136

himavān uvāca:

BRP034.076.1 bhagavan putram icchāmi guṇaiḥ sarvair alaṅkṛtam |
BRP034.076.2 evaṃ varaṃ prayacchasva yadi tuṣṭo 'si me prabho || 76 ||

brahmovāca:

BRP034.077.1 tasya tad vacanaṃ śrutvā girirājasya bho dvijāḥ |
BRP034.077.2 tadā tasmai varaṃ cāhaṃ dattavān manasepsitam || 77 ||
BRP034.078.1 kanyā bhavitrī śailendra tapasānena suvrata |
BRP034.078.2 yasyāḥ prabhāvāt sarvatra kīrtim āpsyasi śobhanām || 78 ||
BRP034.079.1 arcitaḥ sarvadevānāṃ tīrthakoṭisamāvṛtaḥ |
BRP034.079.2 pāvanaś caiva puṇyena devānām api sarvataḥ || 79 ||
BRP034.080.1 jyeṣṭhā ca sā bhavitrī te anye cātra tataḥ śubhe || 80 ||
BRP034.081.1 so 'pi kālena śailendro menāyām udapādayat |
BRP034.081.2 aparṇām ekaparṇāṃ ca tathā caivaikapāṭalām || 81 ||
BRP034.082.1 nyagrodham ekaparṇaṃ tu pāṭalaṃ caikapāṭalām |
BRP034.082.2 aśitvā tv ekaparṇāṃ tu aniketas tapo 'carat || 82 ||
BRP034.083.1 śataṃ varṣasahasrāṇāṃ duścaraṃ devadānavaiḥ |
BRP034.083.2 āhāram ekaparṇaṃ tu ekaparṇā samācarat || 83 ||
BRP034.084.1 pāṭalena tathaikena vidadhe caikapāṭalā |
BRP034.084.2 pūrṇe varṣasahasre tu āhāraṃ tāḥ pracakratuḥ || 84 ||
BRP034.085.1 aparṇā tu nirāhārā tāṃ mātā pratyabhāṣata |
BRP034.085.2 niṣedhayantī co meti mātṛsnehena duḥkhitā || 85 ||
BRP034.086.1 sā tathoktā tayā mātrā devī duścaracāriṇī |
BRP034.086.2 tenaiva nāmnā lokeṣu vikhyātā surapūjitā || 86 ||
BRP034.087.1 etat tu trikumārīkaṃ jagat sthāvarajaṅgamam |
BRP034.087.2 etāsāṃ tapasāṃ vṛttaṃ yāvad bhūmir dhariṣyati || 87 ||
BRP034.088.1 tapaḥśarīrās tāḥ sarvās tisro yogaṃ samāśritāḥ |
BRP034.088.2 sarvāś caiva mahābhāgās tathā ca sthirayauvanāḥ || 88 ||
BRP034.089.1 tā lokamātaraś caiva brahmacāriṇya eva ca |
BRP034.089.2 anugṛhṇanti lokāṃś ca tapasā svena sarvadā || 89 ||
BRP034.090.1 umā tāsāṃ variṣṭhā ca jyeṣṭhā ca varavarṇinī |
BRP034.090.2 mahāyogabalopetā mahādevam upasthitā || 90 ||
BRP034.091.1 dattakaś cośanā tasya putraḥ sa bhṛgunandanaḥ |
BRP034.091.2 āsīt tasyaikaparṇā tu devalaṃ suṣuve sutam || 91 ||
BRP034.092.1 yā tu tāsāṃ kumārīṇāṃ tṛtīyā hy ekapāṭalā |
BRP034.092.2 putraṃ sā tam alarkasya jaigīṣavyam upasthitā || 92 ||