065.2 visṛjya jyāyasaṃ bhaktyā kanīyāṃsaṃ bubhūṣati || 65 ||
BRP032.066.1 tasyāṃ mayodyataḥ pādo na tu dehe nipātitaḥ |
BRP032.066.2 bālyād vā yadi vā mohāt tad bhavān kṣantum arhasi || 66 ||
BRP032.067.1 śapto 'haṃ tāta kopena jananyā tanayo yataḥ |
BRP032.067.2 tato manye na jananīm imāṃ vai tapatāṃ vara || 67 ||
BRP032.068.1 tava prasādāc caraṇo bhagavan na pated yathā |
BRP032.068.2 mātṛśāpād ayaṃ me 'dya tathā cintaya gopate || 68 ||

ravir uvāca:

BRP032.069.1 asaṃśayaṃ mahat putra bhaviṣyaty atra kāraṇam |
BRP032.069.2 yena tvām āviśat krodho dharmajñaṃ dharmaśīlinam || 69 ||
BRP032.070.1 sarveṣām eva śāpānāṃ pratighāto hi vidyate |
BRP032.070.2 na tu mātrābhiśaptānāṃ kvacic chāpanivartanam || 70 ||
BRP032.071.1 na śakyam etan mithyā tu kartuṃ mātur vacas tava |
BRP032.071.2 kiñcit te 'haṃ vidhāsyāmi putrasnehād anugraham || 71 ||
BRP032.072.1 kṛmayo māṃsam ādāya prayāsyanti mahītalam |
BRP032.072.2 kṛtaṃ tasyā vacaḥ satyaṃ tvaṃ ca trāto bhaviṣyasi || 72 ||

brahmovāca:

BRP032.073.1 ādityas tv abravīc chāyāṃ kimarthaṃ tanayeṣu vai |
BRP032.073.2 tulyeṣv apy adhikaḥ sneha ekaṃ prati kṛtas tvayā || 73 ||
BRP032.074.1 nūnaṃ naiṣāṃ tvaṃ jananī sañjñā kāpi tvam āgatā |
BRP032.074.2 nirguṇeṣv apy apatyeṣu mātā śāpaṃ na dāsyati || 74 ||
BRP032.075.1 sā tatpariharantī ca śāpād bhītā tadā raveḥ |
BRP032.075.2 kathayām āsa vṛttāntaṃ sa śrutvā śvaśuraṃ yayau || 75 ||
BRP032.076.1 sa cāpi taṃ yathānyāyam arcayitvā tadā ravim |
BRP032.076.2 nirdagdhukāmaṃ roṣeṇa sāntvayānas tam abravīt || 76 ||

viśvakarmovāca:

BRP032.077.1 tavātitejasā vyāptam idaṃ rūpaṃ suduḥsaham |
BRP032.077.2 asahantī tu tat sañjñā vane carati vai tapaḥ || 77 ||
BRP032.078.1 drakṣyate tāṃ bhavān adya svāṃ bhāryāṃ śubhacāriṇīm |
BRP032.078.2 rūpārthaṃ bhavato 'raṇye carantīṃ sumahat tapaḥ || 78 ||
BRP032.079.1 śrutaṃ me brahmaṇo vākyaṃ tava tejovarodhane |
BRP032.079.2 rūpaṃ nirvartayāmy adya tava kāntaṃ divaspate || 79 ||

brahmovāca:

BRP032.080.1 tatas tatheti taṃ prāha tvaṣṭāraṃ bhagavān raviḥ |
BRP032.080.2 tato vivasvato rūpaṃ prāg āsīt parimaṇḍalam || 80 ||