135

kaśyapa uvāca:

BRP034.058.1 apatyena mahābāho sarvam etad avāpyate |
BRP034.058.2 mamākhyātir apatyena brahmaṇā ṛṣibhiḥ saha || 58 ||
BRP034.059.1 kiṃ na paśyasi śailendra yato māṃ paripṛcchasi |
BRP034.059.2 vartayiṣyāmi yac cāpi yathādṛṣṭaṃ purācala || 59 ||
BRP034.060.1 vārāṇasīm ahaṃ gacchann apaśyaṃ saṃsthitaṃ divi |
BRP034.060.2 vimānaṃ sunavaṃ divyam anaupamyaṃ mahardhimat || 60 ||
BRP034.061.1 tasyādhastād ārtanādaṃ gartasthāne śṛṇomy aham |
BRP034.061.2 tam ahaṃ tapasā jñātvā tatraivāntarhitaḥ sthitaḥ || 61 ||
BRP034.062.1 athāgāt tatra śailendra vipro niyamavāñ śuciḥ |
BRP034.062.2 tīrthābhiṣekapūtātmā pare tapasi saṃsthitaḥ || 62 ||
BRP034.063.1 atha sa vrajamānas tu vyāghreṇābhīṣito dvijaḥ |
BRP034.063.2 viveśa taṃ tadā deśaṃ sa garto yatra bhūdhara || 63 ||
BRP034.064.1 gartāyāṃ vīraṇastambe lambamānāṃs tadā munīn |
BRP034.064.2 apaśyad ārto duḥkhārtāṃs tān apṛcchac ca sa dvijaḥ || 64 ||

dvija uvāca:

BRP034.065.1 ke yūyaṃ vīraṇastambe lambamānā hy adhomukhāḥ |
BRP034.065.2 duḥkhitāḥ kena mokṣaś ca yuṣmākaṃ bhavitānaghāḥ || 65 ||

pitara ūcuḥ:

BRP034.066.1 vayaṃ te kṛtapuṇyasya pitaraḥ sapitāmahāḥ |
BRP034.066.2 prapitāmahāś ca kliśyāmas tava duṣṭena karmaṇā || 66 ||
BRP034.067.1 narako 'yaṃ mahābhāga gartarūpeṇa saṃsthitaḥ |
BRP034.067.2 tvaṃ cāpi vīraṇastambas tvayi lambāmahe vayam || 67 ||
BRP034.068.1 yāvat tvaṃ jīvase vipra tāvad eva vayaṃ sthitāḥ |
BRP034.068.2 mṛte tvayi gamiṣyāmo narakaṃ pāpacetasaḥ || 68 ||
BRP034.069.1 yadi tvaṃ dārasaṃyogaṃ kṛtvāpatyaṃ guṇottaram |
BRP034.069.2 utpādayasi tenāsmān mucyema vayam enasaḥ || 69 ||
BRP034.070.1 nānyena tapasā putra tīrthānāṃ ca phalena ca |
BRP034.070.2 etat kuru mahābuddhe tārayasva pitṝn bhayāt || 70 ||

kaśyapa uvāca:

BRP034.071.1 sa tatheti pratijñāya ārādhya vṛṣabhadhvajam |
BRP034.071.2 pitṝn gartāt samuddhṛtya gaṇapān pracakāra ha || 71 ||
BRP034.072.1 svayaṃ rudrasya dayitaḥ suveśo nāma nāmataḥ |
BRP034.072.2 sammato balavāṃś caiva rudrasya gaṇapo 'bhavat || 72 ||
BRP034.073.1 tasmāt kṛtvā tapo ghoram apatyaṃ guṇavad bhṛśam |
BRP034.073.2 utpādayasva śailendra sutāṃ tvaṃ varavarṇinīm || 73 ||

brahmovāca:

BRP034.074.1 sa evam uktvā ṛṣiṇā śailendro niyamasthitaḥ |
BRP034.074.2 tapaś cakārāpy atulaṃ yena tuṣṭir abhūn mama || 74 ||
BRP034.075.1 tadā tam utpapātāhaṃ varado 'smīti cābravam |
BRP034.075.2 brūhi tuṣṭo 'smi śailendra tapasānena suvrata || 75 ||